SearchBrowseAboutContactDonate
Page Preview
Page 96
Loading...
Download File
Download File
Page Text
________________ नवपद- ॥७३॥ मण-अणुग्णहा, भगव भणइ-अणुग्गहो, भगवया भणितो-ताव तुब्भे गहेह जाव एमि, पच्छा चुल्लहिमवंते सिरिसगासं गओ, सिरीए य चेतियअच्चणियनिमित्तं पउमं छिण्णगं, ताहे वंदित्ता सिरीए निमंतिओ, तं गहाय एइ अग्गिघरं, तस्थऽणेणं विमाणं विउव्विय, तत्थ कुंभं छोढुं पुप्फाणं ततो सो जंभगगणपरिवुडो दिव्वेणं 3 गीयगंधव्वणिणाएणं आगासेण आगओ, तस्स पउमस्स वेढे वइरसामी ठिओ, ततो ते तच्चण्णिया भणंति-अम्ह परं पाडिहेरं, अग्घं गहाय. निग्गया, KX तं वोलित्ता विहारं अरहंतघरं गया, तत्थ देवेहि महिमा कया, तत्थ लोगस्स अतीव बहुमाणो जाओ, रायावि आउट्टो समणोवासओ जाओ, KA | सेसकहासंबंधो तत्तो चेव नायव्यो, पगयं च इमं, जहा तेण वइसमिणा दुभिक्खे संघं नित्थारेतेण साहम्मियवच्छल्लं कयं तहा कायव्वं, जइ न कुणइ तो अइयारोत्ति । अप्रभावनाऽपि प्रभावनाऽकरणस्वरूपा, प्रभावना तु (यथा २) तीर्थपराभवादावुपस्थिते तदुत्रतिहेतुचेष्टाप्रवर्तनात्मिका, तस्यां विष्णुकुमारो निदर्शनं, तक्तथा चेयम् - _ विश्चविश्वम्भरासारः, साराढ्यजनताकुल:। कुलकोटिसिमाकर्णिपुरग्राममनोरम: ॥१॥ रमानिवासराजीवराजीवरसरोगणः । गणातीताकरोद्देशो, A - देशेऽस्ति कुरुनामकः ।।२।। त्रिदिवमिव तत्र सुरभुवनभूषितं हस्तिनागपुरमस्ति । विबुधजनानन्दकरं सदोप्सरोनिवहरमणीयम् ।।३।। (आर्या) | तस्मिन्नरातिभूपालमत्तमातङ्गकेशरी । शरणायातसामन्तसन्तापजलदोदय: ॥४॥ उदयप्रतापराजिष्णुर्जिष्णुर्विष्णुसमः श्रिया । निजान्वयसरः पद्मोऽभवत्पद्मोत्तरो नृपः ॥५॥ सकलान्त:पुरसारा तस्य ज्वालाभिधा प्रियतमाऽभूत् । निजरूपनिर्जितरतिलावण्यविलासवासगृहम् ।।६।। (आर्या) तया च सह तस्य नृपतेर्जन्मान्तरोपार्जितपुण्यसंभारसंपादितं बुधजनप्रशंसनीयं जीवलोकसारं पञ्चप्रकारं विषयसुखमनुभवतोऽतिक्रान्त: कियानपि कालः, अन्यदा च सुखशय्यायामनाकुलनिद्रानुविद्धनयनयुगला ज्वाला महादेवी यामिन्याश्चरमयामे स्वप्ने निरभ्ररजनीरजनिकरकरनिकरावदातदेहं स्कन्धदेशविराजमानकपिलसटाकलापं शारदाभ्रमिव तडिद्वलयालङ्कृतमुपलक्ष्यमाणनिजोत्सङ्गमागतं सिंहपोतं ददर्श, दृष्ट्वा च प्राभातिकप्रहतानवद्यनादप्रतिबोधिता विधाय तक्तालोचितं | सकलकरणीयं परमानन्दनिर्भरा भर्तृसकाशमागत्य कथितवती, तेनापि स्वप्नशास्त्रानुसारेण प्रधानपुत्रजन्मादेशसंजनितासमानमन:सम्मदा सा तक्ताले समुद्भूतं सुखं सुखेन बभार गर्भ, संपाद्यमानयथासमयोपजायमानसकलदोहदा च परिपूर्णसमये प्रसूता देवकुमारोपमं दारकम्, अभिनन्दितो नृपतिः प्रियङ्करिकाभिधानया ॥७३॥ चेटया, दत्तपिच्छातिक्रान्तं पारितोषिकं, तदनन्तरं च स्थानस्थानप्रारभ्यमाणवाराविलासिनीसार्थनृत्यप्रबन्धं वाद्यमाननानाविधातोद्यनादबधिरितातिलब्रह्माण्ड XXX.४४ IX Jain Education International For Persona Private Use Only www.jainelibrary.org
SR No.600202
Book TitleNavpad Prakaranam
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1998
Total Pages334
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy