________________
0880RR
विविचित्साऽन्यतीर्थिकप्रशंसा परतीर्थिकोपसेवा च, एता: पञ्च भवन्तीतिशेष:, जाताश्च किं कुर्वन्ति इत्याह-' दुषयन्ति' विकृति नयन्त्यपनयन्ति नवपदवृत्ति:मू.देव.
वा सम्यक्त्वं, तत्र शङ्का-भगवदर्हत्प्रणीतात्यन्तगहनधर्मास्तिकायादिपदार्थेषु मतिदौर्बल्यात्सम्यगनवधार्यमाणेषु किमेवं स्यान्नैवमिति संशयकरणं, उक्तं हिवृ. यशो
"संसयकरणं संका' सा तु देशसर्वभेदाद्विधिा, देशशङ्का देशविषया, यथा किमयमात्माऽसङख्येयप्रदेशोऽप्रदेशो वेति, सर्वशङ्का ॥५७॥ KS समस्तास्तिकायव्रात एव किमित्थं नेत्थं वेति, काङ्क्षा अन्यान्यसुगतादिप्रणीतदर्शनाभिलाष:, यथोक्तम्- "कंखा अन्नन्नदंसणग्गाहो' साऽपि तथैव से
द्विधा, देशकाङ्क्षा-एकदेशविषया, यथा शोभनं सौगतदर्शनमेकं, अत्र चित्तजयप्रतिपादनात् तस्य च प्रधानमुक्त्युपायत्वादिति, सर्वकाङ्क्षा तु सर्वाण्येव कपिलकणभक्षाक्षपादादिमतान्यहिंसाप्रतिपादनपरत्वादिह लोके चात्यन्तिकक्लेशप्रतिपादकत्वात्सुन्दराणीत्यभिलाष: । 'विचिकित्सा' युक्त्यागमोपपन्नेष्वर्थेषु सत्सु फलं प्रति संमोहो, यथा-किमस्य महत: सिकताकणकवलकल्पतप:क्लेशस्यायत्यां मम फलसम्पदविता न वेति, उभयथा हि कृषीबलादीनां क्रिया: दृश्यन्ते-फलवत्यो निष्फलाश्चेति, उक्तञ्च-"संतंमि विचिकिच्छा सिज्झेज्ज न मे अयं अट्ठो' न चेयं शकैवेत्याशङ्कनीयं, सा हि सकलासकलपदार्थभाक्, तेन द्रव्यगुणविषया, इयं तु क्रियाविषयैव, अथवा “विउगुच्छ' ति विद्वज्जुगुप्सा, विद्वांस:-साधवो ज्ञातभवस्वरूपत्वेन त्यक्तसर्वसङ्गास्तेषां जुगुप्सानिन्दा, यथाऽस्नानत: प्रस्वेदजलोपचितबहुलमलगन्धवपुषोऽमी, को वा दोषः स्यादेतेषां यदि प्राशुकजलेनाङ्गक्षालनं कुर्युरिति । 'अन्यतीर्थिकप्रशंसे' ति अन्येपरे सर्वज्ञप्रणीततीर्थवर्त्तिभ्यस्ते च ते तीर्थकाश्च-शाक्यादयस्तेषां प्रशंसा-स्तुतिरिति विग्रहः, सा च यथा-पुण्यभाज एते शाक्यादयो दयालुत्वादित्यादि, उक्तञ्च-“परपासंडपसंसा सक्काईणमिह वण्णवाओ उ' । 'परतीथिकोपसेवा चे' ति परतीर्थिका:- शाक्यादय एव तेषामुपसेवा-उपासना तत्पार्श्वगमनतद्वचनश्श्रवणतत्समीपावस्थानादिरूपा, तैः सह परिचय इति योऽर्थः, अत एव परपाषण्डसंस्तव इति संस्तवशब्देनान्यत्र परिचयो व्याख्यातः, यथोक्तम्- "तेहि सह परिचयो जो स संथवो होइ नायव्यो ।' सम्यक्त्वातिचारत्वं च शङ्कादीनां चित्तमालिन्यजिनाविश्चासादिहेतुत्वतो भावनीयमिति गाथार्थ: ।।१८।।
अत्र च सूत्रानुपात्ता अपि शङ्कादिपदेषु मूलवृत्तौ प्रपञ्चितज्ञशिष्यानुग्रहाय दृष्टान्ता: सूचिताः, ते च सुखावगमाय सविस्तरा एव लिख्यन्ते, तत्र शङ्कायां तावज्ज्ञाताधर्मकथाप्रसिद्धगृहीतमयूराण्डकसार्थवाहपुत्रकथानकं कथ्यते
8॥५७॥ इहैव जम्बूद्वीपे भारतक्षेत्रालङ्कारभूता चम्पा नगरी, तस्या उत्तरपूर्वस्यां दिशि सुरभिशीतलच्छायविविधवनखण्डमण्डितं सर्वर्तुकप्रसवफलपचयकलितं
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org