SearchBrowseAboutContactDonate
Page Preview
Page 107
Loading...
Download File
Download File
Page Text
________________ नवपदवृत्ति:मू.देव. वृ. यशो ।।८४। वंदणवडियाए आगओ सिट्ठी । नेगमसहस्ससहिओ धम्मं सोऊण पव्वइओ ॥२४॥ थोवेणवि कालेणं जाओ सो बारसंगसुयधारी । संगहियविहियसिक्खो यादृशद्वार गीयत्थो परमसंविग्गो ।।२५।। संवच्छराई बारस सामण्णं निक्कलंकमणुचरिउं । पच्छा विहियाणसणो कालं काऊण सुहझाणो ।।२६।। दोसागरोवमाऊ, गा. २१ बत्तीसविमाणसयसहस्सवई । इंदत्तेणुववण्णो सोहम्मवडिंसयविमाणे ॥२७॥ आवज्जियाभिओगियकम्मो अह गेरुओऽवि मरिऊण । अभिओगिय देवेसुं जाओ KA तव्वाहणत्ताए ।।२८।। भणिओ य तन्निओगियसुरेहि लीलाए विलसमाणो उ । एरावणकरिरूवं, विउव्व आरुहइ जेणिदो ।।२९।। ताहे विभंगनाणेण जाणिउं एस KA सिट्ठिजीवृत्ति । न विउव्वइ करिरूवं, हढेण भणिओ विउव्वइ य॥३०॥ दो करिवररूवाई, सक्केणवि जाणिऊण से भावं। दो रूवाई काउं पुढो २ तेसु आरुढो ॥३१।। एवं च जत्तियाई करेइ सो तत्तियाइं सक्कोऽवि । रूवाई विउब्वेडं, आरोहइ तेसु सव्वेसुं ।।३२।। तप्पसरभंजणत्थं च किंचि रोसागएण सक्केणं । वज्जेण हओ पच्छा ठिओ य साहावियगईए॥३३।। एवं च-सम्मत्तभावणाए कत्तियसिट्ठिस्स साहियं चरियं । सुयएविपसाएणं होउ सुणतो थिरो धम्मे ॥३४॥ व्याख्यातं सम्यक्त्वभावनाद्वारं, तद्व्याख्यानाच्च समाप्तं नवधाऽपि द्वितीयं मूलद्वारं सम्यक्त्वं, एतच्च चित्रशुद्धौ भित्तिशुद्धिवत्प्रासादस्थिरत्वे गर्त्तापूरकबन्धवद्गताङ्गीकारे मूलकारणम्, एतदन्तरेण तदभावात्, तथा चोक्तम्- "मूलं द्वार प्रतिष्ठानमाधारो भाजनं निधिः । द्विषट्कस्यास्य धर्मस्य, सम्यक्त्वं परिकीर्तितम् ॥१॥" अतस्तदनन्तरोद्दिष्टस्य व्रतानीत्यस्य तृतीयद्वारस्यावसरः, एतच्च सामान्योद्दिष्टमपि 'श्राद्धानामनुग्रहार्थं वक्ष्य' इति सम्बन्धाऽन्यथानुपपत्ते: श्रावकव्रतविषयं, श्रावकवतानि पञ्चाणुव्रतत्रिगुणव्रतचतु:शिक्षाव्रतभेदभिन्नत्वावादश, एतानि च मूलोत्तरगुणरूपाणि सर्वाण्यपि क्रमेणाभिधातुं प्रथमं प्रथमाणुव्रतमेव नवभिद्वारैर्यादृशादिभिर्विवरीषु: प्रथमद्वारं तावदाह दुन्नि सया तेयाला पाणइवाए पमाउ अट्ठविहो । पाणा चउराईया परिणामेऽद्रुत्तरसयं च ॥२१॥ प्रथमद्वारेण तावदाह-"दोन्न सया तेयाला'' द्वे शते त्रिचत्वारिंशदधिके, भेदानामिति गम्यतें, 'पाणइवाय'त्ति प्राणा:- वक्ष्यमाणरूपास्तद्योगात् । प्राणिन एव प्राणा:-, दण्डयोगाद्दण्ड: पुरुषो यथा, तेषामतिपातो विनाश: प्राणातिपातस्तस्मिन् प्राणातिपाते-प्राणातिपातविषये, स्वरूपमित्युपाहूतपदेन र योजना, भणितसङ्ख्या चेत्थमानीयते-पृथ्वीकायिकादयो वनस्पतिकायिकान्ता: पञ्च ५ जीवभेदाः, द्वीन्द्रियादिपञ्चेन्द्रियावसानैश्चतुर्भि:४ सह नव ९, ते च मनोवाक्कायलक्षणेन करणत्रिकेण गुणिता: सप्तविंशतिः २७, भूयः करणकारणानुमतिरूपयोगत्रयताडिता एकाशीतिः ८१, ॥८४॥ पुनरतीतानागतवर्तमानकालत्रयाभ्यस्ता द्वे शते त्रिचत्वारिंशदधिके भवतः २४३ । तथा ‘पमाओ अट्ठविहो' त्ति प्रमाद्यति-मोक्षमार्ग प्रति KA Jain Educa M emational For Personal & Private Use Only __wakarmlesbrary.org
SR No.600202
Book TitleNavpad Prakaranam
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1998
Total Pages334
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy