________________
नवपदवृत्ति:मू.देव. वृ. यशो ॥७८॥
विष्णुकुमार वृत्तांत
निर्वाणपुरमेकम् ।।१।। द्वीविधस्तस्य च पन्था यतिधर्मगृहस्थधर्मभेदेन । प्रथमः पञ्चमहाव्रतपालनरूपोऽतिदुर्गश्च ।।२।। परिषोढव्या यस्मादुपसर्गपरीषहा बहुविकल्पा: । गुरुपारतन्त्र्यमनिशं कर्त्तव्यमभग्नपरिणामैः ।।३।। जेयो मोहपिशाच: पञ्चेन्द्रियनिग्रहो विधातव्य: । हन्तव्यो मदनगज: कषायदाव: प्रशमनीय: ॥४॥ यद्यपि च कष्टरूपः, प्रतिभाति मनस्ययं गुरुः पन्थाः । निर्वाणपुरप्राप्ति, तथाऽप्यविक्षेपत: कुरुते ।।५।। इतरस्त्वणुव्रतादिद्वादशभेदो जिनै: समाख्यात: । सुकरो बहुभङ्गतया यथा तथा भङ्गकाश्रयणात् ॥क्षा किन्तु-प्रापयति न मोक्षपुरीमक्षेपेणैव तेन वीरनराः । तत्र द्रुतजिगमिषया समाश्रिता: प्रथमपथमेव ॥७॥ अत्रान्तरे विनयविरचिताञ्जालिपुट: पद्मोत्तरनृपतिर्जातिजरामरणादिपरिवर्तनात् निर्विण्ण: समाकर्ण्य परमसुखावासं निर्वाणनिवासं तद्विषयजातश्रद्धातिशय: समुल्लसितजीववीर्यजनितसर्वविरतिपरिणतिय॑जिज्ञपत्भगवन् ! यावत् निजराज्ये कमपि विष्णुकुमारादिकं निवेशयामि तावद्भवदनुज्ञया युष्मदन्तिक एव सकलकर्ममलक्षालनदक्षां दीक्षां गृहीष्ये, भगवतोक्तं-देवानुप्रिय ! बहुविघ्न: कुशलानुष्ठानक्षण: प्राणिनां, कर्तव्यं चेदं भव्यसत्त्वानां, तन्मा प्रतिबन्ध व्यधासीरित्युक्तः प्रणम्य गुरुं पुनः प्रविष्टो नगरं, निजनिलयगतेन चाकारिता मन्त्रिण: सहप्रधानपरिजनेन विष्णुकुमारश्च, भणितं च राज्ञा-भो ! भो समाकर्णितमेव भवद्भिर्भगवता वर्ण्यमानं संसारासारत्वं, तदिदानी सहृदयस्य नावावस्थानं युज्यते, किन्तूच्छेदनमेवास्य श्रेयः, अतो विष्णुकुमारं राज्येऽभिषिच्य करोमि प्रव्रज्याग्रहणेन सफलां मनुजत्वादिसामग्री, तत उक्तं कुमारेण-तात ! किमनिष्टोऽहं भवतो येन किम्पाकफलमिव मुखमधुरं परिणामदारुणं राज्यं मयि । निधाय स्वयं परिणतिपेशलं सकलकर्मव्याधिनिर्मूलनदक्षं दीक्षामहौषधं प्रतिपत्स्यते ?, तदहमपि त्वरितमेवानुचरिष्यामि, ततो राज्ञा तस्यापि प्रव्रज्याग्रहणनिर्बन्धमवबुध्याह्वायितो महापद्मो भणितश्च-पुत्र ! प्रतिपद्यस्व राज्यं येनाहं त्यक्तनि:शेषसङ्गः प्रवज्यां पालयामि, तेनोक्तं तात ! प्रतिपादय विष्णुकुमाराय येन तस्य भृत्यो भवामि, राज्ञोक्तं वत्स ! नाङ्गीकुरुते विष्णुकुमारः, स हि मयैव सह प्रव्रजिष्यति, ततो यदाज्ञापयति देव इत्यभिधाय तूष्णीं । स्थितवति महापद्म पित्रा सर्वोपाधिविशुद्धे वासरे महाविमर्दैन समस्तसामन्तचक्रसम्मत्या समागते सुविशुद्धलग्ने तस्यैव विरचितो राज्याभिषेकः, स्वयं च र त्रिकचतुष्कचत्वरादिष्वाघोषणापूर्वं दापितं दीनानाथादिलोकेभ्यो महादानं, पूजितो महाराध्यस्य भगवतस्स्तीर्थङ्करस्यापि पूजनीय: श्रीश्रमणसङ्घः, कारित: सर्वजिनायतनेष्वष्टाह्निकामहोत्सवः, प्रशस्तवासरे चानुगम्यमानोऽनेकैनरेन्द्रादिभि: समं विष्णुकुमारेण गतः सूरिपादान्तिकं, प्रवाजितश्च भगवता यथोचितविधानेन, | ततो वन्दित: पद्मोत्तरः सविष्णुकुमारो नरेन्द्रादिभिः, गुरुणा च धर्मदेशना प्रारब्धा, यथा-चत्वारि परमाङ्गानि दुर्लभानीह देहिनः । मानुषत्वं श्रुति: श्रद्धा, संयमे (च) वीर्यमेव चेत्यादि, क्रमेण च तथाविधक्षयोपशमवशत: स्तोककालेनैव गृहीता द्विविधाः शिक्षाः, जातो विषयविरक्ततया परित्यक्तगीताथोऽपि
॥७८॥
Jain Education international
For Personal Private Use Only
www.janabrary.org