SearchBrowseAboutContactDonate
Page Preview
Page 48
Loading...
Download File
Download File
Page Text
________________ नवपदवृत्ति: मू. देव. वृ. यशो ॥२५॥ एवं गोट्ठामाहिलचरियं संखेवओ समक्खायं । सपसंगं वित्थरओ आवस्सयविवरणा नेयं ||३४|| एवं च दर्शितानि जमालिप्रभृतीनि "मड्भेएण जमाली" त्यादिगाथोद्दिष्टान्युदाहरणानि, तत्प्रदर्शने च व्याख्याता प्रपञ्चेन तृतीयद्वारगता "मइभेया पुव्वोग्गहे" त्यादिगाथा ।। अधुना चतुर्थेन दोषद्वारेणाभिधित्सुराहमिच्छत परिणओ खलु, नारयतिरिएसु भमइ इह जीवो । जह नंदो मणियारो तिविक्कमो जह य भट्टो वा ॥ ६ ॥ मिथ्यात्वात्मना परिणतो मिथ्यात्वपरिणतः, खलुशब्दोऽवधारणार्थः, मिध्यात्वपरिणत एव किं ? -नारकतिर्यक्षु भ्रमति इह जीवः, नारकाच तिर्यञ्चश्च नारकतिर्यञ्चस्तेषु ‘भ्रमति' पर्यटति 'इह' लोके 'जीवः' आत्मा, न सम्यक्त्वपरिणतोऽपि तस्य तदायुर्बन्धानुपपत्ते:, उक्तञ्च - "सम्मद्दिट्ठी जीवो विमाणवज्जं न बंधई आउं । जइवि न सम्मत्तजढो, अहव न बद्धाउओ पुव्विं ॥१॥" ति, धर्मदासगणिनाऽप्युक्तम्- “सम्मत्तंमि उ लद्धे, ठड्याइं नरयतिरियदाराइं । दिव्वाणि माणुसाणि य मुक्खसुहाई सहीणाई || १ || " ति मिध्यात्वपरिणत इत्यनेन च विशेषणेनैकान्ताविचलितैकस्वरूपस्यात्मनो निषेधमाह, तस्य तथापरिणामासंभवात्, एकस्वरूपत्वे चात्मनो बन्धमोक्षाद्यभावात् । नारकतिर्यक्षु भ्रमतीत्यनेनापि निष्क्रियसर्वगतात्मवादिमतं निराचष्टे, तथाभूतस्य नारकादिभ्रमणानुपपत्तेः स्वर्गनारकादिसाधकबाधकानुष्ठानवैयर्थ्याच्च, अत्र च बहु वाच्यं तत्तु ग्रन्थगौरवभयात्परिहृतमिति । प्रक्रान्तार्थसमर्थनार्थमेव द्दष्टान्तद्वयमाह-यथा नन्दो मणिकारः त्रिविक्रमो यथा भट्टो भ्रान्तवान् तत्राद्यः सादेर्द्वितीयस्त्वनादेर्मिथ्यात्वपरिणामस्य प्रतिपादनार्थो द्दष्टान्तः, वाशब्दस्तदन्यैवंविधदृष्टान्तसूचनार्थो द्रष्टव्यः । ननु च सम्यक्त्वादिदोषद्वारेषु तद्विपक्षे दोषानभिधास्यते, इह तु किमर्थं स्वरूप एवोक्तः ?, सत्यं, सम्यक्त्वादीनां स्वरूपतो गुणरूपत्वात् तद्विपक्षे दोषाभिधानं, मिथ्यात्वस्य तु तद्विपर्यत्वात्स्वरूपमेवेति न दोष:, अत एव सम्यक्त्वदोषद्वारे तद्विपक्षे मिथ्यात्वे दोषं “सम्मत्तपरिब्भट्ठो जीवो दुक्खाण भायणं होइ" इत्यादिना वक्ष्यति कथितः सप्रपञ्चो गाथाऽक्षरार्थः, भावार्थस्तु कथानकाभ्यामवसेयः, तत्र च नन्दमणिकारकथानकं सम्यक्त्वदोषद्वारे वक्ष्यामः, त्रिविक्रमभट्टकथानकं त्वभिधीयते असङ्ख्यवलयाकारद्वीपसागरवेष्टितः । राजतस्थालसंस्थानो, लक्षयोजनविस्तृतः ॥ १॥ अनन्तवर्षीस्थतिकः, सप्तवर्षाश्रयोऽपि सन् । मेरुमण्डितमध्योऽपि, नमेरुसहितः क्वचित् ॥ २ ॥ हिमवत्प्रमुखैर्युक्तः, षड्भिर्वर्षधराद्रिभिः । गङ्गादिसन्नदीरम्यो, जम्बूद्वीपोऽस्ति विश्रुतः ॥ ३|| मेरोर्दक्षिणतस्तत्र, षट्खण्डप्रविराजितम् । विद्यते भारतक्षेत्रं, शशाङ्कशकलाकृति ||४|| विहारभवनारामवापीकूपादिशोभितम् । तस्य मध्यमखण्डेऽभूत् पुरं क्षितिप्रतिष्ठितम् ||५|| प्रशास्ति तत्तदा नीत्या, वैरिवारणकेसरी । प्रतापाक्रान्तभूपीठो, जितशत्रुर्महीपतिः || ६ || शान्तिकर्माभिचारादिप्रयोजनपटुस्थिरः । आन्वीक्षिक्यादिविद्यासु, परं प्रावीण्यमागतः For Personal & Private Use Only Jain Education International ॥२५॥ www.jamne brary.org
SR No.600202
Book TitleNavpad Prakaranam
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1998
Total Pages334
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy