________________
धरापतिश्रीसिद्धार्थतनयो विजहार महावीर: तदाऽष्टौ ब्राह्मणा: परिव्राजका बभूवुः, तद्यथा-"कृष्णो १ द्वीपायनः २ कण्डुः ३, करकण्डुः ४ नवपदवृत्तिःमू.देव.
पराशरः ५ । अम्मडो ६ देवगुप्तश्व ७ नारदाख्य ८ स्तथाऽष्टमः ॥१॥" ते च षष्टितन्त्रादिशास्त्रविशारदाः चतुर्दशविद्यास्थानपारगा: वृ. यशो
दानशौचतीर्थाभिषेकादिभिर्धर्ममाचक्षाणा: उदकमृत्तिकाक्षालनेन शौचाचारमुपवर्णयन्त: शौचपरिपालनपरा वयमभिषेकजलपूतात्मा नोऽविघ्नेन स्वर्गं गमिष्याम ॥३१॥
इति प्ररूपयन्तो विहरन्ति स्म, न कल्पते चैतेषामवटतडागादिजलावगाहनं हस्त्यश्वरथादियानावरोहणं मुष्टिककुशीलवादिप्रेक्षावलोकनं स्त्रीकथादिविकथाकरणं हरितकायविघट्टनाद्यनर्थदण्डासेवनं बहुमूल्यविचित्रवस्त्राभरणोपकरणधारणं माल्यादिभोगाङ्गसंसर्ग वा कर्तुं केवलं धातुरक्तैकवस्त्रधारणं अनामिकया पवित्रिकास्वीकरणं श्रवणेन कर्णतूरपरिधानं गङ्गामृत्तिकया ललाटे तिलकविरचनं पानस्नानहस्तपादादिप्रक्षालनानिमित्तं च यथाक्रमं मागधप्रसिद्धप्रस्थका ढकप्रमाणप्रमितप्रसन्नपरिपूतस्तिमितवहमानान्यदत्तोदकग्रहणं, एवंप्रकारमन्यदपि स्वशास्त्रविहितमनुष्ठानमासेवमानास्तिष्ठन्ति स्म, एवंविधक्रियापराश्च ये कालमासे कालं कृतवन्तस्ते उत्कर्षतो दशसागरोपमस्थितिका ब्रह्मलोककल्पे देवतयोदपद्यन्त, तन्मध्यवर्त्यम्मडपरिव्राजकश्च सप्तशतसङ्ख्यशिष्यपरिवृतोऽन्यदा भगवतो महावीरस्य देशनामाकर्ण्य प्रतिपन्नाणुव्रतगुणव्रतशिक्षाव्रत: समधिगतसकलजीवाजीवादितत्त्व: सर्वतोऽङ्गीकृतमैथुनविरतिव्रत आधाकर्मिकादिदोषदुष्टभक्तपानादिपरिहारसुस्थित: पूर्वोदितपरिव्राजकगुणोपेतश्च काम्पिल्यपुरनिवासी परमश्रावको बभूव, तदन्तेवासिनश्च कदाचिदति-प्रवृद्धप्रबलतापदिवसे ज्येष्ठमासि प्रचण्डचण्डरश्मिकरनिकरसन्तापतापिते सकलजीवलोके विहारार्थं काम्पिल्यपुरात्पुरिमतालनगरं प्रति प्रस्थिताः, गच्छन्तश्च तावद्गता यावदेका महाटवी, या च महानरेन्द्रसेनेवेतस्ततो निरीक्ष्यमाणपुण्डरीकशतसंकुला विविधहरिपत्ररथविराजिता च रामरावणसङ्ग्रामभूमिरिव संचरनिशाचर-बिभीषणा नीलनलालङ्कृता च विजिगीषुनृपतिविजययात्रेव विसारिवाहिनीकाशा दक्षा च क्वचिदनवोलोक्यमानमानवाऽपि बहुविधविटपिहिता शिवानुगतापि नापर्णा, तस्यां च निर्जनायां कियन्तमपि भूभागमतिक्रान्तानाममीषां पूर्वगृहीतमुदकं निष्ठितं, तत: पिपासयाऽभिभूयमाना अन्यमुदकदातारम-पश्यन्तस्ते सर्वेऽप्येवमालोचितवन्त:, यथानिष्ठितमिदानीं तावदस्माकं पुरा संगृहीतं जलं, न च सुनिपुणं निरूपयद्भिरपि कश्चिदुदकदाताऽन्यो निरीक्षितः, स्वयं ग्रहीतुं च तन्न कल्पते, तदिदानीं मरणमेव नः श्रेयः, यत उक्तम्-“वरं प्रवेष्टुं ज्वलितं हुताशनं, न चापि भग्नं चिरसञ्चितं व्रतम् । वरं हि मृत्युः सुविशुद्धकर्मणो, न चापि
शीलस्स्वलितस्य जीवितम् ॥१॥" एवं च सर्वसंमतपर्यालोचनानन्तरं त्रिदण्डुकुण्डिकाधुपकरण-रजातमेकान्ते व्यत्सृज्य महानद्या गङ्गाया: पुलिनपरिसरे R३१॥ KA वालुकासंस्तारकान् संस्तीर्य तदारूढाः पूर्वाभिमुखा: संपर्यङ्कनिषण्णललाटतटघटिताञ्जलिपुटा भगवतोऽर्हतः शक्रस्तवेनाभिष्ट्रय विशेषेण वर्तमानतीर्थाधिपति
Jain Educa
te mabonal
For Personal & Private Use Only
ww.X
orary.org