________________
नवपदवृत्ति:मू.देव. वृ. यशो ॥१६६॥
K
प्रायच्छच्चारुदत्तोऽपि, रज्जु चलितवांस्ततः ।।५९।। परिव्राजोपरिस्थेनाकृष्यानीतस्तटान्तिकम् । याचितो दुग्धिकं नासावर्पयामास मर्मवित् ।।६०॥ चारुदत्त क्रूराभिप्रायतां तस्य, परिव्राजोऽवबुध्य च । चिक्षेप कूप एवैतद्, दुग्धिकं रसपूरितम् ।।६।। परिव्राडपि तं ज्ञात्वा, मुक्त्वाऽलाबु सरज्जुकम् । तथोत्ससर्ज वृत्तं पतितो, मेखलायामसौ यथा ॥६२।। ततो मृत्युभयत्रस्तो, ललाटघटिताञ्जलिः । तीथकृद्भ्यो नमस्कृस्य, सागारं व्रतमाददे ।।६३।। हिंसानृत(वितथ)चौर्येभ्यो, मैथुनात् सपरिग्रहात् । सर्वात्मना निवृत्तोऽस्मि, मनोवाक्कायसंयतः ॥६४॥ नमस्तेभ्यो, महात्मभ्यो, यैस्त्यक्त्वा भोगसम्पदः । कृतो जिनेन्द्रनिर्दिष्ट:, सद्धर्मो धर्मवत्सलैः ॥६५।। लोभमोहकलिग्रस्ता, निमग्ना दु:खसागरे । अस्मद्विधास्तु यान्त्येवं, विनाशं धनकाक्षिण: ॥६६।। शोचन्तं तं विलोक्यैवं, सोऽध:पतितनैगमः । उवाच मा विषण्णो भूस्त्वमेवमतिदुर्मनाः ॥६७।। येन यादृग्प्रकारेण, कृतानि भवसन्ततौ । शुभाशुभानि कर्माणि, स तानि लभतेतराम् ।।६८।। यद्यप्येवं तथाऽप्येक, उपायस्तव निर्गमे । समस्ति यदि शक्नोषि, कर्तुमत्रस्तमानसः ।।६९।। आगच्छति रसं पातुमिह गोधा दिने दिने । तत्पुच्छदेशसंलग्नो, यदि यासि गतस्तदा ॥७०।। नो चेत्त्वमपि मान्न्यायात्समासन्नान्तिमक्षणः । श्रुत्वेदं स्वस्थचित्तोऽभूत्तुल्यरात्रिंदिवस्थितिः ॥७१।। इतरोऽपि रसप्रौढिदग्धावयवसंहतिः । परलोकं गतस्तीव्रवेदनादूनमानसः ॥७२॥ तं विज्ञाय मृतं चारुदत्तोऽपि परमेष्ठिनाम् । नमस्कारपरस्तस्थावत्रौषीदन्यदा ध्वनिम् ।।७३।। कस्याप्यागच्छतो भीतस्ततश्चिन्ताकुलोऽभवत् । किमेतद्धत हुँ गोधा, समेत्येषा रसार्थिनी ।।७८।। तच्छब्दोऽयमिति ज्ञात्वा, प्रणिपत्य जिनोत्तमान् । अप्रमत्ततया तस्थौ, तावत्सा यावदागता ।।७५।। निर्गच्छन्ती रसं पीत्वा, गृहीताऽत्रान्तरे दृढम् । कराभ्यां पुच्छदेशेऽसौ, तया चाकृष्य सङ्कटात् ।।७६।। विवरात्स बहिर्देशं, जनन्या वोपलम्भितः । कराभ्यां मुमुचे गोधा, ततो मूर्छामुपागतः ।।७७।। पुन: प्रत्यागतप्राणः, परिभ्राम्यन्नितस्ततः। अरण्यमहिषत्रस्त, आरूढो विपुलां शिलाम् ।।७८।। रोषात्तमेत्य महिषः, प्रदेशं तज्जिघांसया । शृङ्गाभ्यां ताडयामास, तां शिलां यावदादृतः ।।७९।। कुतोऽपि तावदागत्य, गृहीतोऽजगरेण स: । तयोर्भण्डनमालक्ष्य, समुत्तीर्य शनैस्ततः ।।८०।। गच्छन्नरण्यमार्गेण, प्रत्यन्तग्राममागतः । वाणिज्याय समेतेन, 188 रुद्रदत्तेन तत्र च ।।८१।। स मातुलसखेनाशु, ददृशे पालितस्तथा । भूयः पुनर्नवो जातः, स्वर्णभूमौ चचाल च ।।८२।। समं तेनैव लाक्षादि, गृहीत्वा तुच्छभाण्डकम् । इषुवेगवती नाम्ना, नदीं गत्वा ततार ताम् ।।८३।। गिरिकूटं समुल्लङ्घय, प्राप्तौ वेत्रवनं ततः । टङ्कणं विषयं यातौ, संगतौ धनतृष्णया
८४।। संगृह्याजद्वयं तत्र, तदारूढौ प्रजग्मतुः । कृतान्तवदनाकारमजगाम क्रमेण तौ ॥८५॥ उल्लड्डिते च भूभागे, रुद्रदत्त: कियत्यपि । ॥१६६॥ | शिरस्यञ्जलिमाधायोदितवानिदमञ्जसा ।।८६॥ न शक्यममुतो देशादहो ! गन्तुं पदात् पदम् । तस्मात्कुर्वो निहत्याजौ, भस्त्रिके मध्यरोमिके ।।८७।। तौ t ional
ww & brary.org
Jain Educa
For Personal & Private Use Only