________________
नवपद
धनसार्थ
वाह
कथा
तर्जयति । धारासारप्रहरणविभीषणो वीर इव जलदः ॥३३।। एवंविधे च समये विज्ञाय धनोऽतिमार्गदुर्गमताम् । आपृच्छ्य सार्थिकजनं तत्रैवावस्थितिं चक्रे वत्तिम.देव. ॥३४।। भाण्डादिविनाशभयाद्विधाय किञ्चिच्च गुणलयनिकादि । तस्थुः सार्थिकलोका: वर्षानिर्वाहणनिमित्तम् ।।३५।। तदा च-सार्थस्य बहुजनत्वात् पथस्य व. यशो K बहुदिवसलवनीयत्वात् । अभ्यधिकदानभावाद्धनस्य सार्थे समस्तेऽपि ॥३६।। पाथेयादि क्षीणं पश्चात्तापं गतश्च तल्लोकः। लग्नश्च कन्दफलमूलभक्षणे ॥५४॥ पीडित: क्षुधया ॥३७।। तत:-कथितं धनस्य रात्रौ पल्यङ्कगतस्य माणिभद्रेण । नाथ ! यथा संपन्न: सार्थजनः क्षीणपथ्यदन: ।।३८।। कन्दफलमूलकाशी,
तापसवृत्ति समाश्रित इदानीम् । लज्जां विमुच्य परिहत्य पौरुषं मुक्तमर्यादः ।।३९।। यत:-मानं मुञ्चति गौरवं परिहरत्यायाति दैन्यात्मतां, लज्जामुत्सृजति श्रयत्यकरुणां नीचत्वमालम्बते । भार्याबन्धुसुहृत्सुतेष्वपकृतीर्नानाविधाश्चेष्टते, किं किं यन्न करोति निन्दितमपि प्राणी क्षुधापीडित: ? ॥४०॥" एतच्चाकर्ण्य धनः क्षणमात्रं चिन्तया समाक्रान्त: । तामीर्ण्ययेव निद्रा, नुनोद तदनन्तरं तस्य ॥४१।। अत्रान्तरे रजन्याः, पश्चिमयामेऽश्चमन्दुरापाल: । आर्यामेकामपठद्धनसार्थपतिं समुद्दिश्य ।।४२।। 'पालयति प्रतिपन्नान् विषमदशामागतोऽपि सन्नाथः। खण्डीभूतोऽपि शशी कुमुदानि विकाशयत्यथवा ॥४३॥' श्रुत्वैतां सार्थपति: विमुच्य निद्रां विचिन्तयामास । स्तवनच्छलेन नन्वहमनेन संप्रत्युपालब्धः ।।४४।। तक्तोऽत्र सार्थमध्ये, गाढं दुःखार्दितोऽस्ति ? चिन्तयतः । सूरिप्रमुखा मुनयः, सहसा तस्यागताश्चित्तम् ।।४५।। हा हा नैतावन्तं, कालं तेषां मया महाव्रतिनाम् । नामापि सङ्ग्रहीतं, प्रतिजागरणादि दूरेऽस्तु ॥४६।। कन्दफलादि तु तेषामभक्ष्यामिह तेन ते महामुनयः । अत्यन्तदुःखभाजो मच्चेतस्तर्कयत्येवम् ।।४७।। अहह ! प्रमादमदिरादारुणता यत्सदा कुचिन्तासु । प्रेरयति जनं सद्विषयबुद्विचैतन्यमपहरति ।।४८।। तदिदानीमपि गत्वा प्रतिजागरणं करोम्युषसि तेषाम् । चिन्तयतस्तस्यैवं पठितार्या यामपालेन ।।४९।। 'संसारेऽत्र मनुष्यो घटनं केनापि तेन सह लभते । दैवस्यानभिलषतोऽपि यद्वशात्पतति सुखराशौ ॥५०॥' एतां च पठ्यमानामाकर्ण्य धनोऽपि चेतसा तुष्ट: । मुनिसङ्गमोऽनया मे सुखावहः सूचितो यस्मात् ।।५१।। अत्रावसरे पठितं कालनिवेदकेन-'भूषितभुवनाभोगो दोषान्तकरः समुत्थितो भानुः । दर्शयितुमिव तवायं समगुणभावेन मित्रत्वम् ॥५२॥' उत्थाय तत:
कृत्वा प्रभातकृत्यानि सार्थवाहोऽपि । अगमत् सूरिसमीपं बहुभिः परिवारितो लोकैः ।।५३।। तत्र च गतेन तेन-कारुण्यस्य निवासो धृतेर्निधानं निकेतनं K नीते: । वेश्म चतुर्विधबुद्धेराधारः साधुधर्मस्य ॥५४॥ सन्तोषामृतजलधि: क्रोधोद्धतदहनसजलजलवाहः । श्रीधर्मघोषसूरिर्मुनिभिः परिवारितो दृष्ट: K ५५।। अभिवन्दितश्च भकत्या सह मुनिभिरसौ प्रहृष्टचित्तेन । सार्थप्रभुणाऽऽत्मानं कुतार्थमभिमन्यमानेन ।।५६।। गुरुणाऽभिनन्दितोऽसौ सादरमथ KS
800300308808006080
।
Jain Educ
a ternational
For Personal & Private Use Only
w
eibrary.org