________________
नवपद
K विद्यां साधयतो द्वादश वर्षाणि सिद्धप्राया सेदानीं भविष्यति तत् यामि तद्योग्यं किमपि पानभोजनाद्यादाय तत्पार्थमिति चिन्तयन्ती तथैव तं प्रदेशमागता, वतिम देव ददर्श भूमौ लुठन्तं शम्बूकमस्तकं, हा ! केन मम पुत्रस्यैवं विलसितमिति चितयन्ती मुमूर्छ क्षणं, लब्धचेतना च प्रलप्य बहुप्रकारं येन मम वृ. यशो
| पुत्रस्येयमवस्था विहिता तं यदीह परिभ्रमन्ती पश्यामि तदा तत्पिशितेन वितरामि कालबलिमिति प्रतिपादयन्ती गगनतलमुत्पतिता ददर्श रामलक्ष्मणौ | ॥१४३॥ सीतासमन्वितौ, तद्रूपावलोकनाक्षिप्तचित्ता च विसस्मार पुत्रशोक, विद्याबलविहितदिव्यकन्यारूपा च समागत्य तदन्तिकमनेकप्रकार-चाटुकर्मभिर्युवयोर्मध्यादेक:
कोऽपि मामुद्वहत्विति पुन: २ प्रार्थयन्ती ताभ्यां गुर्वदत्तां कन्यामावां नेच्छाव इति प्रतिपायदद्भयामस्वीकृता तयोरुपरि गाढप्रद्वेषमुपागता, तद्दष्टिमार्गाद्दीनवदना तथैवापसृत्याऽऽत्मानं विलिख्य कक्षोरुस्तनादिदेशेषु कररुहेर्गता रुदन्ती स्वभर्तृसमीपं, कथितवती, यथा-विनाश्य मम पुत्र केनचिदरण्यवर्त्तिना पुरुषद्वयनैकरामासहायेन | पापकर्मणा गृहीतं तत्सिद्धप्रायं सूर्यहासखड्गरत्नं, मां च रुदन्तीमेकाकिनीमवलोक्यानिच्छन्तीमपि बलान्निजोत्सङ्गे विनिवेश्यानेकविधसकामोक्तिभिः | प्रार्थितवन्तौ, तथाऽपि यावन्नेष्टौ मया तावदहं दशनखक्षतैः प्रापितेदमवस्थान्तरं ताभ्यां, ततो रुष्ट: खरदूषणो रावणस्य दूतमनुप्रेष्य सबलवाहनस्तन्मारणार्थमनुप्राप्तो | दण्डकारण्यं, दृष्ट्वा च तत्सैन्यमागच्छन्नभसा भयभीतया सीतया कथितं रामलक्ष्मणयोः, रामेणापि लक्ष्मण ! सैष कन्याव्यतिकर इति प्रजल्पता निवेशिता कालपृष्ठधनुषि करालद्दष्टिः, लक्ष्मणस्त्वाह-प्रात: ! किमस्योपरि भवत: समरसंरम्भेण ?, तिष्ठरसत्वं सीतां रक्षन्, अहमेव त्वत्प्रसादेन ] निर्जित्यैतत्सैन्यमागच्छामि, केवलं प्रचुरवैरिवेष्टितो यद्यहं सिंहनादं विदध्यां तदा शीघ्रं भवता समागन्तव्यमित्यभिधाय गतो लक्ष्मणकुमारः, कालपृष्ठधनुर्दण्डमारोप्य र प्रवृत्तस्तेन सह योद्धु, अत्रान्तरे खरदूषणप्रहितदूतेनोत्साहितो रावणोऽपि पुष्पकविमानारूढः समागच्छन् भवितव्यतानियोगेन ददर्श सीतां, जातानुरागश्च विद्याबलावलोकितसिंहनादसङ्केतादिश्चकार रामव्यामोहनाय पञ्चाननशब्दं, तच्छ्रवणोपजातगाढकोपश्च रामदेव:-सुन्दरि ! त्वया तावदिहैव जटायुपक्षिद्वितीयया स्थेयं यावदहं प्रतिपक्षसैन्यमपाकृत्यागच्छमीति संस्थाप्य वैदेहीं चचाल तदभिमुखं, रावणस्तु विज्ञाय तं गतं वेगेनागत्यारोपयामास पुष्पकविमाने करुणस्वरं वदन्ती, प्रस्थितश्च गगनमार्गेण, सीता तु हा राम ! रक्ष रक्ष मामपह्रियमाणामनेन केनापि, लक्ष्मण ! समागच्छ २ शीघ्रं, पश्चादागतोऽपि कि करिष्यसि दूरदेशनीतायां मयि?, जटायो ! त्वं च किमुपेक्षसे मामनेन नीयमानां?, स्वामिना विपक्षविजयाय गच्छता त्वं द्वितीयो मम दर्शित इत्यादि
प्रलपन्ती यावत्कियन्तमपि देशविभागं निनाय तावदुत्थाय जटायुपक्षिणा गाढं चञ्चुप्रहारेण: प्रहर्तुमारेभे रावणः, तेन कुपितेन चन्द्रहासखड्गप्रहारेण ॥१४३ K विलूनपक्षद्वय: पातित: पृथिव्यामसौ, स्वयं च स्वीकृत्य जनकतनयां पुष्पकविमानेन गतो लङ्कापुर्या, इतश्च रामो यावल्लक्ष्मणसमीपं गतस्तावत्तेनोक्तं-KSH
Jain Educatie
Taboral
For Personal & Private Use Only
www xbrary.org