SearchBrowseAboutContactDonate
Page Preview
Page 153
Loading...
Download File
Download File
Page Text
________________ नवपदवृत्ति: मू. देव. वृ. यशो ॥ १३०॥ 'य: ' प्राणी 'चिन्तयति' वितर्कयति, किमित्याह- 'अदत्तं गृह्णामि' अवितीर्ण लामि, अनेन मनोव्यापार उक्तः, वाक्कायव्यापारप्रतिपादनायाह'पयंपए तहा गिरिह' त्ति तथाशब्दः समुच्चये द्वयमध्यवर्त्ती चोभयत्रापि योज्यते, ततोऽयमर्थः यः केवलं चिन्तयति, तथा प्रजल्पति वक्ति चादत्तं गृह्णामीति, न केवलं जल्पति तथा गृह्णाति आदत्ते च कायेन तदिति सम्बन्धः, न केवलमेतत् त्रयं करोति, 'अतिचारेषु च' पूर्वोक्तस्तेनाहृतादिषु 'वर्त्तत पुन: पुन: ' भूयो भूयस्तेषु प्रवृत्तिं करोति 'तस्य' प्राणिनोऽतिसक्लिष्टस्य 'भङ्गः' विनाश: 'अत्र' अदत्तादानव्रतविषये इति गाथार्थः ॥ ४६ ॥ भणितं भङ्गद्वारमधुना भावनोच्यते जे दंतसोहणंपि हु गिण्हंति अदिण्णयं न य मुणिंदा । तेसिं नमामि पयओ निरभिस्संगाण गुत्ताणं ॥४७॥ ये मुनीन्द्रा इति सम्बन्ध:, 'दन्तशोधनं' दशनशलाका तदपि, अपिशब्दादास्तां स्वर्णादि, दशनशोधनमपि, अथवाऽपिशब्दः (ब्दात्) भस्मगोमयादि, 'गृहणन्ति' आददते अदत्तमेव अदत्तकं - अननुज्ञातं स्वामिनेति भाव: 'नच' नैव, मन्यते जगतस्त्रिकालावस्थामिति मुनयस्तेषामिन्द्रा इवेन्द्रा मुनीन्द्राः, प्रधानयतय इति हृदयं, 'तेसिं' "छट्टिविभत्तीऍ भण्णइ चउत्थी'' ति लक्षणेन 'तेभ्यो' मुनीन्द्रेभ्यः 'नमामि' प्रणिपतामि 'प्रयतः ' आदृतः 'निरभिष्वङ्गेभ्यः ' द्रव्यादिप्रतिबन्धरहितेभ्यः वीतरागेभ्य इतियावत्, पुनः किंविशिष्टेभ्यः ? - गुप्तयो मनोवाक्कायनिरोधरूपा विद्यन्ते येषां ते गुप्तास्तेभ्यः, अर्शआदित्त्वान्मत्त्वर्थीयात्प्रत्यये रूपम्, अनेन च गाथासूत्रणैवंविधसाधुनमस्कारद्वारोपात्तादत्तादानविरतिगुणबहुमानरूपा भावना सूचितेति गाथार्थः ॥ ४७|| भणितं भावनाद्वारं, तद्भणनाच्च तृतीयाणुव्रतमुक्तं, सम्प्रति चतुर्थस्यावसरः, तदपि यादृशादिनवद्वारम्, अतः क्रमप्राप्तं प्रथमद्वारेण चतुर्थव्रतं निरूपयन्नाह अट्ठारसहा बंभं नवगुत्तीपंचभावणासहियं । कामचउवीसरहियं दसहा वा अठ्ठहा वावि ॥ ४८॥ कीदृशं ब्रह्मचर्यमिति स्वरूपाजिज्ञासायां शिष्यस्योच्यते- 'अष्टादशधा ब्रह्मेति ब्रह्मशब्देन ब्रह्मचर्यमभिधीयते, 'पदैकदेशे पदसमुदायोपचारात्’तच्च अष्टादशभिः प्रकारैरष्टादशधा त्रिविधं त्रिविधेन वैक्रियादौदारिकाच्च निवृत्तेः, यदुक्तं वाचकमुख्येन "दिव्यात्कामरतिसुखात् त्रिविधं त्रिविधेन विरतिरिति नवकम् । औदारिकादपि तथा तद्ब्रह्माष्टादशविकल्पम् ॥१॥” पुनः कथम्भूतमित्याह-“नवगुप्तिपञ्चभावनासहितं' Jain Education International For Personal & Private Use Only भंगभावना द्वारे गा. ४६ / ४७ ॥१३०॥ www.jainelibrary.org
SR No.600202
Book TitleNavpad Prakaranam
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1998
Total Pages334
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy