________________
नवपद
वृत्ति: पू. देव. वृ. यशो
।। १८ ।।
दुविहंपि सिक्खं, अन्नया चेइयवंदणवडियाए गएहि आयरिएहि संकेइयाणि चेडरूवाणि जहा अम्हे वंदिमों सव्वे मोत्तूण छत्तइल्लंति अज्जसंमुहं भणेज्जह, तओ ताणि तहेव भांति, पच्छा सो चिंतेइ - किं मज्झ इमिणा छत्तेण ? जेण गहिएण चेडरूवावि एवं पडिचोएन्ति, तओ गओ पुत्तस्यासं, भणइ - मम छत्तेण ण कज्जंति, आयरिएहिं भणियं-जुत्तमिमं जइ उण्हाभिभवो होही तो कप्पं सीसोवरिं करिज्जसु एवं च उवाएणं कुंडियाईणिवि मोयाविओ जाव कडिपट्ट्यं न मुयइ, पच्छा ताणि तहेव भांति सव्वे वंदामो मोत्तूण कडिपट्टइल्लंति, सो रुट्ठो भणइ मा वंदह अज्जपज्जएहिं समं तुमे, अण्णो कोऽवि वंदिही, न मुयामि कडिपट्टयंति, अण्णया य एंगो साहू विसुद्धसंलेहगए संलिहियसरीरो पसत्थेसु दव्वखेत्तकालभावेसु भगवओ अज्जरक्खियसूरिस्स पाासंमि दिण्णालोयणो समयं चिय पंचमहव्वएहिं पडिवज्जिऊण सामाइयं संथारंमि निसन्नो उच्चारियअणसणो विहिणा भावेंतो भावणाओ खामंतो सव्वसत्तसंघायं पंचनमोक्कारपरो समाहितप्पा कालगओ, तओ अज्जरक्खियसूरीहि पिउणो कडिपट्टयमोयावणत्थं भणिया तस्स समक्खं सव्वसाहुणो-जो वहइ मडयमेवं जायइ से निज्जरा अइमहंती । जम्हा जहुत्तविहिणा विमुक्कदेहस्स देहमिणं || १ || ते य पुव्वसंकेइयत्तणओ मे महई निज्जरा होउ रत्ति भणता परोप्परं विर्वादउं पयत्ता, तेणावि ते विवयंते दट्ठण बहुनिज्जरत्थिणा भणियं जाया ! जइ एवं तो अहंपि वहामि, तेण भणिय- जुत्तमेयं, केवलमेत्थ बहूवसग्गा, ते असहिज्जमाणा मज्झ अणत्थहेउणो हर्वांत, तो जइ ते सम्म सहसि तो वहसु एयंति, सम्मं सहिस्सामित्तिभणिऊण वोढुमाढत्तो, तयणुमग्गेण साहुसाहुणिप्पमुहो चउव्विहोऽवि संघो लग्गो, पुव्वकयसंकेएहि य डिंभेहिं समागंतॄण गहिओ से कडिपट्टयो दोरेण बद्धो चोलपट्टओ, सो य लज्जतोऽवि सव्वं सहमाणो वोसिरिऊण मडयं समागओ वसहीए, आभासिओ गुरुणा खन्त ! जाओ उवसग्गोत्ति ? तेण भणियंजाओ, किंतु अहिआसिओ, पुणो गुरूहि भणिओ-इण्हि परिहेसु कडिपट्टयं, तेण भणियं दिट्ठजं दिट्ठव्वं अलं इमिणा, पुणो चिंतियं गुरुणा उवाएण मोयाविओ छत्ताईणि एसो, इण्हि भिक्खं भमाडेमि, जओ जइ कहवि एगागी होज्ज तो कहं भुजेज्ज ? निज्जरं वा कहं लहेज्ज ?, तओ साहूहिं समं संकेयं काऊण, भणियं गुरुणा - जावम्हे गामंतरं गंतुं आगच्छामो ताव तुम्हेहिं तायस्स सव्वं लभेयव्वं, एवंति पडिवण्णे तेहि पियरमाउच्छिऊण गया गामंतरं गुरुणो, तेऽवि फग्गुरक्खियाइणो साहुणो भिक्खावेलाए हिंडिऊण सव्वे भुत्ता, न तस्स केणवि चिंता कया, ताहे तेण चिंतियं मे छक्क (णिस्संक) निरणुकंपा मुणिणो नामेण केवलं एए । मइ भुक्खिएवि एवं जे जिमिउं जंति कज्जेसुं || १ || एवं रोसेण अट्टदुहट्टाई चिंतंतस्स अइक्कंतो सरत्तिओ दिवसो, बीयदिवसे समागया सूरिणो, साहियं सव्वं, अंबाडिऊण कवडेण साहूणो भणियं गुरूहिं अम्हे चेव भिक्खिमागच्छामो तुज्झकएत्ति उट्ठिया
Jain Education International
For Personal & Private Use Only
अभि
निवेशे
गोष्ठामाहि
लोदाहरणं
९
J||१८||
www.jainelibrary.org