________________
नवपदवृत्ति: मू. देव. वृ. यशो
॥२११ ॥
Jain Educatiok
T
न देयानि पञ्च द्रव्याणि पण्डितैः । अग्निर्विषं तथा शस्त्रं, मद्यं मांसं च पञ्चमम् ||१|| " इति, अपध्यानाचरितम् - आर्त्तरौद्ररूपं प्राग् निवेदितं, तत्रार्त्तस्वरूपं राज्योपभोगशयनासनवाहनेषु, स्त्रीगन्धमाल्यमणिरत्नविभूषणेषु । इच्छाभिलाषमतिमात्रमुपैति मोहाद्, ध्यानं तदार्त्तमिति संप्रवदन्ति तज्ज्ञाः || १|| तत्र कथानकम्-महिषीरक्षणं कुर्वन्, लोकस्य लभते पयः । एको माहिषिक: क्वापि, ग्रामे प्रचुरमाहिषे ॥ १॥ लब्ध्वा स्ववारकेऽन्येद्युर्दुग्धपूर्णमसौ घटम् । विधाय पादयोरन्तश्चिन्तयामास चेतसि ॥ २॥ अस्माद्दधि घृतं तक्रं प्रचुरं मे भविष्यति । विक्रीतदधितक्राभ्यां शोत्स्यते दिवसव्ययः || ३|| अपरापरवारैश्च सर्पिषि प्रचुरे कृते । विक्रीते रूपकॉल्लप्स्ये तैर्ग्रहीष्ये च सक्करौ (बलीवर्दी) ||४|| ततो हलादिसामग्री, विधाय सकलामपि । विधास्ये कर्षणं तस्माद्धान्यं संपत्स्यते बहु ||५|| तद्विक्रयेण संजातविचित्रद्रव्यविस्तरः । युक्तः सहायसम्पत्या, करिष्ये दारसङग्रहम् ||६|| विचित्रचित्रविन्यासं, | कारयित्वा गृहं महत् । भोक्ष्ये भोगानहं पञ्चात्, सर्वतोऽपि निराकुलः ॥ ७॥ तृप्तिर्न चैकया मे स्याद्भार्ययाऽतो द्वितीयकाम् । परिणेष्यामि कालेन, पुत्रौ ताभ्यां भविष्यतः || ८ || एकाऽतिवल्लभाऽन्या च न तथा पुत्रकावपि । एवंप्रायौ तयोः स्यातां ततः खट्वागतस्य मे || ९ || गवां दोहनवेलायां, स्वबालं मेऽर्पयिष्यति । यदाभीष्टा तदा बाढमुपादास्ये तमंजसा ॥ १०॥ अपरस्यास्तनूजं तु किञ्चिद्दर्शितविप्रियम् । पार्ष्णिना प्रेरयिष्यामि, चिन्तयन्नेव सेदृशम् ||११|| आशापिशाचिकावेशविवशे दक्षिणेतरम् । पादमुत्क्षिप्य चिक्षेप, पार्ष्णि दुग्धघटं प्रति ॥ १२ ॥ तत्प्रहारेण भग्नोऽसौ, क्षीरं भूमौ जगाम तत् । ज्ञात्वैवमार्त्तचिन्ता भो !, नैव कार्या विवेकिमिः ॥ १३॥ रौद्रापध्यानाचरिते तु प्रसन्नचन्द्रो राजमुनिर्दुर्मुखवचनश्रवणसमुपजातकोपो मनसैव सङ्ग्रामं कुर्वाणो निदर्शनं, स च प्रागेव शिवकथानकप्रस्तावे निदर्शितः, रौद्रध्यानलक्षणं चेदम्-संछेदनैर्दहनभञ्जनमारणैश्च बन्धप्रहारदमनैर्विनिकृन्तनैश्च । यो याति रागमुपयाति च नानुकम्पां, ध्यानं तु रौद्रमिति तत्प्रवदन्ति तज्ज्ञाः || १ || गुरुप्रमादाचरितं तु घृतादेर्दुः स्थगनादि मद्यादिव्यसनविषयलाम्पट्यादि च प्राग् व्याख्यातं, तत्र दुःस्थगनादौ मक्षिकादिजीवव्यापत्तिर्निरर्थिका प्रतीतैव, मद्यादिव्यसने च मद्योदाहरणं प्राक् 'कश्चिदृषिस्तपस्तेपे' इत्याद्युक्तमेव, व्यसने तु पाण्डवा राज्यं हारितवन्तः । विषयलाम्पट्ये तु क्वचित्सन्निवेशे कश्चिद्वणिक्पुत्रो वेल्लहलनामा ऐश्चर्यादिमदावलिप्तमानसः कदाचित् कुन्दकलिकया वेश्यया सह सङ्गतिमकरोत् न चैवं विज्ञातवान् यथा तदेव संस्पर्शसुखं, सैव चान्ते विडम्बना । तासु चान्यासु च स्त्रीष्वथ च वेश्यासु को गुणः ? | ॥१॥ तया च विविधहावभावादिवशीकृतो विसस्मारस्वकुटुम्बं चखाद निःशेषमेव गृहसारं, तत्याजाम्नायिकं हितचिन्तकं परिवारं विज्ञाय च कुन्दकलिकाया २४ ॥ २११॥ माता गृहीत - सर्वस्वमेनं निष्काशयामास स्वगृहाद्, गतः पितृगृहं यावत्पश्यति सकलमेव प्रलीनाशेषमानुषं पतितमगारं ततो गुरुविषादापूरितहृदयो
mational
For Personal & Private Use Only
www.brary.org