________________
44. | ३८७६० ineC070
HARE
त्रिविधाद्याः
8 चतुःषष्टिशतान्यशीत्यधिकानि भवन्ति ६४८०, पञ्चकसंयोगस्य त्वेकत्वात्तद्गुणराशेः क्षयवृद्ध्यभावात्सप्तसप्ततिः शतानि षट्सप्तत्यधिकानीत्य- नवपद
व्रतभंगाः वृत्तिःमू.देव.
विविधवृ. यशो वस्थितैव सङ्ख्या, ७७७६ स्थापना चेयम्-2 :: व्रतयन्त्रस्थापना चेयम्-, भङ्गा- EEEEEE भिलापश्चैवं-प्राणातिपातं प्रत्याचक्षे द्विविध ॥१००॥ त्रिविधेनेत्यायेकसंयोगो, द्विकयोगे प्राणातिपातं प्रत्याचक्षे मृषावादं च द्विविधत्रिविधेन, प्राणातिपातं द्विविधत्रिविधेन मृषावादं द्विविधद्विविधेनेत्यादि श
यावत् प्राणातिपातेन मूलपदस्थेन मृषावादात् सर्वपदगामिनो लब्धा भङ्गाः षट् ६, पुन: प्राणातिपातेन क्रमश: सर्वपदगामिना प्राप्ता: षट्त्रिंशद् ३६ ४ भङ्गाः, एवं शेषद्विकसंयोगेष्वप्यूह्यं, त्रिकयोगे प्राणातिपातं मृषावादमदत्तादानं च प्रत्याचक्षे द्विविधत्रिविधेन, प्राणातिपातं मृषावादं द्विविधत्रिविधेनादत्तादानं | द्विविधद्विविधेनेत्यादि यावत्प्राणातिपातमृषावादाम्यां स्वस्थानादचलिताभ्यामदत्तादानात्सर्वचारिणो लब्धा भङ्गाः षट् ६ ततो मृषावादचारणया षट्त्रिंशत् | ३६ प्राणातिपातचारणया तु द्वे शेते षोडशोत्तरे २१६, एवं शेषत्रिकयोगेष्वपि, चतुष्कयोगे त्रीणि पदानि तान्येव तुर्यपदं मैथुनं द्विविधत्रिविधेन । प्रत्याचक्षे, पुन: पदवयं तथैव मैथुनं तु द्विविधं द्विविधेनेत्यादि यावत्षट् ६ पुनः तृतीयपदस्य चारणया षट्त्रिंशत् ३६ द्वितीयपदस्य द्वे शते | षोडशोत्तरे २१६, प्रथमपदस्य द्वादश शतानि षण्णवत्यधिकानि १२९६, एवं शेषचतुष्कयोगेऽपि, पञ्चकयोगे तु चत्वारि तान्येव पञ्चमं च परिग्रहपदं द्विविधत्रिविधेन प्रत्याचक्षे, पुन: पदचतुष्टयं तथैव, परिग्रहपदं तु द्विविधद्विविधादिना यावद्भङ्गाः षट्, ततस्तूर्यपदचारणया षट्त्रिंशत् ३६ तृतीयचारणया द्वे शते षोडशोत्तरे २१६ द्वितीयचारणया द्वादश शतानि षण्णवत्यधिकानि १२९६ प्रथमचारणया तु सप्तसप्ततिः शतानि षट्सप्तत्यधिकानि ७७७६, एवं द्वादशवतभङ्गा अप्यूह्यास्तत्संख्या च-"तेरसकोडिसयाई, चुलसीजुयाइं बारस य लक्खा । सत्तासीइ सहस्सा, दो य सता तह दुरग्गा य ॥१॥" आनयनोपायचोद्भाव्यः, तथा येऽपि द्विविधत्रिधादिपदेषु षट्सु चारणा क्रमेणैकविंशतिभङ्गा लब्धास्तेऽपि पञ्चव्रतचारणया द्वादशव्रतचारणया वाऽन्यान्यां भङ्गसङ्ख्यामुपजनयन्ति, तदानयनोपायश्च "इगवीसं खलु भंगा निद्दिवा सावयाण
जे सुत्ते । ते च्चिय बावीसगुणा इगवीसं पक्खिवेयव्वा ॥१॥" अनेन च लब्धं पञ्चव्रतभङ्गपरिमाणं यथा एकपञ्चाशल्लक्षा: त्रिपञ्चाशत्सहस्राणि शिषट्शतान्येकत्रिंशदधिकानी ५१५३६३१, प्रागुक्तसंयोगादिवक्तव्यतया चेदं लभ्यते, तस्य च मूलसंयोगगुण्यगुणकारागतक्रमेण याशी स्थापना
॥१०॥
Jain Educ
a
tional
For Personal & Private Use Only
wwRTibrary.org