SearchBrowseAboutContactDonate
Page Preview
Page 104
Loading...
Download File
Download File
Page Text
________________ नवपद वृत्ति: मू. देव. वृ. यशो ॥ ८१ ॥ किमत्र पुनः पुनरुक्तेन ?, दिनपञ्चकमप्यवस्थानं नानुमन्यामहे, विष्णुनोक्तं नगराद्वहिरुद्याने तिष्ठन्तु ततः पुनरुदितोद्दीपितकोपेनोक्तं नमुचिना- तिष्ठन्तु तावदेतन्नगरोद्यानं मम राज्येऽपि सर्वपाषण्डिनामधमैरमीभीर्न स्थातव्यं तस्मात्त्वरितं मम राज्यं मुञ्चत यदि जीवितेन कार्य ततस्तदत्यन्तासहिष्णुताविलोकनेन्धनप्रज्वलितक्रोधवह्निना भणितं विष्णुना तथाऽपि पदत्रयस्थानं मुञ्च तेनोक्तं यदि पदत्रयोपरि द्रक्ष्यामि तदा लूनशीर्ष करिष्यामि, ततः समुत्पन्नदारुणकोपो वर्द्धितुं प्रवृत्तः, विवर्द्धमानश्च योजन लक्षप्रमितदेहः संवृत्तः, तस्मिश्च स्वर्गमर्त्यलोकयोरन्तरालमानमिव ग्रहीतुं तथा प्रवृद्धे कृते चानेन गाढमाक्रमेण क्रमदर्दरे-आकम्पिता सकाननशिलोच्चया वसुमतीयिमखिलाऽपि । उच्छलिता जलनिधयस्तरलतरङ्गस्फुरच्छफराः ||१|| उत्सृज्य मदं नष्टाः, भयविवशदृशो दिशो गजेन्द्राश्च । प्रतिपथगमनाः सरितः सर्वा अपि झगिति संपन्नाः ॥ २॥ त्रासवशीकृतचित्तं ज्योतिश्चक्रं च विघटितं सकलम् व्यन्तरसुराश्च सह भवनवासिभिदूर्रमुत्त्रस्ताः ||३|| अत्रान्तरे विहितभुवनत्रयक्षोभं महामुनिं कुपितमालोक्य सौधर्माधिपतिः प्रेषयामास तत्सकाशं स्वकीयगीतविद्याकुशलं गाथकसुरसुन्दरीसमूह, स च समागत्य मुनेः कर्णमूले कोपहन्तृभिर्वचोभिर्गातुं प्रवृत्तः यथोक्तं- "क्रोधः परितापकरः सर्वस्योद्वेगकारकः क्रोधः । वैरानुषङ्गजनकः क्रोधः क्रोधः सुगतिहन्ता ॥ १॥ क्रोधो नाम मनुष्यस्य, शरीराज्जायते रिपुः । येन त्यजन्ति मित्राणि, धर्माच्च परिहीयते ॥ २॥ अपि च- "एकः श्रीखण्डलेयेन लिम्पत्यागत्य भक्तितः । अन्यो वासी समादाय, संतक्ष्णोति क्षणं क्षणम् ||१|| एको ददाति वन्दित्वा, भोजनाच्छादनादिकम् । ताडयित्वा कशैरन्यो, निष्काशयति गेहतः ॥ २॥ एकः संस्तौति सुश्लोकैर्हृदयाल्हाददायिभिः निर्भर्त्सयति दुर्वाक्यैरन्यः कोपमुपागतः ॥ ३॥ इष्टानिष्टकरेष्वेवं, प्राणिषु प्राणवत्सलाः रागद्वेषौ न कुर्वन्ति, समभावाः सुसाधवः ॥४॥ अन्यच्च - "देशोनपूर्वकोटी, विहत्य यदुपार्जयेन्नरश्चरणम् । हारयति तत्समस्तं मुहूर्त्तमात्रेण कोपगतः ॥ ५ ॥ एवं किंनरखचरादयोऽपि कोपापहारिभिर्वचनैः । गायन्ति भीतचित्तास्त्रैलोक्यक्षोभदर्शगताः ॥ ६ ॥ इतश्च-आरब्धा जिनपूजा निःशेषसुरालयेषु शान्तिकृते । कायोत्सर्गस्थोऽजनि चतुर्विधः श्रमणसङ्घोऽपि ॥ ७॥ " अत्रान्तरे नमुचिस्तस्य क्षामणानिमित्तं यावदागत्य पादयोर्लग्नस्तावत्पादाग्रेणैवोत्पाट्य प्रक्षिप्तः पश्चिमसमुद्रे, विज्ञातवृत्तान्तेन तु भयवेपमानेन समागत्य महापद्मचक्रवर्त्तिना शान्तिनिमित्तसमायात समस्तसङ्घसमन्वितेन प्रसाद्यमानः स्तूयमानश्च देवादीनामुपशमकस्तावकवाक्यगीतकाव्यादिबन्धैः कथञ्चिदुपशमितो विष्णुकुमारः पुनघोरतरं तपो विधाय कञ्चित् कालं घातिकर्मचतुष्टयक्षयाविर्भूतलोकालोकाविर्भावक केवलज्ञानो विनाशितभवोपग्राहिकर्मचतुष्टयः प्राप्तोऽनन्नैकान्तिकात्यन्तिकमुखं विगतजरामरणादिनिःशेषदुःखं लोकाग्रवर्त्तिपरमपदम्, तद्भाताऽपि महापद्मो Jain Education International For Personal & Private Use Only ॥ ८१ ॥ www.jainelibrary.org
SR No.600202
Book TitleNavpad Prakaranam
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1998
Total Pages334
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy