________________
नवपद
शादुर्गन्धतादित्वमापन्नाः, इत्यादिरूपं पुद्गलपरिणामं चिन्तयित्वा ‘भोगेम्य:' कामेभ्यो ये 'विरज्यन्ते' उद्विजन्ति, लघुकर्माण: पुरुषा इति शेषः, त्ति:मू.देव.
यत्तदोर्नित्याभिसम्बन्धात् ते किमित्याह-'वन्द्यन्ते' स्तूयन्ते 'बहुजनेन' प्रभूतलोकेनेति तुर्यपादेन सम्बन्धः, को यथा ? -'शिवजन्मनि यथा जम्बू:' वृ. यशो
KS शिवाख्यभवे जम्बूस्वामीव-अपश्चिमकेवलीवेति गाथासक्षेपार्थः ।। व्यासार्थस्तु कथानकगम्यः, तच्चेदम्॥१९३॥ KM जम्बूद्वीपाभिधे द्वीपे, वैताढ्याद्रिद्विधाकृतम् । विद्यते भरतक्षेत्रं, शशाङ्कशकलाकृति ।।१।। तन्मध्यखण्डविख्यातो, देशोऽस्ति मगधाभिधः ।
K अनेकनगरग्रामगोकुलारामराजितः ।।२।। यत्र च-ग्रामा: सरोभिराभान्ति, सरांसि नलिनीवनैः । नलिन्य: पद्मसङ्घातैः, पद्मानि भ्रमरोत्करैः ।।३।।
तत्रास्ति प्रकटं लोके, पुरं राजगृहाभिधम् । तडागदीर्घिकाऽऽरामकूपवापीमनोहरम् ।।४।। यत्रापणा विराजन्ते, वेलोद्देशा इवाम्बुधेः । मुक्ताविद्रुमरत्नौघशशुक्त्यादिराशिभिः ।।५।। दृप्तारिमत्तमातङ्गमानम्लानिविधायकः । तत्रासीच्छ्रेणिको राजा, बिभ्रत् केशरिणस्तुलाम् ।।६।। यत्र प्रणतसामन्ते, नीत्या पालयति क्षितिम् । कषायस्त्रिफलास्वेव, क्षारता लवणे तथा ।।७।। सच्छिद्रत्वं च मुक्तासु, गणिते भागहारकः । ग्रीष्मदिनेषु सन्तापो, न प्रजास्वभवन् अमी ।।८।। सकलान्त:पुरसारा तस्यासीच्चेल्लणाभिधा पत्नी । निरुपमरूपादिगुणा जिनशासनबद्धदृढभक्ति: ।।९।। भुञ्जानस्य तया सार्द्ध, काम्यकामाननुत्तरान् । रम्भयेव हरेस्तस्य, गत: काल: कियानपि ।।१०।। अन्यदा केवलालोकलोकालोकविलोककः । समायातो महावीरः, सुरासुरनमस्कृतः ।।११।। तस्यागमनमाकर्ण्य, श्रेणिको नरनायक: । वन्दनार्थं समागन्तुं, प्रवृत्तोऽर्द्धपथस्य च ।।१२।। अवतीर्णो
ष्टिपथं प्रसन्नचन्द्राभिधानराजमुनिः । कायोत्सर्गावस्थितदेहो नगरस्य बाह्यभुवि ।।१३।। भक्त्या तदन्तिकं गत्वा, दत्त्वा तिस्रः प्रदक्षिणा: । प्रणेमे ४ श्रेणिकेनासौ, नो बभाषे च तेन सः ।।१४।। ततश्च-मुक्त्येक दत्तचित्तोऽयं, लोकयात्रापराङ्मुखः । सर्वसङ्गविनिर्मुक्तो, महाध्याने विवर्त्तते ।।१५।।।
तेनैव वादयत्येष:, प्रणमन्तं न मामपि । अचिरेणेशध्यानो, मोक्षं संसाधयिष्यति ।।१६।। प्रथमैषेव कर्तव्या, यदिवाऽद्य जिनान्तिके। पृच्छेति । | चिन्तयन् राजा, जगाम समवसृतिम् ॥१७।। या च कीदृशी-प्राकारत्रयरत्नमयूखा, बद्धसुरेन्द्रधनुःशतरेखा । देवकिरीटमणिद्युतिविद्युद्दामविनाशितसन्तमसद्युत् | k|१८| दुन्दुभिरवघनगर्जिविशिष्टा, पूरितलोकसमूहहृदिष्टा । भव्यशिखण्डिविधापितनृत्या, प्रावृडिव प्रतिभात्यनुवृत्ता ।।१९।। अथ तत्र प्रविश्यासौ,7 k ववंदे भक्तिनिर्भरः । जिनं प्रदक्षिणीकृत्य, महावीरमकल्मषम् ।।२०।। इन्द्रादिषु यथौचित्यं, कर्त्तव्यं प्रविधाय च । निषण्ण: स्वोचितस्थानेऽप्राक्षीद्धर्मकथान्तरे "
||२|| स्वामिन । प्रानानटायो पनि मिसिर । पाने या गावाला या काय साधकम? ॥२२॥ जगन्नाथोऽवदद्राजन !.K8
Jain Education International
For Personal & Private Use Only
wwimmindibrary.org