SearchBrowseAboutContactDonate
Page Preview
Page 296
Loading...
Download File
Download File
Page Text
________________ नवपदत्ति:मू.देव. वृ. यशो ।२७३॥ तस्या एव संप्रेष्येदमुक्ता तया माधवसेना-वत्से ! रसत्यक्तयावकतुल्य एष कृतपुण्यक: सम्प्रति, तत्त्यज्यतामसौ, तयोक्तं-अम्ब ! एतत्प्रसादेन बहुद्रव्यं मीलितमस्माभिः, तन्न युक्त एतत्त्यागः, तयोक्तं-पुत्रि ! न त्वमभिज्ञा वैशिकाचारस्य, यतो वेश्यानामृजुसूत्रनयमतीनामिवातीतानागतत्यागेन वर्तमान एवादरः, सम्प्रति चायं मुनिरिव निष्किञ्चनः, तत्किंमनेन ?, ततस्तस्या अनिच्छन्त्या एव तयाऽसावपमानित:, अन्ये तु वदन्ति-मद्यं पाययित्वाऽज्ञातचर्यया निष्काशितो, गतः स्वगृहमभ्युत्थितः स्वभार्यया कृतचलनक्षालनादिव्यापारश्च ज्ञातवान् पित्रोमरणवृत्तान्तं, कृतवान् महान्तं चित्तखेदं, स्थित्वा च कतिचिद्दिनानि कान्तिमत्याः कृतगर्भाधानः प्रवृत्त: पोतवणिग्भिः सह परकूलं गन्तुं, प्रदोषसमये च निर्गत्य निजगृहानगरबहिस्तादावासितस्य सार्थस्यासन्नायां देवकुलिकायां स्वभार्याप्रस्तारितखट्वायां सुप्तः । इतश्च तत्रैव राजगृहे नगरे सूरनामा श्रेष्ठी भार्याचतुष्टयसमन्वितां स्वमातरं मुक्त्वाऽऽत्मना वाणिज्यबुद्धया दिग्यावां जगाम, स च तवैव कथञ्चिदुपरेमे, लेखबद्धवार्ता च प्रहिता तन्मातुः केनचित्, तयाऽप्येकान्ते ज्ञापिता निजवधूनां, भणिताश्चैताः, यथायूयमपुत्रास्ततो द्रव्यं राजकुले यास्यति अत: प्रवेश्यतां कश्चिदन्योऽपि पुत्रोत्पत्तिनिमित्तं द्रव्यरक्षणार्थं च पुरुषः, ताभिर्भणितम्-अम्ब ! नास्माकं कुलवधूनामिदमुचितं, तयोदितं-न जानीथ यूयम्, अवस्थोचितप्रवृत्तौ न स्मृतिशास्त्रे दोष उक्तः, यदुक्तम्-'नष्टे मृते प्रव्रजिते, क्लीबे च पतितेऽपतौ । पञ्चस्वापत्सु नारीणां, पतिरन्यो विधीयते ॥१॥” इति किञ्च-“कुन्त्या युधिष्ठिरो धर्मेण वायुना भीम इन्द्रेणार्जुनउत्पादित' इत्यादिलोकश्रुतिः, न चासावकुलीनेति, तस्मादवसरायातं कर्त्तव्यमिदमपि, इत्येवं श्वश्रूवचनमुपश्रुत्य प्रतिपन्नं ताभिः, यत:-“एकं । तावदनादिसंसृतिगतैरभ्यस्तमेतत्सदा, जीवैवैषयिकं सुखं गुरुजनस्याज्ञाऽपि लब्धाऽत्र चेत्। जातस्तर्हि महोत्सवः समधिको नन्विन्द्रियाणामथो, न्यायः सैष पयोऽन्तिके किल धृतो यज्जूर्णमार्जारकः ॥१॥" ततस्तास्तस्यामेव रात्रौ पुरुषान्वेषणाय यावत्प्रववृतिरे तावद्ददृशुः सार्थासन्नदेवकुलिकायां । खट्वामारुह्य निर्भरप्रसुप्तमेकाकिनं कृतपुण्यक, तथैवोत्पाट्य निन्युः स्वगृहं, प्रासादमारोप्य प्रवृत्ता रोदितुम्, अन्तरान्तरा च बभणुर्यथा-बहो: कालादागतोऽसि । क्व स्थित एतावन्तं कालं? किमनुभूतमस्मद्विरहे भवता सुखं दुःखं वा ? सोऽपि कृतपुण्यक: किमिदमदृष्टाश्रुताननुभूतपूर्वकं वैशिकमिति चिन्तयन् । शून्यहङ्कारादिप्रदानेन यद्भवति तद्भवतु, पश्यमि तावत्कार्यपरिणतिमितिबुद्ध्या तस्थौ तत्रैव, भणितश्च तासां श्वश्र्वा यथा-वत्स ! पूर्वजन्मोपात्तोदात्तपुण्यसंभारानुभावसंपद्यमानाशेषाभीप्सितार्थान् अनुभव एताभिश्चतसृभिर्दिव्यनायिकाभि: सार्द्धमुदारभोगान. सर्वाऽप्येषा गृहलक्ष्मीस्तवेयं, तत्तिष्ठ यथासुखमेतत्त्यागभोगपरायणः ॥२७३॥ सोऽप्यवादीद्-अम्ब ! यत्त्वमात्थ तत्करोमि, को हि नामावाप्तमहानिधानो रोरत्वाय स्पृहयते इत्यभिधाय स्थितस्तत्रैव, दिव्यदेवलीलया च Jain Education International For Personal Private Use Only www.jainelibrary.org
SR No.600202
Book TitleNavpad Prakaranam
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1998
Total Pages334
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy