________________
गुणे कृतपुण्यक कथा
नि
KB चित्तवित्ते । स्याच्चित्तं नापरे द्वे द्वितयमपि भवेत्कस्यचिन्नैव वित्तं, चित्तं कस्यापि नोभे उभयमपि न तद् दुर्लभं यत्समग्रम् ॥१॥" नवपदवृत्तिःमू.देव. इत्यादि चिन्तयता श्रद्धातिशयसंपन्नबहुलपुलकजालकाङ्कितकायेनोपादाय पायसस्थालं प्रतिलाभयित्वा तत्रिभागेन मुनिपुङ्गवमचिन्ति चेतसि, यथाव. यशो
अतिस्तोकमेतत्, नानेन मुनेर हारोऽपि संपत्स्यते, ततो भूयो दत्तस्त्रिभागो, हन्ताद्याप्यल्पमेतत् न पर्याप्त्या भविष्यति, यदि चैतस्य मध्येऽन्यत्कदन्नं ॥२७॥
पतिष्यति तदैतदपि विनड्क्ष्यति, कियद्वा महामुनिरसौ पर्यटिष्यति ?, तत्परिपूर्णमेव प्रयच्छामीति पर्यालोचयता पुनः क्षिप्तमशेषमेव तत् मुनिपात्रे, गतो मुनिस्तद्गृहीत्वा, तस्य च मात्रा दत्तमन्यत्पायसं, भुक्तं यथेच्छं, भोजनावसाने गतो वत्सचारणायाटव्यां, भवितव्यतावशेन जाता तत्र दिने वृष्टिः, तद्भयाच्च गतानि दिशो दिशं वत्सरूपणि, तानि च मीलयतोऽस्यास्तं गतो दिनकरः, संपन्ना तम:पटलालक्ष्यमाणनिम्नोन्नतविभागतया दुःसञ्चारा विभावरी, स्थगितानि पुरद्वाराणि, ततोऽसौ प्राकारभित्तिकोणमाश्रित्य स्थितो नगरद्वार एव, कियत्यां च वेलायामस्य शीतवातादिकदर्थ्यमानस्य स्निग्धाहाराजीर्णदोषेण जाता विशूचिका, संपन्नमतिगाढं शूलमुपरतस्तेन, प्रकृतिभद्रकादिमध्यमगुणयोगिताऽवबद्धमनुष्यायुष्को राजगृहनगरे धनश्रेष्ठिभार्याया: कुवलयावलीनामिकाया अनेकोपयाचितकरणखिन्नाया अपुत्राया उत्पेदे पुत्रत्वेन, द्वादशदिने च निर्वतितमस्य कृतपुण्यक इति नाम, अष्टवार्षिको ग्राहित: कला:, प्राप्तोदग्रयौवनश्च धनश्रेष्ठिना परिणायितो वैश्रमणश्रेष्ठिकन्यां कान्तिमती, अन्यदा च कथञ्चित् प्रविष्टो माधवसेनागणिकागृहं, ददर्श तत्र रमणीयरूपातिशयशालिनी त्रिभुवनजयपताकामिव कामस्य सर्वाङ्गीणाभरणभूषिताङ्गी पर्यडोत्सङ्गविनिवेशितकायां महति मणिदर्पणे स्वशरीरशोभामवलोकयन्ती माधवसेनां, चिन्तितवांश्च"अहो ! लावण्यमेतस्याः, अहो रूपं जगज्जयि । अहो सौभाग्यसम्पत्तिर्विश्वविस्मयकारिणी ॥१॥" अत्रान्तरे ददृशे तयाऽप्यसौ सविनयमुत्थाय-सविलासकलाऽऽलापैः, सकटाक्षैर्निरीक्षितैः । आक्षिप्यमाणहृदयः, पर्यङ्के उपवेशितः ॥शा सोऽपि तदनुरागविवशमानसो निजगृहादानाय्य पुष्पताम्बूलादि कृतवानुचितप्रतिपत्तिमस्या:, तद्वियोगासहिष्णुश्च स्थितस्तद्गृह एव तया सह कामभोगासक्तान्त:करण: प्रतिदिवसमष्टोत्तरशतसंख्यदीनारकान् मात्रा प्रेष्यमाणान् प्रयच्छन्, तदीयकुट्टिन्या भाटीमूल्यं सततं निजगृहायातभोगाङ्गोपयोगेन निन्ये द्वादश वर्षाणि, तदा च कदाचिल्लोकान्तरीभूतौ तत्पितरौ, न ज्ञातौ तेन, तद्भार्या च कान्तिमती तथैव प्रेषितवती दीनारादि, गतेषु च केषुचिद्दिनेषु निष्ठां गते वित्तजातेऽन्येार्लोठनीकणकसमन्वितं प्रेषयामास स्वाभरणं, दृष्ट्वा माधवसेनाया: कुट्टिन्या चिन्तितं, यथा-अहो महासती सा यया पतिव्रतात्वमनुपालयन्त्या पत्युर्भकत्या स्वाभरणमपि प्रहितं, यच्चैतल्लोठन्यादिसहितं प्रेषितं तेन स्वकीयजीविकावशेषवित्तता ख्यापिता, तन्न युक्तमिदं ग्रहीतुं, तत: पुन: स्वकीयद्रम्माष्टोत्तरशतेन तत्पूजयित्वा 2
For Personat Private Use Only
२
Jain
M
emanal
www.
brary.org