________________
नवपदवृत्तिःमू.देव. व. यशो ॥७२॥
| पमज्जति, ताहे आयरिया चितंति-मा णं साहू परिहविस्संति, ता जाणावेमि, ताहे रत्ति आपुच्छइ-अमुगं गामं वच्चामि, तत्थ दो वा तिनि वा दिवसे
अच्छिस्सामि, तत्थ जोगपडिवन्ना भणंति-अम्हं को वायणायरिओ?, आयरिया भणंति-वइरोत्ति, विणीया, तहत्ति पडिसुयं, आयरिया चेव जाणंति, भणियं च-"सीहगिरिसुसीसाणं भई गुरुवयण सद्दहताणं । वइरो किर दाही वायणत्ति न विकोवियं वयणं ॥॥ (उप०माला) ते गया, साहूवि पए पडिलेहित्ता वसहिकालनिवेयणादि वइरस्स करेंति, निसेज्जा य से रइया, सो तत्थ विनिवठो, तेऽवि जहा आयरियस्स तहा विणयं पउंजंति, ताहे सो तेसि करकरस्स सव्वेसि अणुपरिवाडीए आलावए देइ, जेऽवि मंदमेहावी तेऽवि सिंग्धं पढेउमारद्धा, ततो ते विम्हिया, जोऽवि एइ आलावगो पुव्वपढिओ तंपि विनासणत्थे पुच्छंति, सोऽवि सव् आइक्खइ, ताहे ते तुट्ठा भणंति-जइ आयरिया कइवयाणि दियहाणि अच्छेज्ज तो एस सुयक्खंधो लहू समप्पज्ज, जं आयरियसगासे चिरेण परिवाडीए गेण्हति तं इमो एक्काए पोरुसीए सारेइ, एवं सो तेसि बहुमओ जाओ, आयरियावि जाणाविओत्तिकाऊण आगया, अवसेसं च वरं अज्झाविज्जउत्ति, पुच्छंति य-सरिओ सज्झाओ?, ते भणंति-सरिओ, एस चेव अम्ह वायणायरिओ भवतु, आयरिया भणंति-होहिई मा तुब्भे परिभवेस्सह अतो जाणावणानिमित्तं अहं गओ, न उण एस कप्पो, जओ एतेण सुयं कण्णाहेडएण गहियं, अओ एयस्स उस्सारकप्पो करेयव्वो, सो सिग्घमुस्सारेइ, बितियपोरसीए अत्थं कहेइ, तदुभयजोगे कप्पोत्तिकाउणं, जे य अत्था आयरियस्सऽवि संकिया तेऽवि तेण उग्घाडिया, जावइयं दिठिवायं जाणंति तत्तिओ गहिओ, ते विहरता दसपुरं गया, उज्जेणीए भद्दगुत्ता णामायरिया थेरकप्पट्ठिया, तेसिं दिट्ठिवाओ अस्थि, संघाडओ से दिण्णो, गतो तस्स सगासं, भद्दगुत्ता य थेरा सुविणगं पासंति, जहा किर मम पडिग्गहओ खीरभरिओ आगंतुगेण आवीओ समासासिओ य, पभाए साहूणं साहेइ, ते अन्नमन्नाणि वागरेंति, गुरू भणंति-ण याणह तुब्भे, अज्ज मम पाडिच्छओ एहिइ, सो सव्वं सुत्तत्थं घेच्छिहिति, भगवंपि बाहिरियाए वुच्छे ताहे आगओ, दिट्ठो सुयपुव्वो एस सो वइरो, तुढेहिं अवगूहिओ, ताहे तस्स सगासे दस पुव्वाणि पढियाणि, तो अणुण्णानिमित्तं जहिं उद्दिट्ठो तहिं चेव अणुजाणियव्वोत्ति दसपुरमागया, तत्थ अणुण्णा आरद्धा ताव नवरं तेहिं जंभगेहि अणुण्णा उवट्ठविया, दिव्वाणि पुप्फचुत्राणि य से उवणीयाणित्ति, तया य सीहगिरी वइरस्स गणं दाऊण भत्तं पच्चक्खाइउं देवलोगं गया, वइरसामीवि पंचहि अणगारसएहिला संपरिवुडो विहरइ, जत्थ २ वच्चइ तत्थ २ उरालवत्रकित्तिसद्दा परिभमंति-अहो भगवंति, एवं भगवं भवियजणविवोहणं करतो विहरइ । इओ य-पाडलिपुत्ते ॥७१॥ णगरे धणो सेठ्ठी, तस्स धूया अतीव रूपवती, तस्स य जाणसालाए साहुणीओ ठियाओ, ताओ पुण वइरस्स गुणसंथवं करेंति, सब्भावेण य लोगो
Jain Educ
&
onal
For Persona
Private Use Only
wwwMIbrary.org