SearchBrowseAboutContactDonate
Page Preview
Page 168
Loading...
Download File
Download File
Page Text
________________ वृ. यशो नवपद अन्येधुश्च समागत्य सौमित्रिणा रुक्षवचनैरुपालब्ध: विलक्षवदनः प्रवृत्तः सर्वत: सीतामन्वेष्टुं, कम्बुद्वीपोपलब्धप्रहारविधुररत्नजटिन: सकाशाद्विज्ञातकियव्यतिकरश्च वृत्तिःमू.देव. तत्सहित एव समागत्य ददर्श रामस्य रत्नजटिनं, बभाण च-यथाऽयं रत्नजटी सुन्दरपुरस्वामी सीतावाभिज्ञो देवपादान्तमानीतो मया तदेनं पृच्छतु .देवः, ततो रामदेवेन सहर्षमाभाष्य भणितोऽसौ, यथा-कथय भोः ! सीतावृत्तान्तं, तेनोदितं-श्रूयतां, रावणेन नीयमाना लवणसमुद्रस्योपरिभागवर्त्तिना ॥१४५॥ K नभसा नानाविधान् करुणप्रलापान् कुर्वन्ती सीता मया दृष्टा युष्मन्नामग्रहणपूर्वकप्रलापैः प्रत्यभिज्ञाता च, तेन सह सङ्ग्रामाङ्गीकरणेनारब्धा मोचयितुं, KA रावणेन च मम विहितो विद्यापहारः, अपरव्यतिकरं च नाहं जानामि, रामेणोक्तम्-इतः परमहमेव ज्ञास्यामि, केवलं नयत मां तत्र यत्र क्वापि रावणः, ततो जम्बवन्तेनोक्तं-यद्येनं तर्हि समुत्क्षिप्यतां प्रथममस्मत्प्रत्ययनिमित्तं कोटिशिलां, यत: पुराऽनन्तवीर्यसाधुनाऽतिशायिज्ञानिनेदं कथितमासीत्-य इमामुत्पाटयिष्यति स रावणं हनिष्यति, ततो लक्ष्मणेनोक्तं-दर्शय मे तां, तदनु दर्शिता सा तस्य, उत्क्षिप्ता चानेन जानुनी यावदेषा, समुघुष्टं च देवादिमिर्यथा जयति २ अष्टमो वासुदेवः, तत: सर्वेऽपि गता: किंकिन्धिपुरं, विहितकर्त्तव्यनिश्चयाश्चाऽऽनाय्य हनूमन्तं श्रीपुरनगराद्भणितवन्तो रामदेवं-स्वामिन् ! प्रेष्यतामयं सीताप्रवृत्त्युपलम्भाय लङ्कापुरी प्रति, तत: समर्प्य सीताप्रत्त्युयनिमित्तं स्वाङ्गलीयकं रामः प्रेषयामासैनं, प्राप्तश्चानेकवृत्तान्तान् मार्ग एव कुर्वन् क्रमेणासौ सपरिकरस्तां पुरी, तबहिस्ताच्च साल्यभिधानाया अङ्गारकजनन्या विद्याकृतप्राकारेण स्खलितबलस्तं पातयित्वा DA पार्णिप्रहारेण रणोद्यतां च साली विनाश्य मुखात्प्रभृतिसकलशरीरद्विधाकरणेन तदीयस्य पत्युर्वज्रमुखस्य छित्त्वा सङ्ग्रामे शीर्ष प्रविवेश लङ्कापुरी, तन्मध्येप्रविष्ट: प्रथमं गतो बिभीषणगृहं, भाणितवांश्च तन्मुखेन रावणं-विमुञ्च वैदेहीमन्यथा न ते रामाज्जीवितमस्तीति, स्वयं च जगाम रावणोद्यानं, ददर्श तत्र विषवल्लीभिरिव महौषधी दशास्यनियुक्तत्रिजटाप्रभुतिराक्षसीभि: परिवारितां सीतां, कृतप्रणाम: समर्पयामास तस्या रामनामाकं मुद्रारत्नं, तत: संस्थाप्य कथंकथमपि रुदतीमेनां निर्वाप्य प्रियसंदेशैः पूर्णप्रतिज्ञा भोजयित्वा कथञ्चिद्वभाणासौ-समागच्छ महासति ! इदानी नयामि त्वां निजस्कन्धारोपितां रामसमीपं, सीतयोदितं-वत्स ! नाहं परपुरुषाङ्गस्पर्शमपीच्छामि किं पुन. स्कन्धाधिरोहणं, तवज त्वं शीघ्रं, किंच-यदि त्वामवागतं राक्षसेश्वरो ज्ञास्यति तदाऽपरं किमपि विनं करिष्यति, तस्मादिदं मदीयचूडारत्नमादाय मद्दयितप्रत्यायनार्थं त्वरितमपसरेत: स्थानात्, ततोऽसावङ्गीकृत्य तच्चूडारत्नं श्रुत्वा च तत्संदेशकानुत्थाय तत: स्थानाद्गत: पद्माभिधं दशवदनस्य प्रधानमुद्यानम्, अत्रान्तरे बिभीषणेन विज्ञप्तो रावण:-भ्रात: ! मुच्यतां परकलत्रमियं वैदेही, न खलु परटारपरिग्रहेण राज्ञां काचित्प्रतापवृद्धि:, केवलमयश:कलङ्क एव, किंच-अत्र पवनञ्जयसूनुर्हनूमानागतो Jain Education International For Personal Private Use Only www.jainelibrary.org
SR No.600202
Book TitleNavpad Prakaranam
Original Sutra AuthorJinendrasuri
Author
PublisherHarshpushpamrut Jain Granthmala
Publication Year1998
Total Pages334
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy