SearchBrowseAboutContactDonate
Page Preview
Page 130
Loading...
Download File
Download File
Page Text
________________ नवपद तदा भङ्ग एव, व्रतनिरपेक्षत्वात्, आह च-"सहसभक्खाणाई जाणंतो जड़ करेज्ज तो भंगो । जइ पुणऽणाभोगाईहिं सो तो होइ वृत्तिःमू.देव. अइयारो ॥१॥" स्वदारमन्त्रभेदः पुनरनुवादरूपत्वेन सत्यत्वाद् यद्यपि नातिचारो घटते तथाऽपि मन्त्रितार्थप्रकाशनजनितलज्जादितः वृ. यशो स्वदारादेर्मरणादिसंभवेन परमार्थतस्तस्यासत्यत्वात् कथञ्चिद्भङ्गरूपत्वादतिचार एव, तथा मृषोपदेशो यद्यपि मृषा न वादयामीत्यत्र न वदामि न ॥१७॥ वादयामीत्यत्र वा व्रते भङ्ग एव, न वदामीति व्रतान्तरे तु न किञ्चन तथाऽपि सहसाकारानाभोगाभ्यामतिक्रमव्यतिक्रमातिचारैर्वा मृषावादे परप्रवर्त्तनं व्रतस्यातिचारोऽयं, अथवा व्रतसंरक्षणबुद्ध्या परवृत्तान्तकथनद्वारेण मृषोपदेशं यच्छतोऽतिचारोऽयं, व्रतसव्यपेक्षत्वान्मृषावादे परप्रवर्तनाच्च भग्ना KA भग्नरूपत्वाव्रतस्येति, कूटलेखकरणं तु यद्यपि कायेन मृषावादं न करोमीत्यस्य न करोमि न कारयामीत्यस्स वा व्रतस्य भङ्ग एव, व्रतान्तरे तु न किञ्चन, तथाऽपि सहसाकारादिनाऽतिक्रमादिना वाऽतिचारः, अथवा 'मृषावाद' इति मृषाभाषणं मया प्रत्याख्यातं इदं पुनर्लेखनमिति भावनया 8 मुग्धबुद्धेर्वतसव्यपेक्षस्यातिचार इति गाथाऽर्थः ।।३४।। गतमतिचारद्वारमधुना भङ्गद्वारं प्रतिपाद्यते अब्भक्खाणाईणि उ जाणंतो जड़ करेज्ज तस्स भवे । भंगो पावस्सुदए मूलं सो सव्वदुक्खाणं ॥३७॥ _ 'अभ्याख्यानं' प्रागुक्तस्वरूपं तदादिर्येषां स्वदारमन्त्रभेदाद्यतिचारपदानां तान्यभ्याख्यानादीनि 'जानन्' अवबुध्यमान आकुट्यो तयावत् | 'यदि कर्यात्' चेद्विदध्यात्तदा 'तस्य' मृषावादवतिनो 'भवेद्भङ्गः' संपद्येत विनाशः, अलीकविरतेरिति शेषः, 'पापस्योदये' पातकस्य ( विपाकानुभवे, द्वितीयकषायप्रादुर्भाव इति तात्पर्य, 'मूलं' कारणं ‘स तु स पुनः विनाश: 'सर्वदुःखानां' समस्तासातानामिहपरलोकभाविशरीरमानसानां, तुशब्द: प्रथमपादान्तवर्त्यप्यत्रार्थवशात्सर्वशब्देन योजित इति गाथार्थः ।।३७।। गतं भङ्गद्वारं, सम्प्रति भावनाद्वारमुच्यते तेसिं नमामि पयओ साहूणं गुणसहस्सकलियाणं । जेसि मुहाउ निच्चं सच्चं अमयं व पज्झरइ ॥३८॥ इह गृहीतासत्यविरतिना गृहस्थेन सदैवैवमभिध्यानं कार्य, यथा-तेभ्यो 'नमामि'- प्रणिपतामि, क्रियायोगे चतुर्थी पूर्ववत्, सूत्रे च षष्ठी | चतुर्थीस्थाने, यत उक्तं- "छठिविहत्तीएँ भण्णइ चउत्थी' ति 'प्रयत:' प्रयत्नवान् ‘साहूणं' ति साधयन्ति पौरुषेयीभिः क्रियाभिर्मोक्षमिति KB साधवस्तेभ्यः, कीदृशेभ्यः ? इत्याह-'गुणसहस्रकलितेभ्यः' गुणा:-मूलोत्तरगुणलक्षणास्तेषां सहस्राणि अष्टादशशीलाङ्गसहस्ररूपाणि तै: कलिता- ॥१०७॥ युक्तास्तेभ्यः, अनेन नामादिसाधुव्यवच्छेदेन भावसाधुभ्य इत्युक्तं भवति, तेभ्यो नमामि, येषां किमित्याह-येषां 'मुखात्' वदनात् 'नित्यं सदा ‘सत्यं' For Persona Private Use Only www.extrervoro
SR No.600202
Book TitleNavpad Prakaranam
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1998
Total Pages334
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy