SearchBrowseAboutContactDonate
Page Preview
Page 97
Loading...
Download File
Download File
Page Text
________________ विष्णु नवपद K वत्तिःम देव. वृ. यशो ॥७४॥ बन्दिनिवहविधीयमानविविधप्रस्तावपाठं सकललोकप्रमोदोत्पादकं प्रारब्धं राज्ञा वर्धापनक-यत्र प्रदानमयमिव सम्मदमयमिव सदुत्सवमयं वा । समजनि नगरमशेष गीतादिविलासमयमिव तत् ॥१।। समुचितसमये च प्रशस्तेषु तिथिनक्षत्रयोगकरणवारेषु शुभायां लग्नहोरायां प्रतिष्ठितं दारकस्य विष्णुकुमार कुमार इत्यभिधानं, वृद्धि गतो देहोपचयेन कलाकलापेन च, संप्राप्त: सकलजनश्लाघनीयं यौवनं, तत्र च वर्तमानो मातापितृसमाराधनपर: परोपकारपरायण: वृत्तांत कदाचिद्दिवस इव मित्रमण्डलसमन्वितः प्रश्नोत्तरादिविनोदेन अन्यदा च लक्ष्मण इव रामानुगतो नानाविधविलासनिर्वर्तनेन एकदा च समृद्धनृपतिरिव सम्पूर्णविषयग्रामोऽसमानसुखसन्दोहासेवनेन कियन्तमपि कालं निनाय, अन्यदा च पुनरपि ज्वाला चतुर्दशमहावप्नसूचितं सुरकुमाराकारं सुकुमारमसूत तनयं, तस्यापि जन्मनि निवर्तितो राज्ञा महानुत्सवः, कृतं चोचितसमये तस्य महापद्म इति नाम, शुक्लपक्षक्षपाकर इव सह कलाभि: प्रवृत्तो देहोपचयेन, क्रमेणाऽऽससाद सकलजनमनोहरं तारुण्यं, निवेशितश्च सजिगीष इति जनकेन यौवराज्ये । इतश्चास्त्युज्जयिन्यां नगर्यां श्रीधर्मनामा नृपतिस्तस्य च नमुचिर्मन्त्री, अन्यदा तत्र समवससार मुनिसुव्रतस्वामिनः शिष्योऽनेकमुनिनिवहपरिवृत: सुव्रताभिधानसूरिः, तद्वन्दनार्थं च निज २ विभूत्या व्रजन्नालोकित: प्रसादोपर्यवस्थितेन नमुचिमन्त्रिसमन्वितेन राज्ञा नगरीलोकः, भणितं च यथा-क्वैष लोकोऽकालयात्रायां गच्छति ?, नमुचिनोक्तं-देव ! प्रातरश्चवाहनिकागतेन मया श्रुतं यथाऽवोद्याने श्रमणा: केचनागता विद्यन्ते, अतस्तद्भवतो जनोऽयं तत्पार्थं गच्छति, राज्ञोक्त-वयमपि व्रजाम:, नमुचिनाऽभाणि-किंनिमित्तं तत्र | युष्माकं गमनं ?, यदि धर्मशुश्रूषया तदा वयमेव वेदविहितं सर्वलोकसंमतं भणामो धर्म, नृपतिनाऽवाचि-सत्यमेतद्, भवता कथ्यते धर्म:, केवलं तेऽपि । द्रष्टव्या महात्मानः, तथाऽवगन्तव्यं च कीदृशं ते धर्म प्ररूपयन्ति ?, तेनोक्तं-यद्येवं तर्हि गम्यतां, किन्तु तत्र गतैर्युष्माभिर्मध्यस्थैरासितव्यं येनाहं तान् । वादेन जित्वा निरुत्तरान् करोमि, तत एवमस्त्विति प्रतिपन्ने नृपेण सामन्तादिलोकसमेता गतास्ते, तत्र च दृष्टः प्रथमागतनागरकजनस्य धर्मदेशनां कुर्वाणो मुनिमण्डलमध्यवर्ती शशीव तानकरपरिकरित: सुव्रताचार्यः, प्रणम्य तं यथास्थानमुपविष्टेषु नरेन्द्रादिष्वकस्मादेवोक्तं सूरिसम्मुखं नमुचिमन्त्रिणा-यथा | भो ! भो ! यावत्सम्यग्विभाव्यते तावदज्ञातपरमार्था यूयं, यतः प्रत्यक्षानुभूयमानानन्दस्वरूपं विषयसुखमुत्सृज्याङ्गीकृत: सर्वपाषण्डिभू(दू)षितो विशिष्टजनपरिहृतो जिनधर्मः, तथा निजश्रियं परित्यज्य स्वीकृता भिक्षा, यद्वा मलमलिनदेहानामशुचितया पिशाचोपमानानां मुण्डितमुण्डतुण्डानां कियदेतत् ? अपिच-यत्र km त्रिपुरुषपूजा न समस्ति हविर्भुजो न वा हवनम् न द्विजजनप्रदानं धर्मः स कथं भवति मूढ ? ॥१॥ इत्याकर्ण्य अहो ! मूर्खशठोऽयमसमीक्षितवादी तत्किमस्योत्तरदानेनेति विचिन्त्य तूष्णीं स्थित: सूरिः, यत उक्तम्-"विद्वानृजुरभिगम्यो, विदुषि शठे चाप्रमादिना भाव्यम् । मूर्खार्जवोऽनुकम्प्यो ॥७४॥ Jain Educ a tional For Personal & Private Use Only WIVaibrary.org
SR No.600202
Book TitleNavpad Prakaranam
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1998
Total Pages334
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy