SearchBrowseAboutContactDonate
Page Preview
Page 192
Loading...
Download File
Download File
Page Text
________________ नवपदवृत्तिम.देव. व. यशो ॥१६९॥ | सर्वकलान्वितः । षडङ्गसहितो वेदो, जातो वादी महानसौ ।।४३।। सुलसायाज्ञवल्क्याभ्यां, समं वादोऽन्यदाऽजनि । तस्य तौ विजितौ तेन, बहुलोकस्य पश्यत: ।।४४॥ भद्रया कथितं चास्य, यथा पुत्रस्त्वमेतयोः । पितृ (न) मेधादिमहायज्ञान, प्रद्विष्ट: प्राणिनाय सः ।।४५।। ततोऽसौ पितृमेधेन, मातृमेधेन चावधीत् । पितरौ तस्य शिष्यश्च, वाग्बलि म विश्रुत: ।।४६।। स तेन तस्य कृत्वाऽसौ, पशूनां सततं वधम् । जगाम नरकं घोरमुद्धृत: स तत: पुन: ।।४७।। मिथिलायामजत्वेनोदपादि पशुमेधतः । पञ्चकृत्व: क्षयं नीतो, ब्राह्मणैर्जनकाध्वरे ।।४८।। ततोऽपि षष्ठवेलायां, छगलष्टङ्कनेष्वभूत् । वाहार्थं चारुदत्तस्य, रुद्रदत्तोऽगृहीदमुम् ।।४९।। अन्येधुर्मार्यमाणस्य, रुद्रेणास्य कृपापरः । -दत्तोऽवदद्धर्म, प्रतिपेदे स भावत: ॥१५०।। ततस्तदनुभावेन, नमस्कारादिभावित: । सौधर्मे त्रिदशो जात:, संत्यज्य पशुतामसौ ॥१५१।। योऽसौ वाग्बलिजीवोऽभूट्टङ्कनेषु महानजः । प्रसादाच्चारुदत्तभ्य, सोऽहं देवत्वमागतः ॥५२॥ अतो धर्मगुरुर्मेऽसौ, वन्दितः प्रथम मुनेः । इत्युक्त्वा तौ सुरस्तस्थौ, तावप्येवं तमूचतुः ।।५३।। सत्यमेवोपकार्येष, यस्मादस्माकमप्ययम् । पितुर्बन्धविमोक्षेण, कुलस्याप्युपकारः ।।५४॥ चारुदत्तमवादीच्च, पुनर्देवः कृताञ्जलि: । कार्य यत्तव तद्रूहि, येन संसाधये प्रभो ! ॥५५।। स्मरिष्यामि यदाऽहं त्वामागन्तव्यं तदा त्वया । इत्युक्ते तेन देवोऽसावेवमस्त्वित्यमन्यत ।।५६।। भूयः प्रणम्य तं देवो, मुनिं चादृश्यतां गतः । खचरौ च यतिं नत्वा, नित्यतुस्तं निजं पुरम् ।।५७॥ विद्याधराङ्गनास्तव, प्रमोदभरनिर्भरा: । जजल्पुरागत: सोऽयं, य: स्वामिप्राणदायकः ।।५८॥ यथाभिलषितस्थानशयनासनभोजनैः । अतिष्ठत् स सुखं तत्र, देववत्रिदिवालये ।।५९।। मुक्तो विद्याधराम्यां च, निन्ये चम्पापुरीमसौ । कदाचित्तेन देवेन, प्रदाय प्रचुरं धनम् ।।६०॥ मिलितो | मातुलस्तत्र, सर्वार्थो जननी तथा । भार्या मित्रवती लोकः, सर्वोऽपि सुहदादिकः ।।६।। तद्वियोगदिनादेव, वेणीबन्धेन या स्थिता । गणिका वसन्तसेना, सा च भर्तृव्रतस्थिता ॥६२।। तत: सुखेन तै: सार्द्ध, भूयः शुभविपाकत: । त्रिवर्गाभिरतस्यास्य, कालशेषोऽप्यगच्छत ।।६३।। तदेवं चारुदत्तोऽयं, च्युतः सर्वार्थमातुलात् । परिग्रहानिवृत्तात्मा, लेभे दुःखं यथा घनम् ।।६४।। असन्तुष्टास्तथाऽन्येऽपि, लभन्ते दुःखमङ्गिनः । परिग्रहाग्रहस्त्याज्यो, विदित्वैवं विवेकिभिः ॥६५॥ समाप्तं चारुदत्ताख्यानकम् । भणितं दोषद्वारमधुनाऽस्यैव गुणद्वारमाह जे इह परिमाणकडा, सतोसपरा दढव्वया धीरा । ते जिणदासो ब्व सया हवंति सुहभाइणो लोए ॥६॥ 'ये' इत्यनिर्दिष्टनामान:, अनेन च प्राग्गाथात: पुरुषा अभिसंबध्यन्ते, ‘इह' अस्मिन् लोके 'परिमाणकड'त्ति कृतपरिमाणा: प्रस्तावाद्विहितपरिग्रहपरिमितय: सन्तोष: इच्छानिरोधः स परः प्रकृष्टो येषां तस्मिन् वा परा:-तनिष्ठा: सन्तोषपरा:, दृढं व्रतं येषां ते दृढव्रता:-यथावस्थितगृहीतनियमपालका:, कुतो ॥१६९॥ Jain Educak Yemational For Persona & Private Use Only www.jainelibrary.org
SR No.600202
Book TitleNavpad Prakaranam
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1998
Total Pages334
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy