SearchBrowseAboutContactDonate
Page Preview
Page 238
Loading...
Download File
Download File
Page Text
________________ नवपदवृत्तिःमू.देव. वृ. यशो ॥२१५॥ तेन कृष्णोऽवश्यंभाविभावो नान्यथा कर्तुं सुरासुरैः सेन्ट्रैरपि पार्यत इति करोतु यदस्मै रोचते त्वं कियती: प्रार्थना: करिष्यसीति निषिध्यमानोऽपि बलदेवेन स्वार्थपरतया तं यावत पुन: पुनर्विज्ञपयति तावदनेनोक्तं-किमेवं पुन: पुन: प्रलप्यते भवता?, युवां महापुरुषौ मुक्त्वाऽन्यस्य कीटकस्यापि न मया मोक्षो विधेयः, ततो विशेषेण विलक्षीभूतोऽसौ समं बलभद्रादिलोकेन गतो नगरी, समादिदेश च पुरीजनमशेषं, यथा-उपवासादिरत: शान्तिकर्मपरायण: सर्वोऽपि तिष्ठतु येन प्रतिहन्यतेऽसौ, ततो विशेषेण धर्मकर्मपरायणो लोको बभूव, द्वैपायनस्तु मृत्वोत्पेदेऽग्निकुमारेषु, ततो दत्तोपयोगो भवप्रत्ययविभङ्गेन विज्ञातपूर्वभवविहितनिदान आगतो नगरीम्, अपश्यच्च भयेन तपोनियमशान्तिकर्मोद्यतमशेषलोकं, तत आत्मानमुपदर्श्य गत: स्वालयं, जनः पुनस्तमनवलोकयनस्मदीयतपोविधानादिना प्रतिहतोऽसाविति विचिन्तयन् अतिक्रान्तप्रायेषु द्वादशवर्षेषु प्रमादी संवृत्तः, ततोऽसौ लब्धावकाशो विचिन्त्य तं प्रमत्तं संवर्तकवातेन 2 महता बहि:स्थितमपि द्विपदादि प्रक्षिपन्नन्त: पिधाय नि:शेषद्वाराणि प्रदीपयामास सर्वतोदिक्कं पुरी, उत्थितोऽतिबहलतया श्रोत्रविवरं स्फोटयन्निव हा स्वामिन् ! रक्ष रक्ष प्राणभिक्षां प्रयच्छेत्यादिरूपो जनस्य करुण: प्रलापः, अत्रान्तरेऽप्रतिविधेयव्यसनोपनिपातोपस्थानदुःस्थौ जनार्दनसीरिणौ गतौ मातापित्रोरन्तिकं, प्रगुणीकृत्य रथमारोपयामासतुर्देवकीरोहिणीसहितं वसुदेवं, यावन्न चलति स्थानाद्रथस्तावत्तुरङ्गस्थाने स्ययमेव भूत्वाऽऽकृष्य स्वप्राणेनानीत: प्रतोली यावत्, पाणिप्रहारेण पातयित्वा कपाटपुटं यावन्निष्काशयितुं प्रववृताते तावदाकाशस्थेन द्वीपायनसुरेण नात्र युवां मुक्त्वाऽन्यस्य कौलेयकस्यापि मोक्ष इति पूर्वमेव प्रतिपन्नं मयाऽतो गच्छतं युवाम्, अनयो: पुनरत्रैव मृत्युरिति भणित्वा पश्यतोरेवानयोरति-प्रबलशोकावेगविनिर्यदश्रुप्लवप्लवमाननयनयोर्चलयितुमारब्धो रथः, ततो भणितं वसुदेवादिभिः-वत्सौ ! व्रजतं युवाम्, अस्मत्कृते मा विनाशमन्वभूतां भवन्तौ, सर्वथा दुर्वाराऽऽपन्निवारणासमर्थाभ्यां न स्थेयमस्मत्पार्थे भवद्भयां, युवयोर्विद्यमानयोः पुन: संभाव्या यादववंशोन्नतिः, ततो मुशलपाणिना गदित: कृष्णो, यथा-सत्यमेतदादिशन्ति पूज्या:, इत ऊर्ध्वमत्र तिष्ठतारोवयोरेतेषामपि मरणे महदसमाधानमत एतत्कार्यमेव कालोचितं कृत्वा याव आवां, ततो दत्तं वसुदेवादीनामनशनं स्मारितं भगवता नेमिनाथेनादिष्टमणुव्रतादि कारितमर्हदादिपरमेष्ठिपञ्चकनमस्कारोच्चारणं विधापिता सकलसत्त्वक्षामणा क्षणमात्रेण भस्मीभूतो वसुदेवदेकीरोहिणीभि: समं रथो, देवलोकमनुप्राप्ता वसुदेवादयः, तौ त्वनाख्येयदुःखदोदूयमानमानसौ महता कष्टेन गतौ तत: कोशाम्बीकवनं, तत्रावोचनीलाम्बरं हरि:- भ्रात: ! न शक्तोऽरम्यहमितः | पदमपि गन्तुं, बाढं गाढपिपासया शुष्यति मे वदनं, तिमिरवल्लरीभिरग्रतः प्रसंपन्तीभिर्बाध्यते नयनयुगलं, गलितामृतकलानिस्स्यन्दं संपद्यते गलकरन्धं, | वाग्व्यापारासमर्थतया जडतामुपयाति रसना, ततो नातिदृरवर्त्तिवटच्छायायामुपवेश्य हषीकेशं यावज्जलमादायागच्छामि तावदप्रमत्तेन भवता स्थेयमित्यनुशिक्ष्यैनं KI For Personas Private Use Only in E VA www. brary.org
SR No.600202
Book TitleNavpad Prakaranam
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1998
Total Pages334
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy