________________
नवपदवृत्ति: मू. देव. वृ. यशो
॥३६॥
रज्जसिरीए हवइ ठाणं ।।५४ || जओ भणियं - "नोदन्वानर्थितामेति, न चाम्भोभिर्न पूर्यते । आत्मा तु पात्रतां नेयः, पात्रमायान्ति सम्पदः ॥५५॥ " इय एवमाइ बहुयं सिक्खविऊणं ठियंमि मंतिमि । नेमित्तिएण भणियं आसन्नं वट्टए लग्गं ॥ ५६ ॥ तो रन्ना कारविया सिग्घं रज्जाहिसेयसामग्गी । पत्तंमि लग्गसमए उच्छलिए तूरनिग्घोसे ॥५७॥ जयजयरवसंवलिए मंगलसद्दे पवित्थरंतम्मि । गुरुविच्छेड्डेण कओ रज्जमिसेओ कुमारस्स ॥५८॥ कइहिवि दियहोहि तओ तणयं आपुच्छिऊण सुहदिवसे । रायावि दिसापुंखियतावसदिक्खं अह पवण्णो ।। ५९ ।। तो दिक्खासमए च्चिय गहिओ गुरुओ अभिग्गहो तेणं । मज्झं जावज्जीवं छट्ठछट्टेण पारणयं ।। ६० ।। उववासदिणे आयावणा य तह उड्डबाहुणा निच्चं । सूराभिमुहेण मए कायव्वा पारणादिणे य || ६१|| कंदफलमूलमाई पुव्वाइदिसा कमेण गहियव्वं । एवमभिग्गहिओ सो पढमछट्ठस्स पारणए ||६२|| आयावणभूमीओ पच्चोरुहिऊण आगओ उडयं । कंदाइआणणत्थं किढिणस्संकाइउं गहिउं || ६३ || गंगानईऍ वच्चइ तत्थ य ण्हाणाइयं करेऊण । कुसजलकलसविहत्थो पुव्वदिसिं पसरिओ भणइ ||६४|| इह सोममहाराया सिवरायरिसिं सुधम्ममग्गठियं । अभिरक्खउ अणुजाणउ य कंदफलमूलसमिहाइ || ६५ ॥ एवं भणिऊण तओ जलेण अब्भोक्खिऊण तिक्खुत्तो । कंदफलमूलमाईण किढिणसंकाइगं भरिउं ॥ ६६ ॥ समिहाओ य गहेउं पुणोवि उडयंमि आओ खिप्पं। मोत्तूण तयं गिण्हइ अगणि तो पाइए अग्गि ॥६७॥ समिहमहुसप्पिणीवारगाइहोमं सवित्थरं काउं । निव्वत्तियवइसबली फलाइ आहारए पच्छा ।।६८।। बीयंपि छट्ठखमणं तहेव आढवइ किं तु पारणए । दक्खिणदिसाइ गंतुं अणुजाणावेइ जमरायं ॥ ६९ ॥ तइयंमि पच्छिमाए वरुणं तुरियंमि उत्तरदिसाए । अणुजाणावइ धणयं एवं दिसचक्कवालेणं ॥ ७०॥ छट्टाओ छट्टाओ से पारंतस्स कइहिवि दिणेहिं । तयवरणखओवसमओ विभंगनाणं समुप्पणं ॥ ७१ ॥ पासइ य सत्त दीवे सत्त समुद्दे य एत्थ लोयंमि । तेण परं वोच्छिण्णे मन्नइ दीवे समुद्दे य ॥ ७२ ॥ तो चितइ किं इमिणा उप्पण्णेणावि मज्झ नाणेणं ? । हत्थिणपुरंमि गंतुं जं न पयासेमि लोयस्स ॥ ७३ ॥ जओ भणियं किं ताए सिरीए पीवराए? जा होइ अनदेसंमि । जा य न मित्तेहि समं जं च अमित्ता न पेच्छंति ॥ ७४ ॥ ( ग्रन्थाग्रम् १०००) इय चिंतिऊण वच्चइ तत्तो हत्थिणपुरंमि नयरंमि । आइक्खड़ लोयाणं दीवसमुद्दाण परिमाणं ।। ७५ ।। तइया य तंमि नयरे गामागरनगरपट्टणाए (ई) । विहरंतो संपत्तो सामी सिरिवद्धमाणजिणो ॥ ७६ ॥ जो य- सुरविसरपणयपाओ, निग्घाइयघाइकम्म-संघाओ। केवलनाणसहाओ वसीकयासेसगुणजाओ ॥७७॥ सहसंबवणुज्जाणे समोसढो गोयमाइसमणजुओ । नयरजणो य समग्गो समागओ वंदणनिमित्तं ।।७८।। धम्मसवणत्थियाए सदेवमणुयासुराए परिसाए । एत्थंतरंमि भयवं ! धम्मं कहिउं समाढतो ।। ७९ ।। भो भो देवाणुपिया !
For Personal & Private Use Only
Jain Educaternational
मिथ्यात्वा तिचारे
शि
वर्षिज्ञातं
॥३६॥
Cofelibrary.org