________________
वृ. यशो
नवपद
अन्येधुश्च समागत्य सौमित्रिणा रुक्षवचनैरुपालब्ध: विलक्षवदनः प्रवृत्तः सर्वत: सीतामन्वेष्टुं, कम्बुद्वीपोपलब्धप्रहारविधुररत्नजटिन: सकाशाद्विज्ञातकियव्यतिकरश्च वृत्तिःमू.देव.
तत्सहित एव समागत्य ददर्श रामस्य रत्नजटिनं, बभाण च-यथाऽयं रत्नजटी सुन्दरपुरस्वामी सीतावाभिज्ञो देवपादान्तमानीतो मया तदेनं पृच्छतु
.देवः, ततो रामदेवेन सहर्षमाभाष्य भणितोऽसौ, यथा-कथय भोः ! सीतावृत्तान्तं, तेनोदितं-श्रूयतां, रावणेन नीयमाना लवणसमुद्रस्योपरिभागवर्त्तिना ॥१४५॥ K नभसा नानाविधान् करुणप्रलापान् कुर्वन्ती सीता मया दृष्टा युष्मन्नामग्रहणपूर्वकप्रलापैः प्रत्यभिज्ञाता च, तेन सह सङ्ग्रामाङ्गीकरणेनारब्धा मोचयितुं, KA
रावणेन च मम विहितो विद्यापहारः, अपरव्यतिकरं च नाहं जानामि, रामेणोक्तम्-इतः परमहमेव ज्ञास्यामि, केवलं नयत मां तत्र यत्र क्वापि रावणः, ततो जम्बवन्तेनोक्तं-यद्येनं तर्हि समुत्क्षिप्यतां प्रथममस्मत्प्रत्ययनिमित्तं कोटिशिलां, यत: पुराऽनन्तवीर्यसाधुनाऽतिशायिज्ञानिनेदं कथितमासीत्-य इमामुत्पाटयिष्यति स रावणं हनिष्यति, ततो लक्ष्मणेनोक्तं-दर्शय मे तां, तदनु दर्शिता सा तस्य, उत्क्षिप्ता चानेन जानुनी यावदेषा, समुघुष्टं च देवादिमिर्यथा जयति २ अष्टमो वासुदेवः, तत: सर्वेऽपि गता: किंकिन्धिपुरं, विहितकर्त्तव्यनिश्चयाश्चाऽऽनाय्य हनूमन्तं श्रीपुरनगराद्भणितवन्तो रामदेवं-स्वामिन् ! प्रेष्यतामयं सीताप्रवृत्त्युपलम्भाय लङ्कापुरी प्रति, तत: समर्प्य सीताप्रत्त्युयनिमित्तं स्वाङ्गलीयकं रामः प्रेषयामासैनं, प्राप्तश्चानेकवृत्तान्तान्
मार्ग एव कुर्वन् क्रमेणासौ सपरिकरस्तां पुरी, तबहिस्ताच्च साल्यभिधानाया अङ्गारकजनन्या विद्याकृतप्राकारेण स्खलितबलस्तं पातयित्वा DA पार्णिप्रहारेण रणोद्यतां च साली विनाश्य मुखात्प्रभृतिसकलशरीरद्विधाकरणेन तदीयस्य पत्युर्वज्रमुखस्य छित्त्वा सङ्ग्रामे शीर्ष प्रविवेश लङ्कापुरी,
तन्मध्येप्रविष्ट: प्रथमं गतो बिभीषणगृहं, भाणितवांश्च तन्मुखेन रावणं-विमुञ्च वैदेहीमन्यथा न ते रामाज्जीवितमस्तीति, स्वयं च जगाम रावणोद्यानं, ददर्श तत्र विषवल्लीभिरिव महौषधी दशास्यनियुक्तत्रिजटाप्रभुतिराक्षसीभि: परिवारितां सीतां, कृतप्रणाम: समर्पयामास तस्या रामनामाकं मुद्रारत्नं, तत: संस्थाप्य कथंकथमपि रुदतीमेनां निर्वाप्य प्रियसंदेशैः पूर्णप्रतिज्ञा भोजयित्वा कथञ्चिद्वभाणासौ-समागच्छ महासति ! इदानी नयामि त्वां निजस्कन्धारोपितां रामसमीपं, सीतयोदितं-वत्स ! नाहं परपुरुषाङ्गस्पर्शमपीच्छामि किं पुन. स्कन्धाधिरोहणं, तवज त्वं शीघ्रं, किंच-यदि त्वामवागतं राक्षसेश्वरो ज्ञास्यति तदाऽपरं किमपि विनं करिष्यति, तस्मादिदं मदीयचूडारत्नमादाय मद्दयितप्रत्यायनार्थं त्वरितमपसरेत: स्थानात्, ततोऽसावङ्गीकृत्य तच्चूडारत्नं श्रुत्वा च तत्संदेशकानुत्थाय तत: स्थानाद्गत: पद्माभिधं दशवदनस्य प्रधानमुद्यानम्, अत्रान्तरे बिभीषणेन विज्ञप्तो रावण:-भ्रात: ! मुच्यतां परकलत्रमियं वैदेही, न खलु परटारपरिग्रहेण राज्ञां काचित्प्रतापवृद्धि:, केवलमयश:कलङ्क एव, किंच-अत्र पवनञ्जयसूनुर्हनूमानागतो
Jain Education International
For Personal Private Use Only
www.jainelibrary.org