________________
2280000888
नवपद
K इत्येवं च सुभद्रायाः सीतायाश्चेह परत्र च कल्याणप्राप्तिमवगम्य चतुर्थव्रते यत्न: कार्य: इत्युपदेशपरो गाथाभावार्थ: ।। व्याख्यातं गुणद्वारम्, अधुना यतनोच्यतेवृत्तिःमू.देव.
छण्णंगदंसणे फासणे य गोमुत्तगहणकुस्सुमिणे । जयणा सव्वस्थ करे इंदियअवलोयणे च तहा ॥५३॥ वृ. यशो
छन-अप्रकटं तच्च तदङ्गं च-शरीरावयवस्तस्य दर्शनम्-अवलोकनं छन्नाङ्गदर्शनं तस्मिन्, तथा स्पर्शनंछुप्तिश्छन्नाङ्गस्यैव तस्मिन्, 'च' ॥१५५॥
समुच्चये, तथा गवां मूत्रं गोमूत्र-सुरभिप्रश्रवणं तस्य ग्रहणम्-उपादानं तच्च कुत्सित: स्वप्न: कुस्वप्नश्च-दुःस्वप्नस्तत्तथा तस्मिन्, समाहारत्वादेकवचने, गोमूत्रग्रहणे कुस्वप्ने, एतस्मिंश्चतुष्टयेऽपि किमित्याह-'जयणा सव्वस्थ करे'त्ति 'यतना' गुरुलाघवालोचनप्रवृत्तिरूपां 'सर्वत्र' सर्वस्मिन् ‘कुर्यात्' विदध्यात्, एतदुक्तं भवति-पुरुषेण गृहीतचतुर्थाणुव्रतेन स्त्रीणां स्त्रीभिश्च पुरुषाणामङ्गोपाङ्गानि नोपेत्यकरणेन द्रष्टव्यानि स्पृष्टव्यानि वा, दृष्टस्पृष्टेषु KB च कथञ्चिन्न तेषु रागबुद्धि: कार्या, यच्च गोमूत्रग्रहणं तदपि गोयोनिमर्दनेन न कर्त्तव्यमेव, किन्तु यदा स्वभावेनैव मूत्रयति गौस्तदा तद्ग्राह्यं, आत्यन्तिककार्ये तु गोयोनिमर्दनेऽपि तत्कोमलस्पर्शसुखाभिषङ्गो न विधेय:, कुस्वप्ने तु स्त्रीसेवादिलक्षणे एवं यतना-प्रथममेव धर्मध्यानपरेण पञ्चनमस्कारमङ्गलपाठपूर्वं 'आदावत्यभ्युदया मध्येशृंगारहास्यदीप्तरसा: । निकषे विषया बैभत्स्यकरुणलज्जाभयप्रायाः ॥१।। यद्यपि निषेव्यमाना मनसः परितुष्टिकारका विषयाः । किम्पाकफलादनवद्भवन्ति पश्चादतिदुरन्ताः ।।२।। इत्यादिभावनाजनितवैराग्येण जन्तुना स्वप्तव्यं येन तथाविधकुस्वप्नलाभ एव न भवति, अथ कथञ्चिन्निद्रापारवश्ये मोहोद्रेकाद्भवति तदा तत्कालमेवोत्थाय ईर्यापथिकीप्रतिक्रमणपूर्वमष्टोत्तरशतोच्छासप्रमाण: कायोत्सर्ग: कार्य इति, न केवलमेषु सर्वेषु यतनां कुर्याद्, 'इन्द्रियावलोकने च तथा' इन्द्रियाणां-स्पर्शनादिकरणानामवलोकनं-दर्शनमिन्द्रियावलोकनं तस्मिंश्च, तथा । प्राग्वदेव यतनां कुर्यादिति सम्बन्धः, उक्तं चैतच्छय्यम्भवादिभि:-'अंगपच्चंगसठाणं, चारुल्लवियपेहियं । इत्थीणं तं न निज्झाए, कामरागविवडणं ॥१।। गुज्झोरुवयणकक्खोरुअंतरे तह थणंतरे दटुं । साहरइ तओ दिट्टि नय बंधइ दिट्ठिए दिट्टि ।।२।।" इति गाथार्थः ।।५३।। गतं यतनाद्वारम्, अतिचारद्वारमस्यैवाह
परदारवज्जिणो पंच हंति तिण्णि उ सदारसंतुढे । इत्थीए तिण्णि पंच व भंगविगप्पेहिं अइयारा ॥५४॥
इह व्रते पञ्चातिचारा इत्वरपरिगृहीतागमनापरिगृहीतागमनानङ्गक्रीडापरवीवाहकरणकामभोगतीव्राभिलाषाख्या:, एतद्वतप्रतिपत्ता द्विविध:- एक: ॥१५५। परदारवर्ज़कोऽपरः स्वदारसन्तोषी, अथवा नर: स्त्री वा, अनयोश्चैतदतिचारकृतो यो विशेषस्तं दर्शयति-'परदारवर्जिन:' अन्यकलवत्यजनशीलस्य 2
Jain Educate
national
For Personal & Private Use Only
ww
&
brary.org