SearchBrowseAboutContactDonate
Page Preview
Page 186
Loading...
Download File
Download File
Page Text
________________ नवपद कर्म, भविष्यति प्रबलो भोगफलकर्मोदयः, ततो भुक्तभोगा कियताऽपि कालेन प्राप्स्यसि व्रतयोग्यतामितरथा व्रतभङ्ग एव तवास्मिन् प्रस्तावे, ततोऽसौ | वृत्तिःमू.देव. यथाऽऽदिशति भगवांस्तथा करोमीत्यभिधाय स्थिता, अत्रान्तरे माधवब्राह्मणोऽपि क्षमातलमिलन्मौलि: प्रणिपत्य विमलयश:सूरेः पादद्वन्द्रं पप्रच्छ-भगवन् ! वृ. यशो मदीयपुत्रयो रुद्रमहेश्वरयोः स्वक्षेत्रप्रदेशगतयोरनवरतमेव वैरभाववर्तने अन्यत्र तु प्रीत्यवस्थाने किं कारणं?, ततो भगवांश्चातुर्भावकमरणकारणनेत-योनिधानादिवृत्तान्तं ॥१६३॥ सविस्तरमचीकथत्, तं च श्रुत्वा तावपि तत्क्षणादेव संजातजातिस्मरणौ स्वपूर्वभवालोकनेन स्वयमेव विस्मितमानसावाचार्यस्य पादयोर्निपत्य पित्रादिलोकप्रत्यायनार्थं K& निधानं निरूप्य सुस्थानविनियोगेन तन्नियोज्य पितरमापृच्छय तस्यैवाचार्यस्य समीपे व्रतमङ्गीकृतवन्तौ, विधिना परिपाल्य समाधिमरणेन महिन्द्रकल्पे देवावुत्पत्राविति । अतोऽर्थोऽनर्थविषय: सन्तोषविवर्जित: कुगतिमूलश्चेति सिद्धम् । एतत्कथाविस्तरश्च भगिनीवत्सलवदवगन्तव्यः, सन्तोषसमन्वितस्तु KM दानोपभोगप्रधानोऽर्थ: कर्मक्षयहेतुर्यशोहेतुश्चानन्दादिश्रावकाणामिवेति । गतं यथा जायत इति द्वारमधुनाऽस्यैव दोषद्वारमाह अणियत्ता उण पुरिसा लहंति दुक्खाई णेगरूवाइं। जह चारुदत्तसडो, पब्भट्ठो माउलाहिंतो ॥६०॥ निवर्त्तनं निवृत्तं न विद्यते निवृत्तं-परिहारो येषां ते 'अनिवृत्ताः' अकृतनिवृत्तय इत्यर्थः, पुन:शब्दो विशेषणार्थः, किं विशिष्टि ?, परिग्रहादिति, 'पुरुषाः' नरा: 'लभन्ते' प्राप्नुवन्ति 'दुःखानि' असातोदयान् ‘अनेकरूपाणि' विचित्रस्वभावानि नरकतिर्यक्षु छेदनादीनि मनुष्येषु तु स्नेहनाशप्रभूतीनि, युटुक्तम्-"जणयसुयाणं च जए जणणीसुण्हाण भाउयाणं च । चडुलस्स धणस्स कए नासइ नेहो खणद्धेणं ॥१॥ अडइ बहुं वहइ भरं सहइ छुहं पावमायरइ धिट्ठो। कुलसीलजाइपच्चयठिइं च लोभहुओ चयइ ॥२॥ धावेड़ रोहणं तरइ सायरं वसइ । गिरिनिउंजेसु । बंधवजणं च मारइ पुरिसो जो होइ धणलूद्धो ॥३॥" तथाऽन्येनाप्युक्तम्-"द्वेषस्यायतनं धृतेरपचयः क्षान्तेः प्रतीपो विधिक्क्षेपस्य सुहन्मदस्य भवनं ध्यानस्य कष्टो रिपुः । दुःखस्य प्रभवः सुखस्य निधनं पापस्य वासो निजः, प्राज्ञस्यापि परिग्रहो ग्रह इव क्लेशाय नाशाय च ॥१॥" को यथा दुःखानि लब्धवान् इत्याह-यथा 'चारुदत्तश्राद्ध:' चारुदत्ताभिधान: श्रावकः, किंविशिष्टः, ?-'प्रभ्रष्ट:' च्युत: 'मातुलात्' मामकादिति गाथाऽक्षरार्थः ॥६०।। भावार्थ: कथानकगम्यः, तच्चेदम् आसोच्चम्पाभिधानायां, नगर्या श्रेष्ठिसत्तमः । भानुर्नाम गुणैात:, सुशीलविनयादिभिः ।।१।। तस्य प्राणप्रिया भार्या, सुभद्रेति गुणान्विता । Jain Educ a tional For Personat Private Use Only
SR No.600202
Book TitleNavpad Prakaranam
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1998
Total Pages334
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy