________________
कामियकामियओ, सेट्ठिधूया चिंतेति-जइ सो मम पती होज्ज तोऽहं भोगे |जिस्सं, इयरहा अलं भोगेहि, वरगा एंति, सा पडिसेहावेइ, ताहे साहति पव्वइयाओ- वात्सल्ये नवपदवृत्ति:मू.देव.
सो न परिणेइ, सा भणइ-जइ न परिणेइ अहंपि पव्वज्जं गेण्हिस्सं, भगवंपि विहरंतो पाडलिपुत्तमागओ, तत्थ से राया सपरियणो अम्मोगइयाए निग्गओ, ते वज्रस्वामी वो पन्चइयगा फड्डगफडगेहिं एंति, तत्थ बहवे उरालसरीरा, राया पुच्छइ-इमो भगवं वइरसामी?, ते भणंति-न हवइ, इमो?, तस्स सीसो, जाव अपच्छिमं वंदं,KSA ७॥ तत्थ पविरलसाहुसहितो दिट्ठो राइणा, वंदिओ, ताहे उज्जाणे ठिओ, धम्मो यऽणेण कहिओ, खीरासवलद्धी भयवं, राया हयहियओ कओ, अंतेउरे साहइ.K
ताओ भणंति-अम्हेवि वच्चामो, सव्वं अंतेउरं निग्गय, सा य सेट्ठिधूया लोगस्स पासे सुणेत्ता किह पेच्छज्जामित्ति चितंती अच्छति, बितियदिवसे पिया ka विनविओ-तस्स देहि, अह णवि अप्पाणं विवादेमि, ताहे सव्वालंकारविभूसियसरीरा कया, अणेगाहिं धणकोडीहिं सहिया णीणिया, धम्मो कहिओ, भगवं खीरासवलद्धीओ, लोओ भणति-अहो ! सुसरो भगवं सव्वगुणसंपन्नो, णवरि रूवविहूणो, जइ रूवं होतं सव्वगुणसंपया होन्ता, भगवं तेसि मणोगय नाउं तत्थ & सयसहरसपत्तं पउमं विउव्वति, तस्स उवरि निविट्ठो रूवं विउव्वति अतीव सोमं, जारिसं परं देवाणं, लोगो आउट्टो भणति-एयं एयरस साहावियं, मा पत्थणिज्जो होहामित्ति तो विरूवेण अच्छइ, सातिसओत्ति, रायावि भणति-अहो भगवओ एयमवि अस्थि, ताहे अणगारगुणे वनेइ, पभूयसंखेज़्जदीवसमुद्दे विउव्वेत्ता०, ताहे तेण रूवेण धम्म कहेति । ताहे सेट्ठिणा निमंतिओ भगवं विसए निंदइ, जइ ममं इच्छइ तो पव्वयउ, ताहे पव्वतिया, तेण य भगवया ४ पयाणुसारित्तणओ पम्हुट्ठा महापरिणाओ अज्झयणाओ आगासगामिणी विज्जा उद्धरिया, तीए य गयणलद्धिसंपन्नो भगवं जाओ. अण्णया य एवं .. गुणविज्जाजुत्तो विहरंतो पुचदेसाओ उत्तरावहं गओ, तत्थ दुभिक्खं जायं, पंथावि वोच्छिण्णा, ताहे संघो उवागओ, नित्थारेहित्ति, ताहे पडविज्जाए संघो X चडिओ, तत्थ य सेज्जायरो चारीए गओ एइ, ते य उप्पतिते पासइ, ताहे सो असिएण सिहं छिदित्ता भणति-अहं भगवं ! तुम्ह साहम्मिओ, ताहे सोवि लइओ इमं सुत्तं सरंतेणं- “साहम्मियवच्छल्लंमि उज्जया उज्जया य सज्झाए । चरणकरणंमि य तहा तित्थस्स पभावणाए य ॥१॥" ततो पच्छा उप्पइओ भगवं, पत्तो पुरियं नयरिं, तत्थ सुभिक्खं, तत्थ य सावया बहुया, तत्थ य राया तच्चण्णियसडओ, तत्थ अम्हच्चयाणं सड्ढयाणं तच्चण्णिओवासगाण य विरुद्धेण मल्लारुहणाणि वटृति, सव्वस्थ ते उवासगा पराइज्जति, ताहे तेहिं राया पुप्फाणि वाराविओ पज्जोसवणाए, सड्डा अद्दण्णा जाया, नत्थि पुप्फाणित्ति, ताहे सबालवुड्डा वइरसामि उवट्ठिया, तुब्भे जाणह जइ तुब्मेहिं नाहेहिं पवयणं ओहामिज्जइ, एवं भणिते बहुप्पयारं गया उप्पइऊण माहेसरिं, तत्थ हुयासणं ॥७२॥ नाम वाणमंतरं, तत्थ कुंभो पुप्फाण उद्वेइ, तत्थ भगवतो पितिमित्तो तडितो, सो संभंतो भणइ-किमागसणपओयणं ?, ताहे भणंति पुप्फेहिं पओयणं, सोKA
Jain Educa&
ematonal
For Personal & Private Use Only
STbrary.org