________________
अस्मत्यपाञ्चत
नवपदव
नवपदत्ति:मू.देव. वृ. यशो ॥४॥
श्रीमन्तो बन्धविचारे मिथ्यात्वस्याभिनिवेशिकभेदव्याख्यानं कुर्वन्तः पञ्चपञ्चाशत्तमे पत्रे एकाधिकैकशततमगाथावृत्तौ यदुतं ‘एतत्कविस्तरस्तु अस्मत्प्रपञ्चित नवपदवृत्तेरेवावगन्तव्यः' तथाच स्पष्टमेवाद्यं विवरणमेतत् । किंच-यथा विवरणद्वयमेतत् विहितं तथैव ज्ञायते श्रीमद्भिरेव श्रीचन्द्रप्रभचरित्रं विहितं, यतः हदृत्तेरुजेसलमेरीयपुस्तकसूचायां ३३ पृष्ठे
पायातः। सिरिदेवगुत्तसूरी तस्सवि सीसो अहेसि सच्चरणो। तस्स विणेएण इमं आइमधणदेवनामेणं ॥१॥ उज्झायपए पत्तंमि जायजसएवनामधेज्जेणं । सिरिचंदप्पहचरियं मए कयं मन्दमइणावि ॥२॥ विहितं च चरित्रमेतत् प्रकरणयोरेतयोरनन्तरं, यतस्तत्रैव एक्कारसवाससएसु अइगएसु य विक्कमनिवाओ। अडसत्तरीए अहिएसु कण्हतेरसीएँ पोसस्स ॥११॥
तथाच ११६५.११७४.११७८ तमवर्षेषु क्रमेणैतेषां रचना, यद्यपि यशोदेवाभिधाना विपश्चित्प्रवरा तस्यामेव शताब्द्यां तस्यामेव च विंशतिकायां अनेके, एक पञ्चाशकेर्यापथथिकीचैत्यवन्दनवन्दनचूर्णिप्रत्याख्यानविवरणकाराः श्रीयशोदेवाः, अन्ये प्रमाणान्तरभावेप्रणेतारो देवभद्रगुरुभ्रातरो यशोदेवाः, अपरे श्रीमुनिचन्द्रशिष्यमानदेवाचार्यशिष्या यशोदेवाः, परे तु पाक्षिकसूत्रवृत्त्यादिविधातारो यशोदेवा इत्येवमनेके जाताः परं तेभ्यो भिन्ना एवैते, यत एते उपकेशगच्छीयाः उपाध्यायपदस्थाः पूर्वधनदेवाभिधावन्तो नान्ये तथेति । अनोपयोगिनो विषयाः कथं क्वोक्ता इति ज्ञापनाय दृष्टान्तानां चानुक्रमादिज्ञापनाय निम्नोल्लिखितोऽनुक्रम एवावलोकनीयः ।।
श्लोकद्वयेन श्री वीरनमस्कारः तृतीयेन श्लोकेन सरस्वतीसान्निध्येच्छा तुर्येण गुरुनमस्कारः, देवगुप्तसूरिकृतनवपदप्रकरणविशदीकरणप्रतिज्ञा, सत्यामपि पूज्यकृतायां वृत्तौ अस्या विस्तरादिना साफल्यं, क्षमा प्रार्थना, ततो नमिऊणेति प्रथमगाथाया व्याख्यायामभिधेयादिनिर्देशः मिथ्यात्वसम्यक्त्वव्रतसंलेखनानामनुक्रमसिद्धिश्चोक्ता, जारिसओ इत्यादिद्वितीयगाथायां मिथ्यात्वादिषु वक्ष्यमाणानि यादृशादीनि नव द्वाराणि उद्दिष्टानि, पश्चात् मिथ्यात्वादिषु म
॥४॥ प्रतिस्थानं गाथानवकं व्याख्यातं यावत् संलेखनाया भावनाद्वारे सप्तत्रिंशदधिकशततमा गाथा व्याख्याता, अन्त्यगाथायां चोसंहारो ग्रन्थस्य, एवं तावत्
Jain Educ
ternational
For Personal & Private Use Only
w
ereibrary.org