SearchBrowseAboutContactDonate
Page Preview
Page 187
Loading...
Download File
Download File
Page Text
________________ नवपदवृत्ति: मू. देव. वृ. यशो ।। १६४ ।। बभूव स्वचरित्रेण, पवित्रा पुत्रकाङ्क्षिणी || २ || प्रत्यहं चाहतां पूजां कुर्वाणौ स्वजिनालये । चारणश्रमणं श्रेष्ठं, कदाचित्तावपश्यताम् ||३|| नमस्कृत्याऽतिभक्त्या तं पुत्रकामावपृच्छताम् । श्रावकाविति संचिन्त्य, तौ मुनिः प्रत्यभाषत ||४|| अल्पीयसैव कालेन, भविता युवयोः सुतः । श्रेष्ठो नैगमवंशस्य, भणित्वैवं तिरोऽदधत् ॥ ५॥ दिवसेष्वथ गच्छत्सु तयोः पुत्रोऽभवत्प्रियः । चारुदत्तकृताभिख्यः, कलाकौशलकोविदः || ६ || हरिसिंहादिसन्मित्रैः, समेतः सोऽन्यदा गतः । अङ्गोदरगिरेरन्ते, निम्नगां रत्नवालिकाम् ||७|| क्रीडन्तस्तत्र ते दृष्ट्वा, स्त्रीपुंसपदपद्धतिम् । सकलत्रो युवा कश्चिदास्तेऽमुत्रेत्यचिन्तयत् ॥८॥ ततस्तदनुसारेण, यावत्किञ्चिदिमे गताः । तावद्धेमन्तधामेव, शैत्येन कदलीगृहम् || ९ || अपश्यंस्तत्प्रविष्टाश्च, पुष्पशय्यां मनोरमाम् । सकोशं खड्गरलं च, तददूरे द्रुमेण च ॥ १० ॥ समं लोहमयैः कीलैः, कीलितं ददृशुर्नरम् । सर्वाङ्गसुन्दरं नव्ये, वर्त्तमानं वयोगुणे ॥ ११ ॥ चारुदत्तोऽथ तानाह, तं विलोक्य तथास्थितम् । भो वयस्याः सजीवोऽयमद्यापि किल लक्ष्यते ॥ १२ ॥ तदेष मोचनीयः स्यात्, केनोपायेन ? कथ्यताम् । ऊचुस्ते देशकालज्ञः, त्वमेव यदि वेत्सि तम् ॥ १३ ॥ पश्यन्नितस्ततोऽसावप्यौषधीवलयत्रयम् । नामाङ्कं खड्गरत्नस्य, तस्य कोशे व्यलोकत ॥ १४॥ गृहीत्वा निजबुद्ध्यैव, तेषामेकेन मोचितः । अपरेण च संरूढव्रणोऽसौ तत्क्षणात्कृतः || १५|| संजीवनीयनाम्ना च, तृतीयवलयेन सः । नष्टनिःशेषसञ्ज्ञोऽपि, प्रत्यानीतोऽथ चेतनाम् ॥१६॥ ततो निमेषमात्रेण, वक्तुं तेनोपचक्रमे । ममोपकारिणो यूयं भोः ! तच्छृणुत मे कथाम् ।।१७।। वैताढ्यदक्षिणश्रेण्यां, नगरं शिवमन्दिरम्। महेन्द्रविक्रमो राजा, तत्र विद्याधराधिपः ||१८|| तस्यामितगतिः पुत्रो, जातोऽहं मे वयस्यकौ । बभूवतुः प्रियौ गौरिमुण्डधूमशिखाभिधौ ।।१९।। कदाचित्सहितस्ताभ्यां ह्रीमन्तं नगमागतः । हिरण्यरोमनामा च मातुलो मम तापसः ॥ २० ॥ तत्रास्ते तस्य पुत्री च, नवोपारूढयौवना । लेखेव शशिनः सौम्या, सञ्ज्ञया सुकुमालिका ॥ २१॥ विलोक्य तामहं प्राप्तः, कामबाणशरव्यताम् । संलक्षितो वयस्याभ्यां नीतः स्वनगरं प्रति ।।२२।। मत्पितुर्ज्ञापितं चेदं, ताभ्यां तेनापि मत्कृते । वृताऽसौ पाणिसंग्राहं, कारितोऽहं शुभेऽहनि ॥ २३ ॥ ततोऽनुभवतः सार्द्ध, तया भोगसुखं मम । देवलोके सुरस्येव, गतः कालः कियानपि || २४|| सुकुमालिकया सार्द्ध, दृष्टो धूमशिखोऽन्यदा । अकृत्यनिरतो दृष्टो, न चेष्टोऽसौ विरूपकृत् ॥२५॥ प्रमत्तभावतश्चाहं, विचरामि यथा पुरा । सर्वत्राशङ्कितस्तेन, चाद्य बद्धोऽहमत्रगः ॥ २६ ॥ गतं चादाय तां यावत्तावद् यूयं समागता: । मोचितो भवद्भिरतो, भवन्तो मम बान्धवाः ॥ २७॥ इत्युक्त्वा चारुदत्तस्य मित्राण्यापृच्छय साञ्जसम् । नामान्वयादि विज्ञाय यथाऽऽयातमयादसौ ॥२८॥ समित्रश्चारुदत्तस्तु, समायातो निजां पुरीम् । यौवनं समनुप्राप्तो, लीलाया वासमन्दिरम् ॥ २९॥ सर्वार्थो मातुलस्तस्य तत्पुत्री नवयौवना । नाम्ना T For Personal & Private Use Only Jain Educatenational चारुदत्त वृत्तं ॥ १६४ ॥ brary.org
SR No.600202
Book TitleNavpad Prakaranam
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1998
Total Pages334
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy