SearchBrowseAboutContactDonate
Page Preview
Page 177
Loading...
Download File
Download File
Page Text
________________ वृत्तम. नवपदवृत्ति:मू.देव. वृ. यशो ॥१५४॥ नर्त्तितुमारेभे, रामस्तु-कमलनिषण्णां श्रियमिव विलोक्य सीतां महासती तत्र । भणति स्मैकं विप्रियममुं क्षमेथा जनकतनये ! ।।१। सीता तु-किं सीताविप्रियं तव प्रिय ! पूर्वार्जितकर्मपरिणतिरियं तु । यन्निर्मलशीलाया: अप्ययश: पङ्क एवं मे ।।१।। इति भणन्ती समुत्थाय पद्मासनानिर्गत्य वाप्या: पादयोर्निपत्य रामस्य गता जिनमन्दिरं, वन्दितजिनबिम्बा च तदेव निमित्तमूरीकृत्य सञ्जातवैराग्यसमुच्छलितचरणपरिणामा क्षमयित्वा सकललोकं चकार पञ्चमुष्टिकं लोचं जगाम चार्यिकाप्रतिश्रयं, याचितवती तत्समीपे प्रणामकरणपूर्वं भगवदर्हत्प्रणीतां दीक्षां, तपस्विनीभिस्तु नीता सा जगद्भूषणकेवलिसमीपं, दीक्षिता च विधिना रजोहरणादिवेषसमर्पणापुरस्सरं सा तेन, ततस्तमर्थमवगम्य रामदेव: शोकापूर्णहृदयोऽनेकविधासमञ्जसप्रलापान् कुर्वाणस्तवैवानीतो लक्ष्मणेन, ददर्श वतिनी सीताम्, अभिवन्द्य केवलिनं वन्दिता भावसारं समं लक्ष्मणादिभिः, कृतां च केवलिना धर्मदेशनामाकर्ण्य प्रतनुशोका: सवृत्ता राघवादयः, पुनरभिवन्द्य गता: स्वस्थानं, निष्कलङ्कश्रामण्यमनुशील्य शीताऽनशनविधिना मृत्वा जाताऽच्युतेन्द्रत्वेन । अन्यभवे तु सीता मृणालकुन्दाभिधाननगरवास्तव्यपुरोहितपुत्रस्य श्रीभूतिनाम्न: सरस्वतीभार्याया: पुत्रिका वेगवती नामिका बभूव, तया च कदाचिद्यौवनमदमत्तया बहिः । कायोत्सर्गव्यवस्थितं साधुं सुदर्शनाभिधानं लोकेन वन्द्यमानमालोक्यालीकमेव लोकस्याग्रे भणितं- भो भो लोका: ! अयमत्र मया महेलया सह दृष्टस्तत्किमेनमेवं वन्दध्वं?, ततस्तदाकर्ण्य लोको विपरिणतस्तं साधुं निन्दितुमारेभे, तपस्वी तु तच्छ्रुत्वा मनसैवाभिग्रहं जग्राह-यावन्ममैष कलको नापगतस्तावन्न मया पारणीय: कायोत्सर्गः, अत्रान्तरे य यथासन्निहितदेवतया मुनिपक्षपातेन वेगवत्या उच्छूनीकृतं वदनं, पित्रा च श्रीभूतिना विज्ञातसाधुव्यतिकरण संतर्जिता परुषवचनैर्गृहं गता वेगवती, ततोऽसौ समागत्य साधुसमीपं गाढजातानुतापा बभाषे सकललोकप्रत्यक्षं-भगवन् ! निर्दोषस्त्वं, केवलं मया दुस्तुण्डया तवालीकमेवाऽऽलप्रदानं कृतं, तत्क्षमणीयो ममायमेकोऽपराधो भवता, लोकोऽप्येवमेव प्रत्यागतसंवेगया तयार प्रत्यायितः, ततः परितुष्टमानसो जनः पुनः सुदर्शनमुनेः पूजापरो बभूव, तत्प्रभृति चैषा सुश्राविका समजनि, कालान्तरे च स्वयंभूनाम्ना नृपेण । श्रीभूति मारयित्वा बलात्कारेण भुक्ता सा चकार निदानम्-अन्यजन्मनि तव वधायाहं भवेयं, ततोऽनेन भीतेन मुक्ता साध्व्या अरिकन्याख्याया: समीपे गृहीतपालितव्रता ब्रह्मविमाने देवीत्वेनोत्पद्य स्वायु:क्षये ततश्च्युता निजनिदानानुभावेन हिण्डितसंसारा रावणमरणनिमित्तमेषा सीता समुत्पन्ना, स्वयम्भूजीवश्च रावण इति, प्रसङ्गागतं चैतदुक्तं, प्रकृतं त्वेतावदेव यद् वेगवतीभवे सीतया साधोरालप्रदानं कृतं तेन कर्मविपाकेनायं कलङ्क ॥१५४॥ एवमवाप, तत: पश्चात्तापवशेन यल्लोकसमक्षमात्मनिन्दापूर्वं तपस्विनः पुनर्दोषं निराचकार कर्म च प्रतिपेदे तेन शुद्धशीलताबलेन शुद्धिं च लेभे। "ka Jain Educ a tional For Personal & Private Use Only wwQ brary.org
SR No.600202
Book TitleNavpad Prakaranam
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1998
Total Pages334
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy