SearchBrowseAboutContactDonate
Page Preview
Page 131
Loading...
Download File
Download File
Page Text
________________ रूपं नवपद ऋतं चतुर्विधं कायमनोवागजिह्मताऽविसंवादनरूपं जिनमतप्रसिद्धमेव, तथा च वाचकमुख्यः- "अविसंवादनयोगः, कायमनोवागजिह्मता चैव। स्वाभ्यद वत्तिम.देव सत्यं चतुर्विधं तच्च जिनवरमतेऽस्ति नान्यत्र ॥१॥" अथवा दशविधं सत्यं दशवैकालिकनियुक्तिप्रसिद्धं, तदुक्तम्-“जणवय सम्मय ठवणा, तादिस्व व. यशोनामे रूवे पडुच्चसच्चे य । ववहार भाव जोगे दसमे ओवम्मसच्चे य॥१॥" 'अमृतमिव' पीयूषमिव आह्लादकत्वात् ‘पज्झरइ'त्ति प्रक्षरति प्रसरति निर्गच्छतीतियावदिति गाथार्थः ॥३८॥ उक्तं मृषावादभावनाद्वारं, तद्वचनाच्च समाप्तं नवप्रकारमपि मृषावादव्रतम्, अधुनाऽदत्तादानाख्यं गा.३९ तृतीयाणुव्रतं नवभेदमभिधित्सुः क्रमागतं प्रथमद्वारमाह सामीजीवादत्तं तित्थयरेणं तहेव य गुरूहि । एयस्स उ जा विरती होइ अदत्ते सरूवं तु ॥३९॥ स्वामी च-प्रभुर्जीवस्तु-आत्मा स्वामिजीवौ ताभ्यामदत्तम्-अवितीर्णं स्वामिजीवादत्तं, 'द्वन्द्वात्परं पदं प्रत्येकमभिसम्बध्यते इति न्यायाददत्तशब्दस्य प्रत्येकं सम्बन्धः, स्वाम्यदत्तं जीवादत्तं च, तत्र यद्वस्तु हिरण्यादिकं स्वामिना स्वयं न वितीर्णं तत्स्वाम्यदत्तं, यत्तु पश्वादिजीवरूपं स्वपरिग्रहवर्ति कश्चिद्विनाशयति तत्तस्य जीवादत्तं, यतस्तेन पश्वादिना न खल्वात्मप्राणास्तस्य हननायानुमता:, सर्वस्य जीवराशेर्जीवितकाम्यत्वात्, तदुक्तम्- "सव्वे जीवावि इच्छन्ति, जीविउं न मरिज्जिउं"। तथा 'तित्थयरेणं' ति तीर्यतेऽनेन संसारसमुद्र इति तीर्थ-सम्यग्दर्शनादिपरिणामस्तदनन्यत्वात् सङ्घश्च तीर्थं, तत्करणशीलस्तीर्थकरस्तेन तीर्थकरेण, अदत्तमिति प्रथमपदसमस्तमपि पदमिष्टत्वात् सर्वत्र योज्यं, ततो यद्गृहस्वामिना आधाकर्मिकादि दत्तमप्यर्हताऽननुज्ञातमादीयते तत्तीर्थकरेणादत्तमिति, ‘तहेव य गुरूहि ति यथा स्वाम्यदत्ताद्यदत्तं तथैव 'गुरुभिः' आचार्यादिभिरदत्तं यद् द्विचत्वारिंशद्दोषनि-मुक्तमपि गुरूणामननुमत्या भुज्यते तद्गुर्वदत्तमिति, यदुक्तम्-" सत्तविहालोगविवज्जिए भुंजमाणस्स तेणियं होइ" त्ति, सप्तविधालोकश्च-"ठाण दिसि पगासणया भायण । पक्खेवणा य गुरु भावे । सत्तविहो आलोओ सयावि जयणा सुविहियाणं ॥१॥" ति गाथातोऽवगन्तव्यः, एतस्य चतूरूपस्यादत्तस्य या र विरति:-निवृत्तिः, ग्रहणं प्रतीति शेष:, 'भवति' जायते 'अदत्ते' अदत्तादानव्रते ‘स्वरूपं' स्वभाव: 'तु' छन्द: पूरणे इति गाथार्थः ।।३९।। कथितं | याशद्वारमधुना भेदद्वारमाख्यायतेसच्चित्ताचित्तोभयदुपयचउप्पय तहेव अपयं च । जेण य चोरंकारो विसओऽदत्तंमि सो नेओ॥४०॥ ॥१०८॥ सचित्तं च-सचेतनमचित्तं च-अचेतनमुभयं च-मिश्रं सचित्ताचित्तोभयं, किमेतावद्भेदमित्याह-द्विपदं चतुष्पदं च द्विपदचतुष्पदं, वस्त्विति KA For Persona Private Use Only JainEdiKO) M orary.org
SR No.600202
Book TitleNavpad Prakaranam
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1998
Total Pages334
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy