________________
नवपद
तदा भङ्ग एव, व्रतनिरपेक्षत्वात्, आह च-"सहसभक्खाणाई जाणंतो जड़ करेज्ज तो भंगो । जइ पुणऽणाभोगाईहिं सो तो होइ वृत्तिःमू.देव.
अइयारो ॥१॥" स्वदारमन्त्रभेदः पुनरनुवादरूपत्वेन सत्यत्वाद् यद्यपि नातिचारो घटते तथाऽपि मन्त्रितार्थप्रकाशनजनितलज्जादितः वृ. यशो
स्वदारादेर्मरणादिसंभवेन परमार्थतस्तस्यासत्यत्वात् कथञ्चिद्भङ्गरूपत्वादतिचार एव, तथा मृषोपदेशो यद्यपि मृषा न वादयामीत्यत्र न वदामि न ॥१७॥ वादयामीत्यत्र वा व्रते भङ्ग एव, न वदामीति व्रतान्तरे तु न किञ्चन तथाऽपि सहसाकारानाभोगाभ्यामतिक्रमव्यतिक्रमातिचारैर्वा मृषावादे परप्रवर्त्तनं
व्रतस्यातिचारोऽयं, अथवा व्रतसंरक्षणबुद्ध्या परवृत्तान्तकथनद्वारेण मृषोपदेशं यच्छतोऽतिचारोऽयं, व्रतसव्यपेक्षत्वान्मृषावादे परप्रवर्तनाच्च भग्ना KA भग्नरूपत्वाव्रतस्येति, कूटलेखकरणं तु यद्यपि कायेन मृषावादं न करोमीत्यस्य न करोमि न कारयामीत्यस्स वा व्रतस्य भङ्ग एव, व्रतान्तरे तु न किञ्चन, तथाऽपि सहसाकारादिनाऽतिक्रमादिना वाऽतिचारः, अथवा 'मृषावाद' इति मृषाभाषणं मया प्रत्याख्यातं इदं पुनर्लेखनमिति भावनया 8 मुग्धबुद्धेर्वतसव्यपेक्षस्यातिचार इति गाथाऽर्थः ।।३४।। गतमतिचारद्वारमधुना भङ्गद्वारं प्रतिपाद्यते
अब्भक्खाणाईणि उ जाणंतो जड़ करेज्ज तस्स भवे । भंगो पावस्सुदए मूलं सो सव्वदुक्खाणं ॥३७॥ _ 'अभ्याख्यानं' प्रागुक्तस्वरूपं तदादिर्येषां स्वदारमन्त्रभेदाद्यतिचारपदानां तान्यभ्याख्यानादीनि 'जानन्' अवबुध्यमान आकुट्यो तयावत् | 'यदि कर्यात्' चेद्विदध्यात्तदा 'तस्य' मृषावादवतिनो 'भवेद्भङ्गः' संपद्येत विनाशः, अलीकविरतेरिति शेषः, 'पापस्योदये' पातकस्य ( विपाकानुभवे, द्वितीयकषायप्रादुर्भाव इति तात्पर्य, 'मूलं' कारणं ‘स तु स पुनः विनाश: 'सर्वदुःखानां' समस्तासातानामिहपरलोकभाविशरीरमानसानां, तुशब्द: प्रथमपादान्तवर्त्यप्यत्रार्थवशात्सर्वशब्देन योजित इति गाथार्थः ।।३७।। गतं भङ्गद्वारं, सम्प्रति भावनाद्वारमुच्यते
तेसिं नमामि पयओ साहूणं गुणसहस्सकलियाणं । जेसि मुहाउ निच्चं सच्चं अमयं व पज्झरइ ॥३८॥
इह गृहीतासत्यविरतिना गृहस्थेन सदैवैवमभिध्यानं कार्य, यथा-तेभ्यो 'नमामि'- प्रणिपतामि, क्रियायोगे चतुर्थी पूर्ववत्, सूत्रे च षष्ठी | चतुर्थीस्थाने, यत उक्तं- "छठिविहत्तीएँ भण्णइ चउत्थी' ति 'प्रयत:' प्रयत्नवान् ‘साहूणं' ति साधयन्ति पौरुषेयीभिः क्रियाभिर्मोक्षमिति KB साधवस्तेभ्यः, कीदृशेभ्यः ? इत्याह-'गुणसहस्रकलितेभ्यः' गुणा:-मूलोत्तरगुणलक्षणास्तेषां सहस्राणि अष्टादशशीलाङ्गसहस्ररूपाणि तै: कलिता- ॥१०७॥
युक्तास्तेभ्यः, अनेन नामादिसाधुव्यवच्छेदेन भावसाधुभ्य इत्युक्तं भवति, तेभ्यो नमामि, येषां किमित्याह-येषां 'मुखात्' वदनात् 'नित्यं सदा ‘सत्यं'
For Persona
Private Use Only
www.extrervoro