________________
नवपद-
॥७३॥
मण-अणुग्णहा, भगव भणइ-अणुग्गहो, भगवया भणितो-ताव तुब्भे गहेह जाव एमि, पच्छा चुल्लहिमवंते सिरिसगासं गओ, सिरीए य चेतियअच्चणियनिमित्तं पउमं छिण्णगं, ताहे वंदित्ता सिरीए निमंतिओ, तं गहाय एइ अग्गिघरं, तस्थऽणेणं विमाणं विउव्विय, तत्थ कुंभं छोढुं पुप्फाणं ततो सो जंभगगणपरिवुडो दिव्वेणं 3 गीयगंधव्वणिणाएणं आगासेण आगओ, तस्स पउमस्स वेढे वइरसामी ठिओ, ततो ते तच्चण्णिया भणंति-अम्ह परं पाडिहेरं, अग्घं गहाय. निग्गया, KX तं वोलित्ता विहारं अरहंतघरं गया, तत्थ देवेहि महिमा कया, तत्थ लोगस्स अतीव बहुमाणो जाओ, रायावि आउट्टो समणोवासओ जाओ, KA | सेसकहासंबंधो तत्तो चेव नायव्यो, पगयं च इमं, जहा तेण वइसमिणा दुभिक्खे संघं नित्थारेतेण साहम्मियवच्छल्लं कयं तहा कायव्वं, जइ न कुणइ तो अइयारोत्ति ।
अप्रभावनाऽपि प्रभावनाऽकरणस्वरूपा, प्रभावना तु (यथा २) तीर्थपराभवादावुपस्थिते तदुत्रतिहेतुचेष्टाप्रवर्तनात्मिका, तस्यां विष्णुकुमारो निदर्शनं, तक्तथा चेयम् -
_ विश्चविश्वम्भरासारः, साराढ्यजनताकुल:। कुलकोटिसिमाकर्णिपुरग्राममनोरम: ॥१॥ रमानिवासराजीवराजीवरसरोगणः । गणातीताकरोद्देशो, A - देशेऽस्ति कुरुनामकः ।।२।। त्रिदिवमिव तत्र सुरभुवनभूषितं हस्तिनागपुरमस्ति । विबुधजनानन्दकरं सदोप्सरोनिवहरमणीयम् ।।३।। (आर्या) | तस्मिन्नरातिभूपालमत्तमातङ्गकेशरी । शरणायातसामन्तसन्तापजलदोदय: ॥४॥ उदयप्रतापराजिष्णुर्जिष्णुर्विष्णुसमः श्रिया । निजान्वयसरः पद्मोऽभवत्पद्मोत्तरो नृपः ॥५॥ सकलान्त:पुरसारा तस्य ज्वालाभिधा प्रियतमाऽभूत् । निजरूपनिर्जितरतिलावण्यविलासवासगृहम् ।।६।। (आर्या) तया च सह तस्य नृपतेर्जन्मान्तरोपार्जितपुण्यसंभारसंपादितं बुधजनप्रशंसनीयं जीवलोकसारं पञ्चप्रकारं विषयसुखमनुभवतोऽतिक्रान्त: कियानपि कालः, अन्यदा च सुखशय्यायामनाकुलनिद्रानुविद्धनयनयुगला ज्वाला महादेवी यामिन्याश्चरमयामे स्वप्ने निरभ्ररजनीरजनिकरकरनिकरावदातदेहं स्कन्धदेशविराजमानकपिलसटाकलापं शारदाभ्रमिव तडिद्वलयालङ्कृतमुपलक्ष्यमाणनिजोत्सङ्गमागतं सिंहपोतं ददर्श, दृष्ट्वा च प्राभातिकप्रहतानवद्यनादप्रतिबोधिता विधाय तक्तालोचितं | सकलकरणीयं परमानन्दनिर्भरा भर्तृसकाशमागत्य कथितवती, तेनापि स्वप्नशास्त्रानुसारेण प्रधानपुत्रजन्मादेशसंजनितासमानमन:सम्मदा सा तक्ताले समुद्भूतं सुखं सुखेन बभार गर्भ, संपाद्यमानयथासमयोपजायमानसकलदोहदा च परिपूर्णसमये प्रसूता देवकुमारोपमं दारकम्, अभिनन्दितो नृपतिः प्रियङ्करिकाभिधानया
॥७३॥ चेटया, दत्तपिच्छातिक्रान्तं पारितोषिकं, तदनन्तरं च स्थानस्थानप्रारभ्यमाणवाराविलासिनीसार्थनृत्यप्रबन्धं वाद्यमाननानाविधातोद्यनादबधिरितातिलब्रह्माण्ड
XXX.४४
IX Jain Education International
For Persona Private Use Only
www.jainelibrary.org