SearchBrowseAboutContactDonate
Page Preview
Page 101
Loading...
Download File
Download File
Page Text
________________ नवपदवृत्ति:मू.देव. वृ. यशो ॥७८॥ विष्णुकुमार वृत्तांत निर्वाणपुरमेकम् ।।१।। द्वीविधस्तस्य च पन्था यतिधर्मगृहस्थधर्मभेदेन । प्रथमः पञ्चमहाव्रतपालनरूपोऽतिदुर्गश्च ।।२।। परिषोढव्या यस्मादुपसर्गपरीषहा बहुविकल्पा: । गुरुपारतन्त्र्यमनिशं कर्त्तव्यमभग्नपरिणामैः ।।३।। जेयो मोहपिशाच: पञ्चेन्द्रियनिग्रहो विधातव्य: । हन्तव्यो मदनगज: कषायदाव: प्रशमनीय: ॥४॥ यद्यपि च कष्टरूपः, प्रतिभाति मनस्ययं गुरुः पन्थाः । निर्वाणपुरप्राप्ति, तथाऽप्यविक्षेपत: कुरुते ।।५।। इतरस्त्वणुव्रतादिद्वादशभेदो जिनै: समाख्यात: । सुकरो बहुभङ्गतया यथा तथा भङ्गकाश्रयणात् ॥क्षा किन्तु-प्रापयति न मोक्षपुरीमक्षेपेणैव तेन वीरनराः । तत्र द्रुतजिगमिषया समाश्रिता: प्रथमपथमेव ॥७॥ अत्रान्तरे विनयविरचिताञ्जालिपुट: पद्मोत्तरनृपतिर्जातिजरामरणादिपरिवर्तनात् निर्विण्ण: समाकर्ण्य परमसुखावासं निर्वाणनिवासं तद्विषयजातश्रद्धातिशय: समुल्लसितजीववीर्यजनितसर्वविरतिपरिणतिय॑जिज्ञपत्भगवन् ! यावत् निजराज्ये कमपि विष्णुकुमारादिकं निवेशयामि तावद्भवदनुज्ञया युष्मदन्तिक एव सकलकर्ममलक्षालनदक्षां दीक्षां गृहीष्ये, भगवतोक्तं-देवानुप्रिय ! बहुविघ्न: कुशलानुष्ठानक्षण: प्राणिनां, कर्तव्यं चेदं भव्यसत्त्वानां, तन्मा प्रतिबन्ध व्यधासीरित्युक्तः प्रणम्य गुरुं पुनः प्रविष्टो नगरं, निजनिलयगतेन चाकारिता मन्त्रिण: सहप्रधानपरिजनेन विष्णुकुमारश्च, भणितं च राज्ञा-भो ! भो समाकर्णितमेव भवद्भिर्भगवता वर्ण्यमानं संसारासारत्वं, तदिदानी सहृदयस्य नावावस्थानं युज्यते, किन्तूच्छेदनमेवास्य श्रेयः, अतो विष्णुकुमारं राज्येऽभिषिच्य करोमि प्रव्रज्याग्रहणेन सफलां मनुजत्वादिसामग्री, तत उक्तं कुमारेण-तात ! किमनिष्टोऽहं भवतो येन किम्पाकफलमिव मुखमधुरं परिणामदारुणं राज्यं मयि । निधाय स्वयं परिणतिपेशलं सकलकर्मव्याधिनिर्मूलनदक्षं दीक्षामहौषधं प्रतिपत्स्यते ?, तदहमपि त्वरितमेवानुचरिष्यामि, ततो राज्ञा तस्यापि प्रव्रज्याग्रहणनिर्बन्धमवबुध्याह्वायितो महापद्मो भणितश्च-पुत्र ! प्रतिपद्यस्व राज्यं येनाहं त्यक्तनि:शेषसङ्गः प्रवज्यां पालयामि, तेनोक्तं तात ! प्रतिपादय विष्णुकुमाराय येन तस्य भृत्यो भवामि, राज्ञोक्तं वत्स ! नाङ्गीकुरुते विष्णुकुमारः, स हि मयैव सह प्रव्रजिष्यति, ततो यदाज्ञापयति देव इत्यभिधाय तूष्णीं । स्थितवति महापद्म पित्रा सर्वोपाधिविशुद्धे वासरे महाविमर्दैन समस्तसामन्तचक्रसम्मत्या समागते सुविशुद्धलग्ने तस्यैव विरचितो राज्याभिषेकः, स्वयं च र त्रिकचतुष्कचत्वरादिष्वाघोषणापूर्वं दापितं दीनानाथादिलोकेभ्यो महादानं, पूजितो महाराध्यस्य भगवतस्स्तीर्थङ्करस्यापि पूजनीय: श्रीश्रमणसङ्घः, कारित: सर्वजिनायतनेष्वष्टाह्निकामहोत्सवः, प्रशस्तवासरे चानुगम्यमानोऽनेकैनरेन्द्रादिभि: समं विष्णुकुमारेण गतः सूरिपादान्तिकं, प्रवाजितश्च भगवता यथोचितविधानेन, | ततो वन्दित: पद्मोत्तरः सविष्णुकुमारो नरेन्द्रादिभिः, गुरुणा च धर्मदेशना प्रारब्धा, यथा-चत्वारि परमाङ्गानि दुर्लभानीह देहिनः । मानुषत्वं श्रुति: श्रद्धा, संयमे (च) वीर्यमेव चेत्यादि, क्रमेण च तथाविधक्षयोपशमवशत: स्तोककालेनैव गृहीता द्विविधाः शिक्षाः, जातो विषयविरक्ततया परित्यक्तगीताथोऽपि ॥७८॥ Jain Education international For Personal Private Use Only www.janabrary.org
SR No.600202
Book TitleNavpad Prakaranam
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1998
Total Pages334
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy