SearchBrowseAboutContactDonate
Page Preview
Page 204
Loading...
Download File
Download File
Page Text
________________ 66260380880 च महाभाय प्रेषयामास, तस्यागत्य च तालाच्य मद्यरूपं तु, शुद्धकारणपूर्वक दोषाकरो मह्यं, विशे वडउंबरिकाउंबरपिप्पलपिप्परिफलाण मज्झमि । जीवा हवंति खद्धा खद्धा य कुणंति वयभंगं ॥४॥ खद्धा:-प्रचुरा: खादिताश्च ॥ नवपदवृत्तिम.देव. नवणीयं तज्जोणियतव्वण्णुण्पण्णसत्तसंमीसं । अप्परिणयं विवज्जह होई एयंपि भवजणयं ॥५॥ पल्लंकलट्टसागा मुग्गगयं से व. यशो चामगोरसुम्मीसं । संसज्जए उ नियमा, तंपि य नियमा हु दोसाय ॥६॥ निच्च हुंति दरिद्दा निच्चुस्सववज्जिया सिरिविहूणा । ॥१८॥ Kकुलबलरूवविहूणा निसिभोयणउज्जया जे उ ॥७॥ साहारणा उ मूला, गज्जर लोणो विगंधि दव्वं वा । थोहरि कुमारि अद्दयX | विरुहाइ अणेगहा जीवा ॥८॥ तस्मात्-फलफलि पत्ते पुप्फे, कटे बहुबीय विगइवग्गे य । सच्चित्ताणते दव्ववग्गमाणं च उवभोगे ॥९॥ रंघण कंडण पीसण दलणं पयणं व एवमाईणं । निच्चं परिमाणकरणं अविरइबंधो जओ गरुओ॥१०॥ भेदभावना च K मधुविरतिरित्यादिरूपेण कार्येति गाथार्थः ॥ । अत्र च मद्यपानमांसभक्षणरात्रिभोजनानां परिदृश्यमानघनापायत्वात्सूत्रगाथायामसूचिते अपि श्रावकजनानुग्रहाय कथानके कथ्येते-कश्चिद् ऋषिस्तपस्तेपे, भीत इन्द्रः सुरस्त्रियः । क्षोभाय प्रेषयामास, तस्यागत्य च तास्तकम् ।।१।। विनयेन समाराध्य, वरदाभिमुखं स्थितम् । जगुर्मद्यं तथा हिंसां, सेवस्वाब्रह्म । चेच्छया ।।२।। स एवं गदितस्ताभिर्द्वयोर्नरकहेतुताम् । आलोच्य मद्यरूपं तु, शुद्धकारणपूर्वकम् ॥३।। मद्यं प्रपद्य तद्भोगान्नष्टधर्मस्थितिर्मदात् ।। विदंशार्थमजं हत्वा, सर्वमेव चकार सः ॥४॥ ततश्च भ्रष्टसामर्थ्य , स मृत्वा दुर्गतिं गतः । इत्थं दोषाकरो मद्य, विज्ञेयं धर्मचारिभिः ॥५॥" अस्थि इह भरहवासे उज्जेणीनाम पुरवरी रम्मा । सुरभवणभवणआरामकूववावीनिवाणेहिं ॥शा तत्थासि सावया तिण्णि ताण पढमो हु जन्नदत्तोत्ति । बीओ य विण्हुमित्तो तइओ जिणदासनामोत्ति ।। २॥ अह-जयसिरिविजयसिरीए अवराइयनामिया उ ताणं च । जाया तिण्हवि धूया, कमेण अण्णोऽण्णपीइजुया र ।।३।। ताओ य बालभावे विवड्डमाणीओ जिणवरमयंमि । अणुरत्तमाणसाओ जिणिंदपूयाइ निरयओ॥४॥ तासिं च सही माहणदुहिया अण्णावि आसि अइइट्ठा । नामेणं वसुमिन्ना अपरिणया नवर जिणधम्मे ।।५।। आसाढचउम्मासगदिणमि अह सा समुट्ठिए सहसा । कमलायरबंधुंमी समागया ताण पासंमि ।।६।। भणिया य ताहिर सु, सट्ठाणं अज्ज पियसहि ! तुमम्हं । जिणभवणेसुं पूया कायव्चा चिट्ठई जेण ।।७।। तह साहुणीण पासेऽणुव्वयगहणं च तीए तो वुत्तं । कि तत्थ अम्ह गमणं न जुज्जए? ताहि पडिभणियं ।।८।। कल्लाणि ! कोऽवरोहो तमंपि आगच्छ अस्थि जइ इच्छा । सावि तओ ॥१८ ताहि समं जिणिंदभवणं समणपत्ता ॥१॥ ताओ जिणाण पूयं अट्टपयाणि काउमतरता । थोनेदि संणिय विहिया चियतंगा पच्छा ||१०||KB) Jain Education national For Personal Private Use Only www.jainelibrary.org
SR No.600202
Book TitleNavpad Prakaranam
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1998
Total Pages334
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy