________________
नवपद
भणंति नावाए पेसिया किं न सा मज्झं? ॥७॥ तेयाहु तुह परिक्खत्थमेव तो रूसिऊण कण्हेणं । निव्विसया आणत्ता सयं तु पत्तो य बारवई ।।८।। गुणद्वारं वृत्ति:मू.देव.
तेऽविय पंडुस्स तयं, कहति गंतूण हस्थिणागपुरं । तेणवि कुंतीए पुत्तट्ठाणमणुजाइओ कण्हो ।।९।। तो तस्स अणुमईए अदिट्ठसेवाए दाहिणदिसाए । गा.१२४ वृ. यशो
K पंडुमहुरं निवेसिय नगरि लीलाए तत्थ ठिया ॥१०॥ तत्थऽच्छंताण यऽसि दोवइदेवीए अन्नया जाओ। नामेण पंडुसेणो पुत्तो कल्लाणगुणरासी ।।११।। कृतपुण्य२७० सो जोव्वणमणुपत्तो कमेण बावत्तरीकलाकुसलो । थेरा य तत्थ केई समोसढा अण्णदियहमि ।।१२।। तेसि सयासे धम्मं सोऊणं पंडवा विरत्तमणा । ककथा
रज्जंमि पंडुसेणं निवेसिऊणं विणिक्खंता ।।१३।। दोवइदेवीवि समं तेहिं चिय गिण्हिऊण पव्वज्ज । सुव्वयनामाए अज्जियाए वरसीसिणी जाया ।।१४।। एक्कारस अंगाई कमेण पढियाइं तीए तेहिंपि । पंडुसुएहि अहिया संपुण्णा चोद्दसवि पुव्वा ।।१५।। छट्ठट्ठमदसमदुवालसाइविविहेहिं तवविसेसेहिं । ते संताविय देहं विहरंति महिं सह गुरूहि ।।१६।। विहरंतो नेमिजिणो इओ य पत्तो सुरट्ठविसयंमि । तव्वंदणत्थमेए थेरं आपुच्छिउं चलिया ।।१७।। पत्ता य हत्थकप्पं नयरं भिक्खाए परियडता य । निसुणंति सिद्धिगमणं जिणस्स उज्जितसेलमि ।।१८।। विहिचत्तभत्तपाणा नीहरिउं तो इमाओ नयराओ। आरूढा सेत्तुङ्गं ठाउं पाओवगमणेणं ।।१९।। उप्पन्नऽणंतनाणा सासयसोक्खं लहुं गया मोक्खं । कालेण दोवई अज्जियावि काऊण विहिमरणं ।।२०।। देवत्तेणं दससागराउया बंभलोयकप्पंमि । उववण्णा ताओ चुया महाविदेहमि सिज्झिहिई ।।२१।। एवं संखेवेणं चरियं इह दोवईए अक्खायं ।। नायाधम्मकहाओ वित्थरओ जाणियव्वंति ।।२२।। इय दोवईए भवभमणकारणं बुज्झिऊण भो भव्वा ! । मा अमणुण्णं साहूण देह दाणं कयाइयवि ॥१२३।। इति नागश्रीकथानकं समाप्तम् ।। गुणद्वारमधुना
जं जोग्गं थेवंपि हु तं तेसि देति धम्मसद्धाए । कयपुण्णसालिभद्दो व सावगा ते सुही होंति ॥१२४॥
यद् 'योग्य' उचितं मुनीनामिति गम्यते 'स्तोकमपि' स्वल्पमपि तत् 'तेभ्यः' मुनिभ्य: 'ददति' प्रयच्छन्ति य इति गम्यते, किमुपरोधादिना?, नेत्याह-'धर्मश्रद्धया' 'दुर्गतिप्रसृतजन्तूनां धारणात् सुगतिस्थापनाच्च धर्मः, यदुक्तम्-“दुर्गतिप्रसृतान् जीवान्, यस्माद्धारयते ततः । धत्ते चैतान् । शुभे स्थाने, तस्माद्धर्म इति स्मृतः ॥१॥" तस्मिन् श्रद्धा-निजाभिलाषो धर्मश्रद्धा तया, अनेन चैतदुपलक्ष्यते यदुक्तमन्यैर्यथा-देशे काले कल्प्यं, श्रद्धायुक्तेन शुद्धमनसा च । सत्कृत्य च दातव्यं, दानं पूतात्मना सद्भ्य: ।।१।। कृतपुण्यशालिभद्राविवेति दृष्टान्तसूचा, 'श्रावका:' श्राद्धास्ते 'सुखिनः' 8|२७०॥ सातभाजो ‘भवन्ति' जायन्त इति, तात्पर्यार्थस्त्वयं-ये सुभिक्षदुर्भिक्षादिकालमार्गग्रामादिक्षेत्रग्लाननीरोगाद्यवस्थायोग्यं स्तोकमपि देयवस्तु
Jain Educ
a
tional
For Personal & Private Use Only
ww.cbrary.oeg