SearchBrowseAboutContactDonate
Page Preview
Page 288
Loading...
Download File
Download File
Page Text
________________ [वपद :मू.देव. यशो २६५।। 8089028828 परमेश्वरो दृष्टिगोचरचारी संवृत्तो, न ह्यनुपार्जितप्रचुरपुण्यानामावासेषु प्ररोहन्ति कल्पमहीरुहा:, तदिदानीं शोभनतरं भवति यद्यस्मद्गृहेऽस्य पारणकं संपद्यते, ततो महती वेलां पर्युपास्य भगवन्तं गतो गृहं, तत्रापि भोजनवेलायामुपवेष्टुमना भोजनाय चिन्तितवान्-यद्येतस्मिन् काले कथमपि परमेश्वरः समायाति । भिक्षा) मद्गेहे, मया समो नापरस्तदा पुण्यैः ॥१।(गीतिः) एवं च प्रतिदिवसोपचीयमानश्रद्धाविशेषस्य निरन्तरायमाचरतोऽनुदिनं जिनवन्दनायुपचारमुपरचयतोऽनेकप्रकारं मुनिनाथदानमनोरथावली समाजगाम कार्त्तिकपौर्णिमासीदिनं, समुत्थितः प्रातरेव, गतो भगवतो वन्दनार्थं, ववन्दे भावसारं, विज्ञातवांश्च यथा-स्वामिनः पारणकदिनमद्य, ततो यदा कायोत्सर्ग पारयति तदा मम ज्ञाप्यमित्येवमर्थं धृतस्तन्निकटवर्ती पुरुषः, स्वयं प्रयातो गृहं, अत्रान्तरे पारितो भगवता कायोत्सर्गः, प्राप्त: पुरुष: श्रेष्ठिसमीपमचकथत् तद्वृत्तान्तं, प्रवर्द्धमानशुभाध्यवसायकण्डकश्चलितस्तन्निमन्त्रणाय यावज्जगाम कियन्तमपि भूभागं तावज्जलभारमेदुरोदराम्भोधरमधुरतारगर्जितमिव शुश्राव देवदुन्दुभिध्वनि, व्यज्ञासीच्च लोकाद् यथा संपन्नं भगवतोऽभिनवश्रेष्ठिगेहे पारणकं, संजातस्तत्र पञ्चदिव्यप्रादुर्भावः, ततोऽवस्थितपरिणामो व्यावृत्योपेयाय स्वमन्दिरं, तत्प्रस्तावे च समवसृतः तत्र पार्श्वनाथतीर्थकृत्सत्क: केवली, पृष्टस्तत्रत्यलोकै:- जीर्णाभिनक्श्रेष्ठिनो: क: पुण्यभागिति, केवलिनोदितं-जीर्णश्रेष्ठी, लोकैरभिहितं-कथं ?, केवली निजगाद-चत्वारो मासा अस्य जीर्णश्रेष्ठिनो भगवत्पारणकं कारयत:, अनुदिनप्रवर्द्धमानशुभपरिणामेन चानेनोपार्जितं प्रभूतपुण्यं, अद्य च यदि जिनस्य पारणकसूचकं नाश्रोष्यदेष देवदुन्दुभिध्वनि तदा क्षणेनातिविशुद्धाध्यवसायसामर्थ्येन केवलमुदपादयिष्यत्, तस्मादयमेव पुण्यभागिति ।। समाप्ते द्वे अपि यथोद्दिष्टे कथानके ।। प्रस्तुतोपसंहारश्चायं-यथाऽनयोः कुरङ्गजीर्णश्रेष्ठिनोर्दानपरिणाम: समजनि तथा दानफलमैहिकामुष्मिकं सत्कीर्तिस्वर्गापवर्गादि श्रुत्वा दृष्ट्वा चान्यस्याप्यतिथिसंविभागाध्यवसायो जायत इति ।। सम्प्रत्येतदकरणेऽविधिकरणे वा दोषद्वारम् साहूण वरं दाणं न देइ अह देइ कहवि अमणुण्णं । नागसिरी इव कडुतुंबदाणओ भमइ संसारे ॥१२३॥ ‘साधूनां' तपस्विनां 'वरं' प्रधानं द्रव्यक्षेत्रकालप्रस्तावाद्यानुरूप्येण 'दान' विश्राणनं 'न ददाति' नो वितरति, तृष्णाद्यभिभूतो य इति शेष: 'अथ ददाति कथमपि' अथो प्रयच्छति कथञ्चित् तत् 'अमनोज्ञं अननुकूलं, यदात्मनोऽनर्थहेतुतया अनुपयोगि, न रोचत इति भावः, स किमित्याह'नागश्रीरिव' सोमब्राह्मणपत्नीव 'कटूतुम्बदानत:' कटुकालाबुफलवितरणतो 'भ्रमति' पर्यटति 'संसारे' भव इति गाथाऽक्षरार्थः ।। भावार्थ: कथानकंगम्य:, तच्चेदम्-जंबूद्दीवे २ भारहखेत्तस्स मज्झिमे खंडे । चंपा नामेण पुरी सुपसिद्धा अलयनयरिव्व ।।१।। तत्थ चउद्दसविज्जाठाणविऊ भायरा परिवसंति । सुदिनप्रवर्द्धमानशुभपरिजनोदितं जीर्णश्रेष्ठा, ला. तत्प्रस्तावे च सर प्रस्तावाद्यानुरूपयाण, यदात्मनोऽनर्थहसार' भव इति R॥२६५॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600202
Book TitleNavpad Prakaranam
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1998
Total Pages334
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy