________________
नवपद-18
कथा
आरख्यो हन्तुं, भागात मया मुक्त आसीदित्यवतम् । क्वचिद्विद्याधरासाई, काम्पिल्यं पुरमामात गते च कि
यस्त्वद्गृहं समं सुहृदा । संभोक्ष्यते स भविता त्वद्दुहितुर्गृहपते ! भर्ता ।।१।। ततस्तद्वचनेन तूष्णीं स्थिते वरधनौ तस्यामेव वेलायां ग्राहितो बन्धुमत्याः दोषद्वारे वृत्ति:मू.देव.
पाणि कुमारः, स्थितश्च तं दिवसं तत्रैव, द्वितीयदिने भणित: कुमारो वरधनुना-दूरं गन्तव्यमतो निर्गम्यतामितः, ततो बन्धुमत्या: सद्भावमावेद्य निर्यातौ, बालमरणे वृ. यशो KA
ततः प्राप्तौ च दूरवर्ति ग्रामान्तरं, तत्र सलिलार्थी प्रविश्य वरधनुः शीघ्रमागतोऽब्रवीत् कुमारं दीर्घराजेन सर्वतो ब्रह्मदत्तस्य मार्गा निरोधिता इति मध्येग्राम KA संभूति ||२९८॥
मया जनवादः श्रुत:, तदत्र न चिरमावयोरवस्थानमुचितमिति नश्यावः, कुमारेणोक्तम्-एव कुर्वः, अतस्तत: प्रवृत्तौ द्वावप्युन्मार्गेण, प्राप्तौ महाटवीं, तस्यां च तृषाभिभूतं कुमारं स्थापयित्वा वटच्छायायां गतो वरधनुर्जलानयनाय यावत्तावद्ददृशे दिवसावसानसमये यमभटैरिव दीर्घनियुक्तकै: पुरुषैः, आरब्धो हन्तुं, भणितश्च-कथय ब्रह्मदत्तं येन मुञ्चामः, ततोऽसौ कैतवेन नीत्वा कुमारदूवर्त्तिनं दिशाभागं विधाय कथञ्चित्पलायनसङ्केतं कुमारस्य न जाने गत: क्वाप्यसौ अत्र मया मुक्त आसीदित्यवोचत्, तत्प्रभृति च-कदाचिनिर्जनारण्ये, कदाचित्तापसाश्रमे । कदाचिन्नगरारामग्रामादौ विहितस्थितिः ।।१।। क्वचित्सौख्यं क्वचिद्दुःखं, सहमान: क्रमागतम् । क्वचिद्विद्याधरादीनां, दिव्यकन्या विवाहयन् ।।२।। क्वचित्सङ्ग्रामशीर्षेषु, कुर्वन् वैरिकुलक्षयम् । पर्यट्य प्रचुरं कालं, जात: स्वजनसङ्गमः ॥३।। कटकादिनृपैः सार्द्ध, काम्पिल्यं पुरमागतः । दीर्घ विनाशयामास, स्वराज्यं स्वीचकार च ॥४।। षट्खण्डभरतक्षेत्रं, वशीकृत्य क्रमेण च । चक्रवर्ती भुवि ख्यातो, ब्रह्मदत्तोऽभवत्तदा ।।५।। गते च कियत्यपि कालेऽन्यदा विज्ञप्तं नटेन, यथाऽद्य महाराज ! मधुकरीगीतं नाम नाट्यविधि दर्शयिष्यामि, एवमस्त्विति प्रतिपन्ने चक्रवर्त्तिनाऽपराह्णसमये प्रारब्धो नर्त्तितुमसौ, अत्र चावसरे दासचेट्या सकलकुसुमसमृद्धं समर्पितं ब्रह्मदत्तस्य कुसुमदामगण्डं, तत्प्रेक्षमाणस्य मधुकरीगीतं च शृण्वत: समजनि विकल्पो-मयैवंविधो नाटकविधिदृष्टपूर्वः क्वचिदिति, तत: सौधर्मदेवलोकवर्त्तिनलिनीगुल्मविमानानुभूत: स्मृतोऽसौ, स्मृतपूर्वभवतत्प्रत्ययेन पाश्चात्यभवा अपि चत्वारः स्मृताः, तदनु जगाम मूर्छा, पपात च पृथ्वीतले, पाश्ववर्त्तिना च सामन्तादिलोकेन सरसचन्दनानुलेपनेन कृत: समाश्वस्तः, ततोऽसौ स्मृतपूर्वभवभ्रातृव्यतिकरस्तदन्वेषणाय रहस्यमभिन्दान | एव बभाण निजहदयनिर्विशेषं महामात्यवरधनु, यथाऽस्य नगरस्य त्रिकचतुष्कचत्वरादिप्रदेशेषु घोषयैवं-"आस्व दासौ मृगौ हंसौ, मातङ्गावमरौ तथा ।" अस्यार्द्धश्लोकस्य य उत्तरार्द्ध विरचयति तस्य राजा राज्यार्द्ध प्रयच्छति, वरधनुना यथाऽऽज्ञापयति देवस्तथा करोमीति प्रतिपाद्य प्रारेभे प्रतिदिवसमेव तथा कर्तुं, लिखित्वा तदर्द्धमनेकपत्रकेष्ववलम्बितमनेकस्थानेषु, अत्रावसरे स पूर्वभविकचित्राभिधान: तत्सहोदरजीवो य: पुरिमतालनगरवास्तव्यस्येभ्यस्य ॥२९८॥
पुत्रत्वेनोत्पन्न: स जातजातिस्मरणो गृहीतव्रतस्तत्रैवागत्य समवसृतो मनोरमाभिधानकानने, तत्र प्राशुके भूभागे निक्षिप्य पात्राद्युपकरणं स्थितो धर्मध्यानगत: Jain Educ a tional
w abrary.org
For Personal & Private Use Only