________________
अनर्थदण्ड
दोषे
नवपदवत्तिम.देव व. यशो ॥२१६॥
यादवकुमार कथा
निक्षेपक एष क्षिप्तो भवतीनां मया रक्षणीयस्तावन्मभ्राता यावदायाम्यहमत्रेत्यालप्य वनदेवता जगाम सलिलार्थ सीरपाणिः, केशवोऽपि मनाक् शीतलच्छायायां व्यवस्थित: शिशिरवनमारुताप्यायितशरीर आच्छाद्यात्मानं पीतवर्णोत्तरीयवस्त्रेण सर्वतो वामजानुन उपरि विधायेतरपादं सिषेवे निद्रासुखं, अत्रान्तरे तत्प्रदेशनिकटवर्त्तिनाऽऽगत्य कुतोऽपि जराकुमारेण कनकपृष्ठहरिण एष तिष्ठति तद् व्यापादयाम्येनमिति बुद्ध्या दूरवर्त्तिनैव क्षिप्त्वाऽतितीक्ष्णशरं विद्धश्चरणतले, ततः कोऽयमज्ञातचर्ययैव मामेवं विश्रब्धसुप्तं जघान ?, न खलु पौरुषाभिमानिन: सुप्तप्रमत्तादिषु प्रहरन्ति, मयाऽपि षष्ट्यधिकत्रिशतसङ्ख्यसंग्रामेषु न कश्चिदज्ञातकुलशीलस्वरूप: पुरुषो विनाशित इत्यादि प्रतिपादयन् मुखमुद्घाट्य यावदीक्षाञ्चक्रे चक्रपाणिस्तावज्जराकुमारस्तदाकर्ण्य सखेदमा: किमेतन्मया व्यधायि ? न भवत्येष स्वर्णपृष्ठसारङ्गः, केवलमेतबुद्धिविप्रलब्धेन तरुनिकरावच्छादितमूर्त्तिना मया मनुष्य एव कश्चिदेष बाणेनाजघ्ने, तद्गच्छामि तावदेतदन्तिकं पश्यामि कोऽयमित्यादि चिन्तयन् समागतो विष्णुसमीपं, जातं परस्परदर्शनं, कथितं जराकुमारेण स्वकुलमात्मनो वनप्रवेशकारणं च, ततो वासुदेवेन प्रसार्य बाहू एह्येह्यालिङ्ग निर्वापय चिरकालभवद्विरहदहनदंदह्यमानमेतन्मदीयमङ्गं स्वसङ्गमजलेन, यद्रक्षानिमित्तं च द्वादश वर्षाणि सकलसंसारसुखविमुखेन स्थितं वनवासदुःखमनुभवता सोऽहं हरिर्विधात्रा संयोजितो भवतः, ततोऽसौ बाष्पभरभार्यमाणलोचन: समागत्य तदन्तिकं पतित्वा पादयोः प्रलपितुमारेभे यावत्तावदूचे चक्रपाणिना-भ्रात: ! मा प्रलापीर्यत:-"अन्यथा स्यान्महामेरुरन्यथा स्याद्दिनोद्गमः । अन्यथा स्यात्रिलोकीयं, नान्यथा जिनभाषितम् ॥१॥" तद्यावदद्यापि बलदेवो नायाति तावत्प्रयाहि पाण्डुमथुराभिमुखं, मा मद्विनाशवीक्षणोत्पन्नकोप: सोऽपि भ्रातृवधमनुष्ठास्यति, गृहाण चेदं मदीयं कौस्तुभरलं, दर्शनीयं प्रत्ययहेतोः पाण्डवानां, कथनीयं च मामकं मिथ्यादुष्कृतमित्यभिधाय संप्रेष्य चैनं स्वयं नमो भगवते यादवकुलावतंसभूताय श्रीमदरिष्ठनेमये नम: सर्वसिद्धेभ्यो नमोऽतीतानागतवर्तमानार्हव्यः, हा न सुन्दरं कृतं पापेन द्वैपायनेन, यदि नाम खलीकृतोऽसौ कुमारैस्तथाऽपि न नि:शेषलोकक्षयकरणेनेशमनार्यचेष्टितमस्योचितं, भविष्यति ममापि कोऽप्यवसरो ज्ञास्याम्येतच्चेष्टितस्य माहात्म्यमित्यादि विचित्रध्यानमापूरयन्नेव क्षणेन प्राप्तः परासुतां, आयातोऽत्रावसरे सलिलपरिपूर्णपद्मिनीपत्रपुटकपाणि: सीरपाणिः, दृष्ट्वा मृतं मोहमुपागतः, लब्धचेतनश्च यथा । स विललाप यथा च प्रणष्टविवेक: षण्मासान् यावत् स्कन्धाधिरोपितमवहदेनं यथा च सिद्धार्थदेवेन प्रतिबोधितो व्रतमादाय ब्रह्मलोककल्पं गत इत्यादि तथा सर्वं सविस्तरं वक्ष्यमाणकुरङ्गकथानकादवगन्तव्यम् ।। इह च ते कुमारा मद्यप्रमादरूपादनर्थदण्डा विनष्टास्तस्मादनर्थदण्डविरतिर्विधयेति द्वारगाथाभावार्थ: ।। सम्प्रति गुणद्वारम्
Jain Education international
For Personal & Private Use Only
www.jainelibrary.org