________________
66260380880
च महाभाय प्रेषयामास, तस्यागत्य च तालाच्य मद्यरूपं तु, शुद्धकारणपूर्वक दोषाकरो मह्यं, विशे
वडउंबरिकाउंबरपिप्पलपिप्परिफलाण मज्झमि । जीवा हवंति खद्धा खद्धा य कुणंति वयभंगं ॥४॥ खद्धा:-प्रचुरा: खादिताश्च ॥ नवपदवृत्तिम.देव. नवणीयं तज्जोणियतव्वण्णुण्पण्णसत्तसंमीसं । अप्परिणयं विवज्जह होई एयंपि भवजणयं ॥५॥ पल्लंकलट्टसागा मुग्गगयं से व. यशो
चामगोरसुम्मीसं । संसज्जए उ नियमा, तंपि य नियमा हु दोसाय ॥६॥ निच्च हुंति दरिद्दा निच्चुस्सववज्जिया सिरिविहूणा । ॥१८॥ Kकुलबलरूवविहूणा निसिभोयणउज्जया जे उ ॥७॥ साहारणा उ मूला, गज्जर लोणो विगंधि दव्वं वा । थोहरि कुमारि अद्दयX | विरुहाइ अणेगहा जीवा ॥८॥ तस्मात्-फलफलि पत्ते पुप्फे, कटे बहुबीय विगइवग्गे य । सच्चित्ताणते दव्ववग्गमाणं च उवभोगे
॥९॥ रंघण कंडण पीसण दलणं पयणं व एवमाईणं । निच्चं परिमाणकरणं अविरइबंधो जओ गरुओ॥१०॥ भेदभावना च K मधुविरतिरित्यादिरूपेण कार्येति गाथार्थः ॥ । अत्र च मद्यपानमांसभक्षणरात्रिभोजनानां परिदृश्यमानघनापायत्वात्सूत्रगाथायामसूचिते अपि श्रावकजनानुग्रहाय कथानके कथ्येते-कश्चिद् ऋषिस्तपस्तेपे, भीत इन्द्रः सुरस्त्रियः । क्षोभाय प्रेषयामास, तस्यागत्य च तास्तकम् ।।१।। विनयेन समाराध्य, वरदाभिमुखं स्थितम् । जगुर्मद्यं तथा हिंसां, सेवस्वाब्रह्म । चेच्छया ।।२।। स एवं गदितस्ताभिर्द्वयोर्नरकहेतुताम् । आलोच्य मद्यरूपं तु, शुद्धकारणपूर्वकम् ॥३।। मद्यं प्रपद्य तद्भोगान्नष्टधर्मस्थितिर्मदात् ।। विदंशार्थमजं हत्वा, सर्वमेव चकार सः ॥४॥ ततश्च भ्रष्टसामर्थ्य , स मृत्वा दुर्गतिं गतः । इत्थं दोषाकरो मद्य, विज्ञेयं धर्मचारिभिः ॥५॥" अस्थि इह भरहवासे उज्जेणीनाम पुरवरी रम्मा । सुरभवणभवणआरामकूववावीनिवाणेहिं ॥शा तत्थासि सावया तिण्णि ताण पढमो हु जन्नदत्तोत्ति । बीओ य विण्हुमित्तो तइओ जिणदासनामोत्ति ।। २॥ अह-जयसिरिविजयसिरीए अवराइयनामिया उ ताणं च । जाया तिण्हवि धूया, कमेण अण्णोऽण्णपीइजुया र ।।३।। ताओ य बालभावे विवड्डमाणीओ जिणवरमयंमि । अणुरत्तमाणसाओ जिणिंदपूयाइ निरयओ॥४॥ तासिं च सही माहणदुहिया अण्णावि आसि
अइइट्ठा । नामेणं वसुमिन्ना अपरिणया नवर जिणधम्मे ।।५।। आसाढचउम्मासगदिणमि अह सा समुट्ठिए सहसा । कमलायरबंधुंमी समागया ताण पासंमि ।।६।। भणिया य ताहिर सु, सट्ठाणं अज्ज पियसहि ! तुमम्हं । जिणभवणेसुं पूया कायव्चा चिट्ठई जेण ।।७।। तह साहुणीण पासेऽणुव्वयगहणं च तीए तो वुत्तं । कि तत्थ अम्ह गमणं न जुज्जए? ताहि पडिभणियं ।।८।। कल्लाणि ! कोऽवरोहो तमंपि आगच्छ अस्थि जइ इच्छा । सावि तओ ॥१८ ताहि समं जिणिंदभवणं समणपत्ता ॥१॥ ताओ जिणाण पूयं अट्टपयाणि काउमतरता । थोनेदि संणिय विहिया चियतंगा पच्छा ||१०||KB)
Jain Education
national
For Personal
Private Use Only
www.jainelibrary.org