________________
नवपदवृत्तिःमू.देव. वृ. यशो ॥४५॥
उवसामियं तु सम्मत्तं । जो वा अकयतिपुंजो अखवियमिच्छो लहइ सम्मं ॥४|| खीणे दंसणमोहे तिविहंमिवि भवनियाणभूतम्मि। निप्पच्चवायमउलं सम्मत्तं खाइयं होई ।।५।। उवसमसम्मत्ताओ चयओ मिच्छं अपावमाणस्स । सासायण सम्मत्तं तयंतरालंमि छावलियं ।।६।। बावीससंतमोहस्स सुद्धदलियक्खयमि आढत्ते । जीवस्स चरिमपोग्गलअणुहवणे वेययं होइ ।।७। जो जिणदिढे भावे चउविहे सद्दहाइ सयमेव । एमेव नन्नहत्ति य निस्सग्गरुइत्ति नायव्वा ।।८।। एए चेव उ भावे उवइटे जो परेण सद्दहइ । छउमत्थेण जिणेण व उवएसरुइत्ति नायव्लो ।।९।। रागो दोसो मोहो अन्नाणं जस्स अवगयं होइ । आणाए रोयंतो सो खलु आणारुई नाम ॥१०॥ जो सुत्तमहिज्जतो सुएण ओगाहई उ सम्मत्तं । अंगेण बाहिरेण व सो सुत्तरुइत्ति नायव्यो ।।११।। एगपएऽणेगाई पयाइं जो पयरई उ सम्मत्ते । उदएव्व तेल्लबिंदू सो बीयरुइत्ति नायव्वो ॥१२।। सो होइ अभिगमरुई सुयनाणं जेण अस्थओ दिटुं । एक्कारस अंगाइ पइन्नगा दिट्ठिवाओ य ॥१३।। दव्वाण सव्वभावा सव्वपमाणोहि जस्स उवलद्धा । सव्वाहिं नयविहीहिं वित्थाररुई मुणेयव्यो ।।१४।। दंसणनाणचरित्ते तवविणए सच्चसमिइगुत्तीसु । जो किरियाभावरई सो खलु किरियारुई नाम ।।१५।। अणभिग्गहिपकुदिट्ठी, संखेवरुइत्ति होइ नायव्वो। अविसारओ पवयणे अणभिग्गहिओ य सेसेसुं ।।१६।। जो अस्थिकायधम्मं सुयधम्म खलु चरित्तधम्मं च । सद्दहइ जिणाभिहियं सो धम्मरुइत्ति नायव्चो ॥१७॥ इत्यादि ग्रन्थान्तरतोऽवसेयमिति गाथार्थः ।।१८।।
व्याख्यातं भेदद्वारमधुना 'यथा जायत' इत्युच्यते
काऊण गंठिमेयं सहसम्मुइयाए पाणिणो कोई। परवागरणा अन्ने लहंति सम्मत्तवररयणं ॥१४॥
'कृत्वा' विधाय, कं ?-'ग्रन्थिभेदं' ग्रन्थि:- कर्मजनितो घनरागद्वेषपरिणामः, यथोक्तम्- “गंठित्ति सुदुब्भेओ कक्खडघणरूढगंठि व्व। जीवस्स कम्मजणिओ घणरागद्दोसपरिणामो ॥११॥" तस्य भेदो-विदारणं ग्रन्थिभेदस्तं कृत्वा, किं ?- लभन्ते' प्राप्नुवन्ति 'सम्यक्त्ववररलं' सम्यक्त्वमेव वरं-प्रधानं चिन्तामण्यादिरत्नापेक्षया तच्च तद्रत्नं च सम्यक्त्ववररत्नमिति तुर्यपादेन सम्बन्धः, तथा चोक्तम्-“सम्यक्त्वरत्नान्न परं हि रलं, सम्यक्त्वबन्धोर्न परोऽस्ति बन्धुः । सम्यक्त्वमित्रान्न परं हि मित्रं, सम्यक्त्वलाभान्न परोऽस्ति लाभः ॥१॥" के? इत्याह-'प्राणिनः' प्राणाइन्द्रियादयः, यथोक्तम्-पञ्चेन्द्रियाणि त्रिविधं बलं च, उच्छ्वासनि:श्वासमथान्यदायुः । प्राणा दशैते भगवद्भिरिष्टाः," इति, ते विद्यन्ते येषां ते प्राणिनो- DORI४५॥ जीवाः, किं सर्वेऽपि ?, नेत्याह-'केचित्' स्तोकाः, न सर्वेऽपि, कथं ?- सहसम्मुइयाइ' त्ति सोपस्कारत्वात्सूत्रत्वाच्च सहात्मना या सङ्गता मति: सा
Jain Education International
For Personal Private Use Only
www.jainelibrary.org