________________
नवपदवृत्ति:मू.देव.
वृ. यशो ।।२५७।।
थूलपाणाइवायथूलमुसावायथूलादत्तादाणाई, पवण्णो सदारसंतोस, सदारेऽवि सिवाणंदं मोत्तु अण्णस्स कओ जावज्जीवं परिहारो, गहियमिच्छापरिमाणं 8 जहा दुवालस कोडीओ हिरण्णस्स चत्तालीस सहस्सा गोवग्गाणं पंच २ सयाई हलसगडबोहित्थाणं इच्चेमवाइ मोत्तुं अण्णस्स जावज्जीवं नियमो, एवं पंचाणुव्वयाइं पडिवज्जिऊण गहियाई सत्त सिक्खावयाई जहासत्तीए, परियाणयाई सव्वेसिपि वयाणं सम्मत्तमूलाण दुविहपरिणाएवि अइयारट्ठाणाई, अण्णेऽवि अब्भूवगया विचित्ता अभिग्गहा, तओ वंदिऊण भावसारं तित्थयरं तित्थयरप्पणीयधम्मसंपत्तीए अत्ताणं बहु मन्नमाणो गओ नियगेहं, साहियं सिवाणंदाए जहा पडिवज्जिओ अज्ज मे भयवओ महावीरस्स सयासे सम्मत्तमूलो पंचाणुव्वयसत्तसिक्खावइओ सावगधम्मो, तीए भणियं-जइ एव ता अहंपि पडिवज्जामि एयं, तओ तेण अब्भुणुण्णाया महया विच्छड्रेण गया भगवओ समीवे, तीएऽवि पडिवज्जिओ तहेव तिलोयबन्धुपायमूले धम्मदेसणासुणणपुव्वं सावगधम्मो, पणमिऊण जिणं गया नियावासंमि । इत्थंतरंमि गोयमसामिणा अभिवंदिऊण तित्थेसरं भणिअं, जहा-आणंदे समणोवासए इहेव भवे तुम्ह समीवे पडिवज्जिही साहुधम्मं ?, भयवया भणियं-न, किंतु इमेण चेव मम समीवे पत्तेण समणोवासगपरियाएण वीसं वरिसाणि चिट्ठित्ता समाहीए कालमासे कालं काउं सोहम्मकप्पवत्तिअरुणविमाणे चउपलिओवमाऊ देवो होही, तओ चुओ महाविदेहे सिज्झिही । इओ य-आणंदसावयस्स सिदगांगा सावियाए सद्धि सावगधम्माबाहाए बुहजणपसंसणिज्जं विसयसुहमणुहवंतस्स अइक्कंताई चोद्दस वरिसाई,-पण्णरसमे य वरिसे कयाइ रयणीए चारभजामि । जाया इमस्स चिंता जहा ममं जेट्ठपुतमि ।।१।। खिविउं कुडुंबभारं पोसहसालाए ठाइउं जुत्तं । कोल्लायसन्निवेसे सनाइगिहमज्झरइयाए ।।२।। तओ पभायसमए काऊण सव्वंपि जहाचिंतियं तस्सेव वाणियगामस्स नाइदरे उत्तरपुरच्छिमदिसावत्तिकोल्लागसन्निवेसवासिनियस-यणाइगिहमझंकारियं पविट्ठो पोसहसालं, तत्थ दंसणाइयाओ एक्कारसवि पडिमाओ जहाविहि कमेण फासियाओ, पच्छा आढत्ता वीसइमे वरिसे मारणतियसंलेहणा, तीए । झोसियसरीरस्स पसत्थज्झवसाणलेसापरिणामस्स कयाइ समुप्पण्णमोहिणाणं, तेण य-सोहम्मं जावुड्ड दिसासु तिसु तिरियमुयहिमझं जा । हेट्ठा लोलुयनरयं उत्तरओ जाव हिमवंतं ।।३।। सो पासिउं पयत्तो एयमि य अंतरे महावीरो । तत्थेव विहरमाणो समोसढो बाहिरुज्जाणे ।।४।। न सक्केइ । य भयवओ गंतुं वंदणत्थं आणंदो, तओ य कयाई-भिक्खद्वाएँ पविट्ठ गोयमसामि भणेइ आणंदो । भयवमणुग्गहह ममं जेण वंदामि ते पाए ।।५।। तं सोउं वंदावइ सिग्धं तत्थेव गोयमो गंतुं । वंदित्ता आणंदो पुच्छइ ओही गिहत्थस्स ।।६।। कि जायइ एमाणो? भणइ तओ गोयमो हवइ किं तु । ॥२५७॥ नहु एमाणो ताहे, विप्पाडवत्तीएँ जायाए ।।७।। भणियं आणंदेणं गोयम ! पुच्छेज्ज जिणवरं वीरं । मा कुण विप्पडिवत्तिं अम्हं तुम्हं च स पमाणं ।।८।।
Jain Education International
For Personal Private Use Only
www.jainelibrary.org