________________
नवपदवृत्ति: पू. देव. वृ. यशो
।। २५६ ।।
बहुवण्णरुइरुइररयणसीहासणचउक्कं ||३|| गयणंगणंमि जयदुंदुहीओ नवजलयगहिरनायाओ । जत्थऽइभतीए पवाइयाओ तुट्ठेहिं तियसेहिं ||४|| पिसुणियतिहुयणासुपहुत्तणाइं धरियाइ जिणवरस्सुवरिं । तिणि य सियायवत्ताइं जस्थ रेहंति दिव्वाई || ५ || इय कित्तियं च कीरउ वण्णणयं समवसरणभूमीए ?। रइऊण जं सयं चिय अमराविहु विम्यं पत्ता ||६|| तओ तं दट्ठण परमविम्हओ फुल्ललोयणेण पविसिऊण तयब्भंतरं कयजिणपयक्खिणातिएण राइणा पणमिओ भावसारं तित्थयरो, एत्थंरतंमि आणंदगाहावईव महया विभूईए समागओ भगवओ वंदणवडियाए, वंदिऊण भयवंतं निविट्ठो जहोइयट्ठाणंमि, तयणंतरं च सिवपुरीपयट्टभवियलोयमग्गप्पयासणत्थं ताडावियपयाणमंगलपडहसद्दाणुकारिणा महुरगंभीरेण सरेण पारद्धा भयवया धम्मदेसणा, अविय चइऊण मोहनिद्दं सासयकज्जुज्जयाजणा! होह । घडिया छलेण आउयदलस्स तुट्टंति खंडाई ||१|| हेयाहेयविभागं अगम्मगम्माइं जेण नो मुणइ । जागरमाणोऽवि जणो समोत्थओ मोहनिद्दाए || २ || विहडंति धणाई सुसंचियाइं विहडंति बंधवा निद्धा । विहडइ सव्वं अन्नंपि मोत्तुमेक्कं जए धम्मं || ३|| सोच्चिय सासयकज्जस्स साहओ बीयमंकुरस्सेव । निन्नासियसयल हो संपाइयसोक्खसंघाओ ||४|| तहाहि-दोसोवरमसरूवो धम्मो जीवस्स चेव एस गुणो । दोसा पाणिवहाई तटुवरमे सव्वसंवरणं ॥ ५ ॥ तम्मि य न कम्मबंधो होइ नवो जं च पुव्वबद्धति । तं सुद्धझाणतवभावणाहिं नासेइ सव्वंपि || ६ || एवं च सासयकज्जं मोक्खो सोऽवि य जीवस्स चेव पज्जाओ । नीसेसकम्मविगमे नियरूवावट्ठियसरूवो ।।७।। नियरूवं पुण जीवस्सऽणंतनाणं चऽणंतसोक्खं च । विरियमणंतं दंसणमणतयं न उ अभावो तं ||८|| जाव य नऽज्जवि एसो जायइ जीवस्स ताव सोक्खाई । संसारियाई सुगईसु हवंति न कुगइदुखाई ॥ ९ ॥ जइया य अहक्खायं सव्वविसुद्धं खु सव्वसंवरणं । तइया सासयसोक्खो होही मोक्खो न संदेहो ॥ १०॥ ता सव्वसंवरे च्चिय समुज्जमं कुणह भो जणा ! मोत्तुं । संसारवित्थरममुं निरयाइदुहोहसंजणयं ॥११॥ एवं निसामिऊण संबुद्धा बहवे पाणिणो, जाया सव्वसंवरसमुज्जया, तओ पणामपुव्वं मत्थए अंजलि काउं भणियमाणंदगाहावइणा-जा सव्वसंवरं मुणिवरिंद ! काउं न होज्ज सामत्थी । किं तस्स परित्ताणं हवेज्ज अम्हारिसस्स भवे ? ||१२|| भयवया भणियं-जो सव्वसंवरं न हु करेइ सो देससंवरं कुज्जा । बारसविहपंचाणुव्वयाइ गिहधम्मरूवं तु ||१३|| ताओ च्चिय संसारे होज्ज परित्ता विचित्तचित्ताणं । नरयाइदुग्गईवारणमि जं सोऽवि सुसमत्थो ||१४|| सो चेव सव्वसंवरहेऊवि हवेज्ज पयरिसं पत्तो । जत्तो सासयसुक्खं लहेज्ज मोक्खं निरासंसो ||१५|| आणंदेण भणियं जइ एवं ता अहं तुम्हमंतिए इमं चेव देससंवरं पवज्जामि, भयवया भणियं - अहासुहं देवाणुप्पिया ! मा पडिबंधं करेहि, तओ दुविहं तिविहेण पच्चक्खायाइं
For Personal & Private Use Only
Jain EducInternational
गुणद्वारे आनंदकथानकं
॥ २५६॥
helibrary.org