________________
नवपद
तत्सकलमेव श्रेणिकस्य, सोऽवोचद्-द्रष्टव्योऽसौ शालिभद्रो यस्यैतावती समृद्धि:, वयं च धन्या यनगरनिवासिनः स्वसम्पदधरीकृतवैश्रमणा एवंविधा वृत्तिःमू.देव.
वणिजः, तदनन्तरं भाणयामास भद्रो-यथा इच्छामो वयं शालिभद्रस्य दर्शनं, तया भाणितं, यथा-प्रसीदतु देवः, श्रुणोत्वस्मद्विज्ञप्ति-शालिभद्रो न व. यशो
KRA
कदाचित्सप्तमप्रासादाहिनि:सरति, सुरवितीर्णमाणिक्यनिकरनिराकृततिमिरसन्ततौ स्वभवने विचित्रक्रीडाभिः क्रीडन् सह स्वप्रियाभि: नापि सूर्याचन्द्रमसौ ॥२७७॥
विलोकयति, तद् यदीह्यते शालिभद्रस्य दर्शनं देवेन तत्क्रियतामेतद्गृहागमनेन प्रसादः, एवमस्त्वित्यभ्युपगते राज्ञा भूयोऽप्यबीभणद् भद्रा-यद्येवं यावदहं प्रगुणयामि गृहादि तावन्नोत्सुकेन भाव्यं गृहागमनं प्रति स्वामिना, तत: कारितो भद्रया स्वभवनादारभ्य नरेंद्रमन्दिरसिंहद्वारं यावद्देवाङ्गवस्त्रादिभि: स्थानस्थानदत्तानेकप्रकाररत्नहारैर्दिव्योल्लोच:, पदे पदे प्रारब्धानि विचित्रनाटकादिप्रेक्षणकानि, पश्चादाकारितो नृपतिः, समागन्तुं प्रवृत्तः सान्त:पुरपरिजन: सकलसामग्र्या, प्राप्तो दिव्यदेवांशुकोल्लोचलम्बमानरत्नावचूलशोभा वीक्षमाणः प्रमदभरनिर्भरः शालिभद्रभवनं, कृतोचितविनयप्रतिपत्तिनिवेशित: सिंहासने, सप्ततलप्रासादोपरिभूमिकावस्थितस्य शालिभद्रस्य सविधमुपगत्य भणितं भद्रया-वत्स ! समागच्छाधोभूमिकां श्रेणिकनृपतिरुपविष्ट आस्ते, तेनोदितम्अम्ब ! स्वयमेव मूल्यं कृत्वा गृहाण यदागतमस्ति, तयोदितं-जातं ! नेदं क्रयणीयं वस्तु, किंतु भवतो जनस्य च सर्वस्य स्वामी श्रेणिको नाम राजा तव दर्शनार्थं गृहमायातो विद्यते, तदेहि कुरु तदर्शनं, एतदाकर्ण्य ममाप्यन्य: स्वामीति विचिन्तयन् गतो विषाद, उक्तञ्च-"मणिकणगरयणधणपूरियमि भवणंमि सालिभद्दोऽवि । अन्नो किर मज्झवि सामिउत्ति जाओ विगयकामो ॥१।। न करिति जे तवं संजमं च ते तुल्लपाणिपायाणं । पुरिसा समपुरिसाणं अवस्स पेसत्तणमुवेति ।।२।।" अलङ्घ्यं मातृवचनमित्युत्थाय गतो नृपासनभूमि, कृतप्रणामो निवेशितो निजोत्सङ्गे राज्ञा, व्यचिन्ति च निर्वर्णयताऽनुपमा र तच्छरीरशोभा-नि:शेषजनमनोहरममुष्य यादृक्षमङ्गलावण्यम् । तादृशममराणामपि सेन्द्राणां नास्ति मन्येऽहम् ।।१।। अङ्गप्रत्यङ्गनिरीक्षणाक्षणिकचित्तेन यावदक्षेपि चक्षुरस्याऽऽस्यकमले नरपतिना तावद्ददृशेऽश्रुपूरपूरितमेतस्य नयनयुगलं, पृष्टा च तज्जननी-किमेतत् ?, तयोदितं-देव ! अस्ति विज्ञप्तिकात्र, शालिभद्रपिता देवेषूत्पन्नः, स च पुत्रस्नेहेन देवलोकसत्कगन्धमाल्यालङ्गारादिभिः प्रतिदिनमभिनवाभिनवैरेनमुपचरति अतो नायं मानुषोपभोग्यभोगाङ्गगन्धं | सोढुं शक्नोति, तन्मुञ्चतामुं व्रजतु स्वस्थानमेषः, ततो विमुक्तो गत: स्वस्थानं, अत्रान्तरे विज्ञप्तं भद्रया-अत्रैव भोजनकरणेन विधीयतां शालिभद्रस्य | प्रसादः, अभ्युपेतं भूमिपतिना, कारिता तदनु सकलाऽपि सामग्र्यनया, अभ्यञ्जित: सहस्रपाकादिसत्तैलैश्चारुविलासिनीभिः, स्नापितो विधिना, गृहीतवस्त्रालङ्कारश्च
R॥२७७॥ K सर्वर्तुकक्रीडावनं कौतुकेन प्रविष्टो ददर्श विमलजलपूर्णा शालिभद्रस्य मज्जनवापी, तद्विलोकनाकुलितमानसस्य चास्य कथञ्चित्पतितमङ्गुलीयकं
For Personal Private Use Only
32603808603808688000
Jain Education International
www.jainelibrary.org