SearchBrowseAboutContactDonate
Page Preview
Page 203
Loading...
Download File
Download File
Page Text
________________ नवपदवृत्ति: मू. देव. वृ. यशो ॥१८०॥ त्मकलोकवर्त्तिप्राणिवत्सला: ‘ते' एवंगुणयुक्ताः 'धन्याः ' धर्मधनलब्धत्वात्पुण्यभाज: 'साधवः' तपस्विनः 'नित्यं' सदेति गाथार्थ: ।। भणितं प्रथमगुणव्रतमिदानीं द्वितीयं नवभेदमभिधातव्यं तत्रापि प्रथमद्वारेण तावदाह उवभोगपरीभोगो विणिवित्ती तं गुणव्वयं बीयं । आहाराईविलयादियाइ चित्तं जओ भणियं ॥७५॥ सकृद् भुज्यत इत्युपभोगोऽन्तर्भोगो वा, पुनः पुनर्भुज्यत इति परिभोगो बहिर्भोगो वा अनयोर्द्वन्द्वैकवद्भाव उपभोगपरिभोगं तस्मिन्नुपभोगपरिभोगे । विविधा निवृत्तिः विनिवृत्ति:- अनेकधा परिणामकरणं येति गम्यं तच्छब्दसम्बन्धात् तद्गुणव्रतं 'द्वितीयं' उपभोगपरिभोगव्रतं तच्चानेकरूपमेव, कुतः ? इत्याह- 'आहारादिविलयाद्वीपादि' अशनताम्बूलप्रभृतिस्त्रीहस्तिप्रमुखं चित्रं 'यतो भणितं यतो- यस्मात्तीर्थकरगणधरैः उपभोग्याहारादिपरिभोग्य-विलयाद्वीपादिपरिमाणव्रतं प्रस्तावाद्गेम्यते ‘चित्रं’ अनेकरूपं 'भणितं' उक्तम्, एकमाहाराद्यपरं विलयाद्विपादि, तथा चोक्तम्- "उवभोगे विगईओ तंबोलाहारपुप्फफलमाई । परिभोगे वत्यसुवण्णगाइयं इस्थिहत्थाई ॥१॥" स्त्रीहस्त्यादीति गाथार्थः ॥ भेदद्वार इयं गाथा महुमज्जमंसपंचुंबराइविरइं करिज्ज बीयंमि । असणविलेवणवत्थाइयाण परिमाणकरणेण ॥७६॥ मधु माक्षिकादिभेदं मद्यं काष्ठपिष्टनिष्पन्नं मांसं जलचरजादि चर्मादि वा त्रिभेदं पञ्चानामुदुम्बराणां समाहारः पञ्चोदुम्बरी, के पञ्चोदुम्बरा: ?, उच्यन्ते, वटोदुम्बराश्वत्थकटुम्बरिकालक्षाः सर्वेषामेषामुदुम्बरसमानजातीयत्वात्, मध्वादिपदानां च द्वन्द्वं कृत्वाऽऽदिशब्देन बहुव्रीहिः, अनेन च नवनीतघोलवटकरात्रिभोजनादयो ग्राह्याः, ततो विरतिशब्देन षष्ठीतत्पुरुषे मधुमद्यमांसपञ्चोदुम्बर्या विरतिं 'कुर्यात् विदध्यात् 'द्वितीये’ उपभोपरिभोगपरिमाणव्रते, | केन ? इत्याह- अशनविलेपनवस्त्रादिकानां परिमाणकरणेन, अशनम् ओदनादि विलेपनं-कुङ्कुमादि वस्त्रं-चीवरम्, आदिशब्दात्पानककुसुमाभरणादिग्रहः, कुत: ? इति चेद् ब्रूमः, अशनविलेपनयोरूपभोगरूपयोर्वस्त्रस्य च परिभोगरूपस्योपादानाद् एषां परिमितिः परिमाणम् इयत्ता तस्य करणं-विधानं तेन, अयमत्र भावार्थ:- यो हि उपभोगपरिभोगयोः परिमाणमादत्ते- मयेदमेतावच्च भोक्तव्यं परिभोक्तव्यं वा तेन मध्वादिनिवृत्तिः प्रथमं कार्या मध्वादिप्रवृत्तेर्बहुपापत्वेनोपभोगपरिभोगपरिमाणसाध्यनिर्जराविघातदक्षत्वात् तथा चोक्तम्- "चउरिंदियजीवाणं देहवसारुहिरमीसिअं अहमं । महु एयं भक्खणविक्कएहिं पावं विवज्जेह ॥ १ ॥ कुलबलमइगरुयत्तणसाहुक्काराई विहव ओड्डणयं । विरुवयवायविहीलणजणयं मज्जं ४ ॥१८०॥ परिच्चयह ॥ २॥ मंसं पंचिंदियवहविणिम्मियं तह पयंडपावफलं । सुक्करसरुहिरकलमलदुगंधियं मुंच भयजणयं ॥ ३॥ For Personal & Private Use Only Jain Educaternational स्वरूपं भेदाच गा. ७५७६ ww.brary.org
SR No.600202
Book TitleNavpad Prakaranam
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1998
Total Pages334
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy