________________
अतिचारा गा. १८
मनुजस्य यस्य, हृदि स्थितं मेरुरिवाप्रकम्पम् । शङ्कादिदोषापहृतं विशुद्धं, न तस्य तिर्यङ्नरके भयं स्यात् ।।८१।। प्रस्तुतार्थोपयोग्येतक्तिञ्चिदत्र निवेदितम् नवपदवतिःम देव. वृषभाख्यानकाज्ज्ञेयः, शेषश्चरितविस्तरः ।।८२।। वृ. यशो
व्याख्यातं सम्यक्त्वस्य पञ्चमं गुणद्वारमधुना क्रमप्राप्तं षष्ठं यतनाद्वारमुच्यते॥५६॥
___ लोइयतित्थे उण पहाणदाणपेसवणपिंडहुणणाई। संकंतुवरागाइसु लोइयतवकरणमिच्चाई ॥१७॥
लोइयतित्थे'त्ति तीर्यतेऽनेनेति तीर्थ, तच्चेह द्रव्यतीर्थ नद्यादिसमभागरूपं, न भावतीर्थम्, अत एव लोके-जने साधु भवं वा लौकिकं तच्च तत्तीर्थं चेति तत्तथा तत्र, किमित्याह-स्नानदानप्रेषणपिण्डहवनादि, न कर्त्तव्यमिति शेषः, पुन:शब्दश्च विशेषणार्थः, तत एवं विशिष्टि-' Kलौकिकतीर्थे' गङ्गाकुशावर्तकनकखलादिके धर्मार्थिना धर्मनिमित्तं स्नानादि न विधेयं, तत्र स्नानं-शरीरस्य शौचकरणं दानं-धिग्जातिभ्यो वितरणं
प्रेषणं अस्थ्यादेः प्रस्थापनं "पिंड' त्ति अवयवमात्रेण समुदायस्य विवक्षितत्वात्पिण्डप्रदानं-मृतपित्रादिनिमित्तं पिण्डपातकरणं 'हुणणं' ति हवन-वह्नौ घृतादिप्रक्षेपणं, आदिशब्दाद्विशिष्टयोगानुष्ठानतन्निवासादिग्रहः, कदा चेदं न कर्त्तव्यमित्याह-सङ्क्रान्तिश्च-उत्तरायणादि सं(उ)परागश्च-सूर्यचन्द्रमसोर्ग्रहणं तावादी येषां व्यतीपातादीनां ते तथा तेषु, अयमर्थ:-लौकिकर्तीर्थं गत्वा सङ्क्रान्त्यादिषु स्नानादि न कर्त्तव्यं, यद्वा पृथगेव सम्बन्धः, लौकिकतीर्थं स्नानादि न कर्त्तव्यं, सङ्क्रान्त्यादिषु च यल्लौकिकैस्तिलदानादि क्रियते तन्न कर्तव्यमिति शेषः, अयमेव चाभिप्रायो मूलवृत्तौ लक्ष्यते, 'हुणणाई' त्ति आदिशब्देन सूतकादिग्रहणात्, तथा 'लौकिकतप:करणं' वत्सद्वादश्यादिष्वनग्निपक्कभक्षणादि, न कर्त्तव्यमिति संबन्ध इति, आदिशब्देन च“पडिवन्नदंसणस य ण वंदिउं पणमिउं च कप्पंति । अन्नाइं चेइयाइं परतित्थियदेवयाइं च ॥१॥ धम्मग्गिट्ठिगवण्हिग अणाहसालातलायपवबंधे । पिप्पलअसंजयाणं पावारफलाइ गोदाणं ॥३॥' इत्यादि यदुक्तं ग्रन्थान्तरे तदपि सर्वं गुरुलघ्वालोचने यथाऽन्येषां स्थिरीकरणप्रवृत्या मिथ्यात्वादिविषयं न भवति तथा पर्यालोच्य विधेयमिति सूचितम्, एवं च कुर्वता सम्यक्त्वयतनाऽऽपराधिता भवतीति गाथाऽक्षरार्थः ।।१७।। व्याख्यातं यतनाद्वारं षष्ठं, सम्प्रत्यतिचारद्वारं सम्यक्त्वस्य सप्तममभिधीयत
__एत्थ य संका कंखा विइगिच्छा अन्नतिथियपसंसा । परतिस्थिओवसेवा य पंच दूसंति सम्मत्तं ॥१८॥ अत्रे'ति सम्यक्त्वे चकारोऽनुक्तविशेषणसमुच्चये, ततो निश्चयतः प्रतिपतिते व्यवहारतो मलिनीकृते, किं ?-शङ्का काङ्क्षा
॥५६॥
Jain Educa
t
ional
For Personal & Private Use Only
www
.brary.org