________________
नवपदवृत्तिःमू.देव. वृ. यशो ॥२६६॥
नागश्री कथा.
न
होए ॥११॥ समसामहि चेट्टियं तस्स मा परियडती । खिसिलहि परिपीडि
2088
सोमे य सोमदत्ते य सोमभूई य वरविप्पा ।।२।। नागसिरी भूयसिरी जक्खसिरी तेसि तिण्हवि कमेणं । भज्जा अनण्णसमरूवकंतिलायन्नकलिआओ ।३।। अण्णंमि दिणे तिण्हंपि ताण भट्टाण सपरिवाराणं । नागसिरीए रसवई आढत्ता भोयणनिमित्तं ॥४॥ तत्थ य अलाबुमेगं पक्कं खंडाइसारदव्वेहिं । तं ताव परिक्खत्थं जाऽऽसायइ ताव विसतुंबं ।।५।। हा? कहमेयं बहुपवरदव्वसंभारसंचियमियाणे । बाहिं परिच्चइस्सं ! एवं परिचिंतियं तीए ।।६।। दिट्ठो गेहपविट्ठो धम्मरुई मासखमणपारणए । तस्सेव तयं दिण्णं तेणवि तं गहियमविकणं ।।७।। पत्तो य नियं ठाणं तं दंसइ धम्मघोससूरीणं । निययगुरूणं तेहिवि नायं कहियं च तस्स तओ ।।८।। थंडिलभुवमणुपत्तो निसिरइ तस्सेक्कबिंदुयं जाव । ता तग्गंधागयलग्गकीडिया मरणमावण्णा ।।९।। ताहे पभूयजीवोवघायहेउत्ति तं कलेऊणं । सयमेव तयं भुत्तं तो पत्तो वेयणं तिव्वं ॥१०॥ काऊण नमोक्कारं अरहंताईण सुद्धपरिणामो । धम्मायरियस्स तहा गहियाणसणो समाहीए ।११।। समसत्तुमित्तभावो कालगओ सुरवरो समुप्पण्णो । तेत्तीससागराऊ सव्वट्ठमहाविमाणमि ।।१२।। सूरीहिवि उवउत्तेहिं जाणियं सेससाहुमाईणं । सिटुं विसिट्ठनाणेहिं चेट्ठियं तस्स सव्वंपि ।।१३।। तंपि य परंपराए निसुयं विप्पेहि तेहि नागसिरी । निद्धाडिया गिहाओ पावा रिसिघायहेउत्ति ।।१४।। तीसे च्चिय नयरीए मझमझेण सा परियडंती । खिसिज्जइ लोएणं, दुक्खं भिक्खंपि पाउणइ ।।१५।। दिवसेसु केत्तिएसुवि सोलस रोगा य तीऍ संजाया । कासाई कोढंता दुव्विसहा तिव्ववियणाए ।।१६।। तेहिं परिपीडिया दीण दुम्मणा आउयक्खए मरिउं । छट्ठीए पुढवीए नेरइयत्तेण उप्पन्ना ।।१७।। बावीस सागराई अहाउयं पालिऊण मच्छभवे । वसिउं पत्ता सत्तममहीएँ तेत्तीस अयराऊ ।।१८।। तत्तो पुणोवि मीणतणेण होऊण सत्थदाहहया । नेरइएसुप्पण्णा सत्तमपुढवी( तह चेव ।।१९।। एवं परंपराए एक्केक्कमहीऍ दुन्नि वाराउ । गोसालओव्व भमिओ पुणो अणंतं च संसारं ।।२०।। संपत्ता मणुयत्तं जंबूदीवस्स चेव भरहमि । चंपाए सत्थवाहयसागरदत्तस्स भज्जाए ।।२१।। भद्दाए सा धूया जाया सुकुमालियत्ति नामेणं । सुकुमालपाणिपाया संपत्ता जोव्वणमुयारं ।।२१।। जिणदत्तसत्थवाहसुएण सा सागरेण परिणीया । वेएइ तीएँ फासं सो सिंबलिकंटयाणं व
२२।। सयणीयगयो पच्छा सुहप्पसुत्तं चइत्तु तं झत्ति । सेज्जतरं उवगओ तत्थवि पत्ता तहा चत्ता ।।२३।। तो गंतूणं साहइ पिउणो तेणावि सागरस्स पिया । जिणदत्त उवालद्धो तेणवि अंबाडिओ पुत्तो ॥२४॥ सो भणइ ताय ! अवि जलियजलणज्जालाकलावदुप्पेच्छं । अहमारोहामि चियं, सहे न सोमालियाफासं ।।२५।। कुडूंतरिएण तयं सागरदत्तेण कहवि निसुयं च । भणिया धूया वच्छे ! अण्णस्स तुमं पयच्छिस्सं ॥२६।। अच्छसु मज्झे व गिहे वीसत्था सासुरंमि मा जासी । अण्णंमि दिणे दिट्ठो सागरदत्तेण दमगेगो ।।२७।। ण्हायविलित्तस्स तयं समप्पए तस्स भणइ य तुहेसा । दिण्णा
॥२६६॥
Sain Eda K
emational
For Persona
Private Use Only
X
brary.org