________________
नवपद
वृ. यशो ॥४९॥
KO
K५४ ॥ १च्या समाऽवि जाया रूवाइगुणेहि विक्खाया अस्थि धणसत्थवाहो तस्स सुया सुसमा यो अवसेवणाएँ सोवित्तु ।
कलाकलापणई ।। ५७ ॥ भो भो रायगिहमी ग वगंतूण संचलिया ॥५९॥ पत्ता रायाजा तव्वइयरं च आरक्लिए भणड
कमेणं इओ य भज्जावि से चविउं ।। ४८ ।। । पंचण्ह सुयाणुवरिं जाया दुहियत्तणेणं भद्दाए । उवियसमयंगि अह सुंसुमत्ति तीसे कयं नामं ॥ ४९ । जुम्मंपच्छा बालग्गाहो चिलाइपुत्तो पिऊहि आणत्तो । दिल्लिं दिलियाएविहु तीएँ समं कुणई सोऽणालि ।। ५० ।। अह अण्णया य दिट्ठो, पिउणा से नीणिओ य गेहाओ! भमडंतो य कमेणं संपत्तो सीहगुहपल्लि ।। ५१ ॥ पल्लिवइसीहनायं समल्लिऊणं ठिओ य सो चंडो । कूरो दढप्पहारी, नित्तिसो सव्वकम्मेसु ।। ५२ ॥ तब्विगुणेहि पल्लीवइस्स कालेण बहुमओ जाओ होइच्चिय अहव इमं, सरिसा सरिसेसु रज्जंति ।। ५३ ।। उक्तञ्च–“मृगा मृगैः सङ्गमनुव्रजन्ति, गावश्च गोभिस्तुरगास्तुरङ्गैः । मूर्खाश्च मूखैः सुधियः सुधीभिः, समानशीलव्यसनेषु सख्यम् । ५४ ॥" वच्चंतेसु दिणेसुं पल्लिवई अण्णया मओ तत्थ । नियविक्कमेण सो चेव चोरसेणावई जाओ ॥५५।। इओ य.आऊरियलायण्णा नीसेस कलाकलावसंपुण्णा । सा सुंसुमाऽवि जाया रूवाइगुणेहि विक्खाया ॥५६।। सिट्ठा य तस्स पुरओ, रायगिहागंतुएण केणावि । तप्पडिबंधेण इमो चोरे सद्दाविउं भणइ ।। ५७ ।। भो भो रायगिहमी गच्छामो तत्थ धणवई पयडो । अस्थि धणसत्थवाहो तस्स सुया सुंसमा नाम ।।५८।। सा मह भज्जा होही, तुम्हाण धणं बहुप्पयारं च । एवं पलोभिया ते अब्भुवगंतूण संचलिया ॥५९।। पत्ता रायगिहमी रयणीए धणगिहे पविठ्ठा य । अवसेवणीऍ सोवित्तु गिहजणे हरियगिहसारा ॥६०॥ नीहरिया गेहाओ पल्लीवइणा य सुंसुमा गहिया । नाऊण धणो तव्वइयरं च आरक्खिए भणइ ।। ६१ ।। चोरेहिं जं विलुत्तं तं दव्वं सव्वमेव तुम्हाणं । गंतूण नियत्तावह मह दुहियं सुसुमं एक्कं ॥६२।। तो ते एवं भणिया, लग्गा चोराण मग्गओ सहसा । सोऽवि धणो सह पुत्तेहि निग्गओ तयणुमग्गेणं ॥६३।। एत्थंतरमि य-धणसत्थवाहदुक्खं, सुयाएँ विरहमि दारुणं नाउं । चोराण दंसणस्थव्व उग्गओ दिणयरो झत्ति । ॥६४॥ वच्चंतेही य दूरं सव्वेऽवि य पक्कणा गहियदव्वा । सह सुंसुमाए दिट्ठो, चिलाइपुत्तोऽवि दूरयरो ॥६५।। सनद्धबद्धकवएहिं तेहिं संपाविऊण | तं सिण्णं । हयविहयं काऊणं सव् उद्दालियं दव्वं ॥६६॥ तं वुत्तंतं दळु अग्गे काऊण सुसुमं चलिओ। आयट्टियकरवालो चिलाइपुत्तोऽवि तुरियपतो
॥६७॥ एत्यंतरंमि आरक्खिएहिं भणिओ धणो जहा अम्हे । भुक्खियतिसिया संता दुरं च विमुक्कनियदेसा ॥६८।। विसमा य इमा अडवी एसोऽवि | करालखग्गदुप्पेच्छो! तो किं इमीएँ एक्काएँ कारणे संसए पडिमो ॥६९।। नीतावप्युक्तम्-"त्यजेदेकं कुलस्यार्थे, ग्रामस्यार्थे कुलं त्यजेत् । ग्राम जनपदस्यार्थे, आत्मार्थे पृथिवीं त्यजेत् ॥७०॥" वुत्तं धणेण भो! भो जइ एवं तो पयाह नियगेहं । अहयं पुण नियदुहियं घेत्तूणं आगमिस्सामि KA ॥७१।। एवं भणिऊण धणो, पुत्तेहि समं पयट्टिओ गंतुं । इयरेऽवि हु वाहुडिया, गहिउं रित्थं समत्थंपि ।।७२।। वच्चंतो जाव इमो नियडीहूओ चिलाइपुत्तस्स
गिहमी रयणासया सुसमा नामाव । तपडिबंधणहानीसेस ।
४४४४४
in E
nerbang
For Persona & Private Use Only
www.jainelibrary.org