SearchBrowseAboutContactDonate
Page Preview
Page 99
Loading...
Download File
Download File
Page Text
________________ नवपदवृत्ति: मू. देव. वृ. यशो ॥७६॥ शिरस्तुण्डमुण्डनमपि व्रतिनां शास्त्रोक्तमनुपालयतां भूषणं, न दूषणं यच्च यत्र त्रिपुरुषपूजा न समस्ती' त्याद्युक्तं तत्र विवक्षितत्रिपुरुषीपू (जा पू) जैव न भवति, रागाद्यनुगतत्वादितरपुरषवद्, रागाद्यनुगतत्वं चाङ्गनादिपरिग्रहादिलिङ्गान्यथानुपपत्तेः, तथा चोक्तम्- " कश्चिद्रागी भवति हसितोद्गीतनृत्यप्रपञ्चः, प्रद्वेष्ट्यन्यः प्रहरणगणव्यग्रपाणिः पुमान् यः । बिभ्रन्मोही स्फटिकविमलामक्षमालां यतस्ते, तल्लिङ्गानामभवनमतः सर्ववित्वं विरागः ॥१॥।” हविर्भुजो हवनमपि प्राणातिपातकारणत्वान्न सुन्दरं, प्राणातिपातकारणत्वं चास्य भवदागमे हविर्भुजः शूनापञ्चकमध्ये पठितत्वाद्, यथोक्तम्-“ कण्डनी पेषणी चुल्ली, उदकुम्भः प्रमार्जनी । पञ्च शूना गृहस्थस्य, तेन स्वर्गं न यात्यसौ ॥ १॥" न च हिंसानुगतमप्येतद्विहितानुष्ठानत्वात्स्वर्गायेति वचनीयं, यदाह व्यास:-‘यूपं छित्त्वा पशून् हत्वा कृत्वा रुधिरकर्दमम् । यद्येवं गम्यते स्वर्गे, नरके केन गम्यते ? ॥१॥” दानं च यन्मोक्षार्थिभिर्दीयते तत्पात्रमन्विष्य देयं नैवमेव, पात्रं च विषयविरक्तत्वादिगुणोपेतं श्लाध्यते, तस्यैव संसारसागरपतज्जनरक्षणक्षमत्वात्, तथा चोक्तम्"विषयी विषयासक्तं, सधनः सधनं गृही गृहिणमेव । सारम्भः सारम्भं, न तुल्यदोषस्तु तारयति ॥ १ ॥ विषयी विषयविरक्तं, सधनोऽसधनं गृही गृहविमुक्तम् । सारम्भोऽनारम्भं, संचिन्त्य भवार्णवं तरति ॥ २ ॥ " एते च विषयविषपूर्णमानसाः कथं पात्रभृता भवन्ति ? इत्याहतप्रत्याहत्या यावदसौ मध्येसभं निरुत्तरीकृतस्तावत्साधुजनस्योपरि महान्तं प्रद्वेषं गतः, ततो रात्रावाकृष्टखड्गः समागतो मुनिहननार्थं, स्तम्भितो देवतया, प्रभाते च तदाश्चर्यमालोक्य राजा लोकश्च मुनिसमीपसमाकर्णितधर्माधर्मफल: समुपशान्तोऽङ्गीकृतवान् जिनधर्मं, नमुचिस्तु तथाऽपमानितो विलक्षीभूतो गतो हस्तिनागपुरं, महापद्मस्य मन्त्री जातः, तस्य च तदा सिंहबलनामा दुष्टसामन्तो विषमदुर्गबलेन देशमुपद्रवति, ततो महापद्येन पृष्टो नमुचि:, यथा-जानासि कमप्युपायं सिंहबलग्रहणे ?, नमुचिनोक्तं- सुष्ठु जानामि, ततो गत्वा तद्देशं निपुणोपायेन भङ्क्त्वा दुर्ग सिंहबलं च गृहीत्वा समागतो नमुचिः, अतितुष्टेन राज्ञा वरं वृणीष्वेत्युक्तोऽब्रवीन्मन्त्री-यदा याचिष्ये तदा दद्याः, एवं च यौवराज्यमनुपालयति महापद्मः, कदाचित्तदीयमात्रा ज्वालया कारितो जिनरथः, अन्यया च लक्ष्म्यभिधानया विमात्रा बह्यरथः, तयोश्चान्योऽन्यं विवादे प्रथमरथभ्रमणविषये समुत्पन्ने पद्मोत्तरेण नरपतिना द्वयोरपि निवारितौ रथौ, ततो महापद्मकुमारस्तमेवापमानं मन्यमानो निजमातुर्गतोऽकथयन्नेव महाटवीं, तत्र स्थित्वा तापसाश्रमे कानिचिद्दिनानि जनमेजयनरपते: पुत्रिकायां नागवतीकुक्ष्युत्पन्नायां मदनावल्यां कालनरेन्द्रेण सह युद्धे समापतिते निजपितुः पलायिते दिशो दिशमन्तः पुरादिपरिकरे भयेन तत्रैव तापसाश्रमे समागतायां प्रथमदर्शन एव दर्शितानुरागायां जातानुरागः कुलपतिना विसर्जितो गच्छन् प्राप्त: सिन्धुनन्दनपुरम्, तत्रोद्यानिकामहोत्सवे मदोन्मत्तमहाकरिणो For Personal & Private Use Only Jain Education Mternational विष्णु कुमार वृत्तांत ॥७६॥ www.athelibrary.org
SR No.600202
Book TitleNavpad Prakaranam
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1998
Total Pages334
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy