________________
'च: समुच्चये, अत्र च सामाचारी-श्रावकेण न संयुक्तानि शकटादीनि धार्याणि, अयं च हिंस्रप्रदानव्रतस्यातिचारः, तथा 'उपभोगे' सकृद्धोग्ये नवपदवृत्ति:मू.देव.
पुष्पताम्बूलादिरूपे अस्य चोपलक्षणत्वात्परिभोगे च-पुन: पुनर्नोग्ये वस्त्रवेश्मादिके, यद्वोपभुज्यत इत्युपभोग इति व्युत्पत्त्या सामान्येनैव यदुपभोग्य वस्तु वृ. यशो
तदुपभोगशब्देन विवक्षितं तस्मिन् ‘अतिरेक' आधिक्यं, इहापि सामाचारी-उपभोगातिरिक्तानि यदि तैलामलकानि बहूनि गृह्णाति तदा तल्लोल्येन बहवः KA ॥२१९॥
स्नातुं तडागादौ व्रजन्ति, तत: पूतरकाप्कायादिवधोऽधिक: स्याद्, एवं ताम्बुलादिष्वपि विभाषा, न चैवं कल्पते, तत: को विधिरुपभोगे?, तत्र स्नाने KXX तावद्वह एव स्नातव्यं, नास्ति चेत्तत्र सामग्री तदा तैलामलकैः शिरो घर्षयित्वा तानि च सर्वाणि शाटयित्वा तडागादीनां तटे निविष्टोऽञ्जलिभि: स्नाति, | तथा येषु पुष्पादिषु कुन्थ्वादय: सन्ति तानि परिहरति, एते च कन्दर्पादय: पञ्चातिचारा: पापोपदेशहिंस्रप्रदानप्रमादाचरितव्रतेषु दर्शिताः, अपध्यानाचरितव्रते त्वनाभोगादिनाऽपध्यानवृत्तिरेवातिचार एतदनुसारेणानुक्तोऽपि द्रष्टव्यो, न चायमेव, किन्तु कन्दर्पादयोऽप्यनाभोगादिनैवातिचाराः, आकुट्ट्या तु भङ्गा एवामी, तथा च वक्ष्यति 'कंदप्पा' इत्यादि, इमान् पञ्चातिचारान् गाथोक्तसङ्ख्याऽपेक्षया न तु सर्वथा सङ्ख्यानियमोऽयं, 'परिहरेत्' परिवर्जयेदिति गाथार्थः ।। भङ्गद्रे
कंदप्पाइ उवेच्चा कुव्वंतो अइकिलिट्ठपरिणामो। पावस्सुदएण गिही भंजइ एवं अविण्णाणो ॥९॥
‘कन्दर्पादि' पूर्ववर्णितातिचारपञ्चकं 'उपेत्य' आकुट्ट्या 'कुर्वन्' विदधानः, कीदृक्ष: सन्नित्याह-अतिक्लिष्ट:- अतिबाधित: शुभभावं प्रतीत्य 2 परिणाम:- अध्यवसायो यस्यासौ अतिक्लिष्टपरिणाम:, व्रतनिरपेक्षाध्यवसाय इति भावः, केनेदृश इत्याह-‘पापस्य' रजस: 'उदयेन' विपाकेन 'गृही' गृहस्थ: 'भनक्ति' विनाशयति, निर्मूलकाषं कषतीति भावः, ‘एतत्' अनर्थदण्डविरतिव्रतं 'अविज्ञान:' विशिष्टविवेकरहित इति गाथार्थः ।। भावनायां त्वस्येयं गाथा
चिंतंति करिति सयंति जति जति किंपि जयणाए । तम्मुवउत्ता सम्मं, जे ते साहू नमसामि ॥९२।।
"चिन्तयन्ति' ध्यायन्ति 'कुर्वन्ति' विदधति 'शेरते' स्वपन्ति 'यान्ति' गच्छति 'जल्पन्ति' भाषन्ते 'किमपि' किञ्चिदेव धर्मपुष्टिकारकं, न तु सर्वमेव आदि पापजनकमपि, 'यतनया' गुरुलाघवालोचनरूपया, एतद्ग्रहणेन चैतदाह-सर्वाऽपि क्रिया यतनया क्रियमाणा न पापबन्धाय, यदुक्तम्- k"जयं चरे जयं चिट्ठे, जयमासे जयं सए। जयं भुजंतो भासंतो, पावं कम्मं न बंधई॥१॥" कीदृशा: सन्त: ? इत्याह-तस्मिन्-चिन्तनादौ
२१९॥
Jain Educa
t ional
For Personal & Private Use Only
wwwxbrary.org