SearchBrowseAboutContactDonate
Page Preview
Page 103
Loading...
Download File
Download File
Page Text
________________ विष्णु नवपदवृत्ति:मू.देव. वृ. यशो ॥८ ॥ कुमार वृत्तांत न समागता इत्याधुक्तवति तस्मिन् सूरिरचोचत्-महाराज ! न वयं दर्पान्नागता:, किन्तु त्यक्तसकलसङ्गानां मुनीनां कल्प एषः, तथाहि भवदागमेऽप्युक्तम्“तिथिपर्वोत्सवाः सर्वे, त्यक्ता येन महात्मना। अतिथिं तं विजानीयाच्छेषमभ्यागतं विदुः ॥१॥" लोकव्यवहारबाधाऽवि न काचिदस्माभिर्विहिता,, राजविरुद्धाद्यनासेवनाद, यच्चोक्तं देशत्यागं कुरुत यूयमिति, तच्चायुक्तं, यत:-"वतिनो जङ्गमं तीर्थं, सदाचारपरायणाः । न सन्ति येषु देशेषु कुतस्तेषां पवित्रता ? ॥१॥' किञ्च- "यमुपार्जयन्ति धर्म, कायक्लेशं विधाय मुनयोऽमी । साधयति तप:क्लेशेन, नरपतिः पालनात्तेषाम् ॥२॥' अपिच परैरप्यनायैः पराभूयमानानां तपस्विनां पार्थिव एव शरणं भवति, तथा च स्मृतिवाक्यम्-“दुर्बलानामनाथानां, बालवृद्धतपस्विनाम् । अनार्यैः परिभूतानां, सवेषां पार्थिवो गतिः ॥१॥' किञ्च-मनुनाऽपि सामान्येनैवैवमुक्तम्-"प्रजानां धर्मषड्भागो, राज्ञो भवति रक्षतः । अधर्मादपि षड्भागो, भवस्यस्य ह्यरक्षणात् ॥१॥' अत: किमिति निरपराधानेव साधूनिष्क्राशयसि देशात् ?, अथैवमेव भवतो न प्रतिभान्त्यमी तथाऽपि वर्षाकालं यावन्न किञ्चद्भणनीयं, तदूर्ध्वं निर्गमिष्याम इत्युदितवति सूरौ नमुचिरुवाच-भो ! भो ! किमत्र बहुना वाक्कलहेन ? यदि जीवितेन कार्ये तदा दिनसप्तकादागितो निर्गच्छत, तदुपरि तु बान्धवसममपि यदि विलोकयिष्यामि तदाऽवश्यं महानिग्रहेण | निग्रहीष्यामि, एवं च तन्निर्बन्धमवबुध्य मुनयः स्वस्थानमाजग्मुः, समारब्धश्च सूरिणा साधुमि: सार्द्ध पर्यालोच:-भो ! भो ! किमधुना कर्त्तव्यं ?, अयं हि वादकालविहितोत्तरदानप्रकोपितो मिथ्याभिनिवेशादेवमस्मान् खलीकरोति, अत्रान्तरे भणितमेकेन साधुना-विष्णुकुमारवचनादेष द्रुतमुपशमिष्यतीति संभाव्यते, ततो यद्यनेनोपशान्तेन प्रयोजनं तदाऽविलम्बेन मन्दरशैलादाहूय विष्णुकुमारमेतत्समीपं प्रेष्यतां, तत: सूरिणोक्तंकस्तत्र गन्तुं शक्ष्यति ? दूरदेशवर्ती न: स शैलो, यदि च कश्चिज्जनाचरणो विद्याचारणो वा भवति स एव तत्र गन्तुं शक्नोति, नान्य इति, ततोऽन्येन मुनिनोदितं यथाऽहमाकाशेन गन्तुं समर्थो नागन्तुं, सूरिणोक्तं-यद्येवं गच्छ स एवानेष्यति, तत: (स:) समुत्पतितस्तमालदलश्यामलं गगनमण्डलं, क्षणमात्रेण प्राप्तस्तमुद्देशं, दृष्टो विष्णुकुमारेणागच्छन्, | चिन्तितवांश्च, गुरुतरं किञ्चित्सवादिकार्यं तेनायं वर्षाकाल एव समायात: सोऽप्येवं चिन्तयन्तं तं विधिवत् प्रणम्य कथितवानागमनप्रयोजनं, स्तोकवेलायां च विष्णुकुमारोऽपि तमादायाऽऽकाशयानेन प्रवृत्तो गजपुराभिमुखं गन्तुं, गत: क्षणमात्रेण, वन्दिता: सूरयः, साधुद्वितीयो गतो नमुचिदर्शनार्थ, किञ्च-तं विमुच्य वन्दितः सर्वैरपि महानरेन्द्रादिभिः, सुखासनासीनेन च धर्मकथनादिपूर्व भणितं विष्णुना-वर्षाकालं यावत्तिष्ठन्तु मुनयस्तदुवं यद्भणिष्यथ k तक्तरिष्यामः, तस्य च महामत्सरभराक्रान्तान्त: करणस्य न किञ्चित्प्रतिभातं तद्वचः, केवलं सलिलमिव कर्णप्रविष्टं शूलमुपजनितवत्, ततश्च तेनोक्तं ८०॥ Jain Educashenabonal For Personal & Private Use Only walibrary.org
SR No.600202
Book TitleNavpad Prakaranam
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1998
Total Pages334
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy