SearchBrowseAboutContactDonate
Page Preview
Page 174
Loading...
Download File
Download File
Page Text
________________ नवपद वृत्ति: मू. देव. वृ. यशो ।। १५१ ।। कृतान्तवदनं पुरस्कृत्य सर्वे गगनमार्गेण तं प्रदेशं, न च तां तत्रावलोकितवन्तः, प्रतिपादितवन्तश्चान्याऽन्यं भक्षिता सा सिंहेन व्याघ्रेण वा, विलक्षवदनाः समागताः स्वपुरं कृतवन्तस्तत्र सीतामृतकृत्यं, नगरजनस्तु सीताया रूपादिगुणनिकरमनुस्मरन् प्रवृत्तो रामं निन्दितुं तथाहि एवंविधं न युक्तं शत्रोरपि निर्घृणं | समाचरितुम् । यदकृत सीतादेव्यां रामो निर्व्याजभक्तायाम् ॥१॥ जननयनमनोहारि व्यगणि न रूपं न निर्मलं शीलम् । न च वनवासे समसुखदुःखावस्थानमेतस्याः ॥२॥ केवलपररक्तमनाः स्त्रीहत्यां गर्भघातितां चैव । अङ्गीकृत्या त्याक्षीदिमामहो निष्कृपो रामः || ३|| सीता तु पुण्डरीकपुरमनुप्राप्ता सुखेन वज्रजङ्घगृहे निवसन्ती क्रमेणासूत पुत्रयुगलं कारितं तज्जन्मनि वज्रजङ्घन महावर्द्धनकं, उचितसमये द्वयोरप्यनङ्गलवणो मदनाङ्कश इति कृते नाम्नी, संपद्यमानसमयोचितकर्त्तव्ययोश्च प्रवर्द्धमानयोर्यावदजनि कलाग्रहणयोग्यता तयोस्तावत्समागतस्तत्र सकलकलाकलापपारगोऽनवद्यविद्याबलो नभस्तलमार्गेण सिद्धार्थनामा चेल्लकः, अवतीर्णश्च भिक्षानिमित्तं जानकीभवनं, ससंभ्रमोत्थितयाऽभिवन्द्य सीतया प्रतिलाभितः स्वहस्तेनोचितभक्तपानकैः, भुक्तोऽसौ तद्गृह एवैकदेशमनुज्ञाप्य, तदनु सुखासीनसमागत्य जनकतनयया पृष्टः सुखविहारः, कथयित्वाऽसौ पप्रच्छ तद्वृत्तान्तं सा च रुदन्ती निवेदितवती पुत्रजन्मपर्यन्तं निजोदन्तं, ततस्तत्सिद्धार्थेन निरीक्ष्य तौ तत्पुत्रकौ मा रोदस्त्वं महासति ! ते सर्वं सुन्दरं भविष्यति, यतः सल्लक्षणयुक्तावेतौ ते पुत्रकौ समाश्वासिता चैवमसौ धृतवती तं तत्रैव चेल्लकं कतिचिद्दिनानि स्तोककालेनैव ग्राहयामासासौ सकलकलाकलापं तौ कुमारकौ समुचितोदात्तपूजापुरस्सरं गन्तुमिच्छुर्विमुक्तः सिद्धार्थः, कामिनीजनमनोहारि समारूढौ प्रोढतारुण्यं कुमारौ, विज्ञाय वज्रजङ्खोऽनङ्गलवणस्य पाणिग्रहणार्थं च स्वभार्याया लक्ष्मीमत्या दुहितरं शशिचूलां समं द्वात्रिंशत्कन्याभिर्वृतवान्, परिणायितवांश्च प्रशस्तदिवसे, मदनाङ्कुशस्य च योग्यां पृथुराजतनयां कनकमालामनुस्मृत्य तद्याचनाय पृथुराजस्य दूतं व्यसर्जयत्, गत्वा दूतेन कथिते प्रयोजने भणितं पृथुराजेन यस्य कुलं न ज्ञायते तस्य कथं निजपुत्रीं प्रयच्छामि ?, ततो दूतेन गत्वा प्रतिपादिते वज्रजङ्घस्य तदुपरि समरसंरम्भं विज्ञाय कुमाराभ्यां विज्ञाप्य वज्रजङ्घ स्वयमेवागत्य पृथुराजं निगृह्य संग्रामे तत्पुत्री कनकमाला गृहीता परिणीता च पृथुराजदत्ता मदनाङ्कशेन, तत्प्रभृत्यन्येऽपि स्वपराक्रमाक्रान्ताः कुमाराभ्यां सेवां ग्राहिता बहवो राजानः, समतिक्रान्तेषु केषुचिद्दिनेषु पृष्टा सीता कुमाराभ्यां कोऽस्मत्पिता ? इति ततोऽनुस्मृतप्राचीनव्यतिकरा रुदती जनकतनया निवेदयामास मूलत एवारभ्य यथा रामस्य पित्रादेशेन वनगमनं यथा तत्रात्मनोऽपहारो यथा तेन निमित्तेन रावणमारणं यथा पुनः साकेतपुरागमनं यथा च युवयोर्गर्भगतयोर्दोहदपूरणव्याजेनारण्ये मम त्याजनं तथा सर्वमकथयत्, ततो निजमातुर्निष्कारणपराभवकरणकुपितौ गतौ वज्रज विज्ञाप्य तेन सह ॥ १५१ ॥ For Personal & Private Use Only Jain EducatXmational www.brary.org
SR No.600202
Book TitleNavpad Prakaranam
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1998
Total Pages334
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy