SearchBrowseAboutContactDonate
Page Preview
Page 68
Loading...
Download File
Download File
Page Text
________________ नवपदवृत्तिःमू.देव. वृ. यशो ॥४५॥ उवसामियं तु सम्मत्तं । जो वा अकयतिपुंजो अखवियमिच्छो लहइ सम्मं ॥४|| खीणे दंसणमोहे तिविहंमिवि भवनियाणभूतम्मि। निप्पच्चवायमउलं सम्मत्तं खाइयं होई ।।५।। उवसमसम्मत्ताओ चयओ मिच्छं अपावमाणस्स । सासायण सम्मत्तं तयंतरालंमि छावलियं ।।६।। बावीससंतमोहस्स सुद्धदलियक्खयमि आढत्ते । जीवस्स चरिमपोग्गलअणुहवणे वेययं होइ ।।७। जो जिणदिढे भावे चउविहे सद्दहाइ सयमेव । एमेव नन्नहत्ति य निस्सग्गरुइत्ति नायव्वा ।।८।। एए चेव उ भावे उवइटे जो परेण सद्दहइ । छउमत्थेण जिणेण व उवएसरुइत्ति नायव्लो ।।९।। रागो दोसो मोहो अन्नाणं जस्स अवगयं होइ । आणाए रोयंतो सो खलु आणारुई नाम ॥१०॥ जो सुत्तमहिज्जतो सुएण ओगाहई उ सम्मत्तं । अंगेण बाहिरेण व सो सुत्तरुइत्ति नायव्यो ।।११।। एगपएऽणेगाई पयाइं जो पयरई उ सम्मत्ते । उदएव्व तेल्लबिंदू सो बीयरुइत्ति नायव्वो ॥१२।। सो होइ अभिगमरुई सुयनाणं जेण अस्थओ दिटुं । एक्कारस अंगाइ पइन्नगा दिट्ठिवाओ य ॥१३।। दव्वाण सव्वभावा सव्वपमाणोहि जस्स उवलद्धा । सव्वाहिं नयविहीहिं वित्थाररुई मुणेयव्यो ।।१४।। दंसणनाणचरित्ते तवविणए सच्चसमिइगुत्तीसु । जो किरियाभावरई सो खलु किरियारुई नाम ।।१५।। अणभिग्गहिपकुदिट्ठी, संखेवरुइत्ति होइ नायव्वो। अविसारओ पवयणे अणभिग्गहिओ य सेसेसुं ।।१६।। जो अस्थिकायधम्मं सुयधम्म खलु चरित्तधम्मं च । सद्दहइ जिणाभिहियं सो धम्मरुइत्ति नायव्चो ॥१७॥ इत्यादि ग्रन्थान्तरतोऽवसेयमिति गाथार्थः ।।१८।। व्याख्यातं भेदद्वारमधुना 'यथा जायत' इत्युच्यते काऊण गंठिमेयं सहसम्मुइयाए पाणिणो कोई। परवागरणा अन्ने लहंति सम्मत्तवररयणं ॥१४॥ 'कृत्वा' विधाय, कं ?-'ग्रन्थिभेदं' ग्रन्थि:- कर्मजनितो घनरागद्वेषपरिणामः, यथोक्तम्- “गंठित्ति सुदुब्भेओ कक्खडघणरूढगंठि व्व। जीवस्स कम्मजणिओ घणरागद्दोसपरिणामो ॥११॥" तस्य भेदो-विदारणं ग्रन्थिभेदस्तं कृत्वा, किं ?- लभन्ते' प्राप्नुवन्ति 'सम्यक्त्ववररलं' सम्यक्त्वमेव वरं-प्रधानं चिन्तामण्यादिरत्नापेक्षया तच्च तद्रत्नं च सम्यक्त्ववररत्नमिति तुर्यपादेन सम्बन्धः, तथा चोक्तम्-“सम्यक्त्वरत्नान्न परं हि रलं, सम्यक्त्वबन्धोर्न परोऽस्ति बन्धुः । सम्यक्त्वमित्रान्न परं हि मित्रं, सम्यक्त्वलाभान्न परोऽस्ति लाभः ॥१॥" के? इत्याह-'प्राणिनः' प्राणाइन्द्रियादयः, यथोक्तम्-पञ्चेन्द्रियाणि त्रिविधं बलं च, उच्छ्वासनि:श्वासमथान्यदायुः । प्राणा दशैते भगवद्भिरिष्टाः," इति, ते विद्यन्ते येषां ते प्राणिनो- DORI४५॥ जीवाः, किं सर्वेऽपि ?, नेत्याह-'केचित्' स्तोकाः, न सर्वेऽपि, कथं ?- सहसम्मुइयाइ' त्ति सोपस्कारत्वात्सूत्रत्वाच्च सहात्मना या सङ्गता मति: सा Jain Education International For Personal Private Use Only www.jainelibrary.org
SR No.600202
Book TitleNavpad Prakaranam
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1998
Total Pages334
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy