________________
साक्षिणा18 मकारादि
नवपदवृत्तिःमू.देव. वृ. यशो ॥१८॥
गाथादिपादः दशविधयतिधर्मरताः दंसणनाणचरितं दंसणनाणचरिते दिट्ठीए संपाओ दुक्खाभावो न सुहं दुर्गतिप्रसृतान् जन्तून् दुर्बलानामनाथानाम् दुविहतिविहाइ छच्च उ दुविहातीविहेण पढमो देविंदवंदिएहिं द्वेषस्यायतनं धृतरेप० धम्मिट्टिगवहिग० धम्ममिणं जाणंता धर्माज्जन्म कुले शरीर० धर्माद्रमोन्मिश्रित धर्मावश्यकहानौ वा धावेइ रोहणं तरइ
| गाथादिपादः
न करेंति जे तवं सज० २६२ २ | न चाप्यविषयस्येह ४५ २ न मारयामीति कृत०
नवणीयं तज्जोणिय०
नवनवसंवेगो खलु २७०१ नष्टे मृते प्रवजिते ८०१ न सरइ पमायजुत्तो
न सन्ति येषे देशेष ९८२ न सो परिग्गहो वुत्तो
नाइविगिट्ठो य तवो १६३ २ नाणमवायधिईओ
नादेयानि न देयानि नासेई अगीयत्यो निच्च हुंति दरिद्दा
निच्छयओ पुण अप्पेवि २८९२ निरवज्जाहारेण
निवसेज्ज तत्थ सट्टो
2
8993 2rum.924०.९९
1940
पृ. | गाथादिपादः
निसग्गुवएसरुई निस्संदेहत्तं पुण नेहाणुरागसब्भाव० नैवास्ति राजराजस्य नो खलु अप्परिवडिए पइदिणं भत्तपाणेणं पच्छिल्लहायणंमि पठितं यन्न विरागाय पठितं श्रुतं च शास्त्रं पडिबन्धो लहुयत्तं पडिवण्णदंसणस्स य पढम जईण दाउं पढमिक्को तिण्णि तिया पण नव चउरो वीसा य पत्ती पत्ती पाणिउ परिमियमुवसेवंतो पल्लंकलट्टसागा
our 30००० For 339Jo०
१
॥१८॥
१६३
१८०
HEAVAVernational
For Personas Private Lise Only