SearchBrowseAboutContactDonate
Page Preview
Page 87
Loading...
Download File
Download File
Page Text
________________ उपबंशयां श्रेणिक नवपदवृत्तिःमू.देव. व. यशो ॥६४॥ पायपडणसमए, तओ तुमं घायं करेज्जसुत्ति, तेण पडिस्सुयं, कयं च तहेव, एवं च सयडालेण अवि जीवियं परिचत्तं, न परतित्थियपसंसा कया, एवमण्णेणऽवि न कायव्वत्ति । ___ परतीर्थिकोपसेवायां तु सौराष्ट्रश्रावकोपदर्शनं, तक्तथानकं च मिथ्यात्वोत्पत्तिद्वारे संसर्गजमिथ्यात्वेऽभिहितमिति नोच्यते । ननु अन्येऽप्यनुपबृंहणादयोऽतिचारभेदा: सन्त्येव, यदाह- "संथवमाई य नायव्ये' त्यादिशब्दं व्याख्यानयन्तः पूज्यपादा:- "अण्णेवि य अईयारा आईसद्देण सूइया एत्थ । साहम्मिअणुववूहणमथिरीकरणाइया ते उ ॥१॥" तक्तिमत्र सूत्रे नियतसङ्ख्याप्रतिपादकं पञ्चशब्दोपादानं ?, सत्यमुपलक्षणत्वाददोषः, किञ्च. 'दूसंति सम्मत्त' मिति विशेषणेनेदं लक्ष्यते-सम्यक्त्वदूषकत्वेन शङ्कादयोऽतिचाराः, ततश्चान्येऽप्यनुपबृंहणादयो ये परिणामविशेषाः सम्यक्त्वं दूषयन्ति तेऽनुक्ता अप्येतज्जातीयकत्वादाक्षिप्ताः, न चैते न सम्यक्त्वदूषका:, यथाऽऽहुः पूज्यपादा:- “नो खलु अप्परिवडिए निच्छयओऽमइलिए व सम्मत्ते । होइ तओ परिणामो जत्तो अणबूहणाईया ॥१॥" अत एषामप्युदाहरणानि श्रोत्हणां सुखावगमाय दर्शनीयानि, तानि च यद्यपि साधर्म्यवैधर्म्यभेदाद् द्विधा संभवन्ति तथाऽपि मूलवृत्तिकृता 'उपबृंहणायां श्रेणिकराजा स्थिरीकरणे आर्याषाढो वात्सल्ये वज्रस्वामी प्रभावनायां विष्णुकुमारादयो दृष्टान्ता यथायोगमभ्यूह्य वाच्या' इत्युक्तमतो मयाऽपि तान्येव प्रपच्यन्ते, अत्र चानुपबृंहणं नामोपबृंहणाया अकरणस्वभावम्, उपबृंहणा च ज्ञानदर्शनादिगुणान्वितानां सुलब्धजन्मानो यूयं युक्तं च भवादृशामिदमित्यादिवचोभिस्तद्गुणोक्तीर्तनरूपा, तस्यां श्रेणिको निदर्शनं, यत उपबृंहितोऽसौ देवादिभिः सद्भूतगुणश्लाघया, अथवा श्रेणिकेनोपबृंहणा संजयसाधोर्या कृता सा दृष्टान्ततया वाच्या, यतस्तक्तथानकमेवम्-पुरा मगधजनपदे राजगृहनगरस्वामी चतुरङ्गयूथिनींबलोद्दलितनिखिलारातिचक्र: श्रेणिकनामा नृपतिरासीत्, स चान्यदाऽश्चवाहनिकायां निर्गतो विकसितविविधकुसुमसमूहावच्छादितानेकद्रुमलतोपशोभिते समुत्पतनिपतन्नानाविधविहगावलीविराजिते मण्डिकुक्षिनाम्न्युद्याने तरुमूलव्यवस्थितमसमशमसमाधिनिषण्णमानसं परित्यक्तनिखिलपापस्थानं तपस्विनमेकमद्राक्षीत्, दृष्ट्वा च तमसौ अहो ! अपूर्वा काचिदेतस्य रूपलक्ष्मी: अनन्यसमाना सौम्यता असाधारणा क्षान्ति: अनन्यतुल्या नि:सङ्गतेत्यादि चिन्तयन् परं विस्मयमगात, विस्मितचित्तश्च नृपतिस्तदन्तिकमागत्य प्रदक्षिणाकरणपूर्वमभिवन्द्यानतिदूरदेशविहितासनपरिग्रहो विनयविरचिताञ्जलिपुटस्तमवोचत्, यथा-भगवन् ! भवान् किमिति तरुण एव विषयसौख्योपभोगकाले विशिष्टरूपविग्रहोऽ- प्यविग्रह: सकलभोगाङ्गपरित्यागसुस्थितं व्रतं कर्तुमारब्धवान् ? इति ज्ञातुमिच्छति सकौतुकं नश्चेत: तक्तथ्यतां यदीह नातिबाधकं स्वाध्यायादियोगानामित्युक्तः 16360606086038086038086038086038086880880000 ॥६४॥ Alternational For Personat Private Use Only w alibrary.org
SR No.600202
Book TitleNavpad Prakaranam
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1998
Total Pages334
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy